पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ।] विघभशीललम्बकः १८। ५७७ २७५ २७६ २७७ २७८ प्रत्युद्गमय स महीपतिरुज्जयिन्याः सैन्यैर्गजाश्वबहनैः सममुचचाल । सत्कुञ्जरोऽञ्जनगिरिर्जयवर्धनस्य मत्तद्विपो रणभटस्य च कालमेघः। सङ्कामसिद्धिरपि चिंहपराक्रमस्य बीरस्य विक्रमनिधे रिपुराक्षसश्च । पवनजयो जयकेतोर्वरुभशक्तेः समुद्रकल्लोलः । अश्वौ बाहुमुबावोः शरवेगो गरुडवेगश्च ॥ श्यामा कुवलयमाला कोकणी कीर्तिवर्मणस्तुरगी । कफी गझळहरी सुसैन्धबी समरसिंहस्य ॥ इति हर्यश्व राजसु तेष्वपि चलितेषु विभजतामभितः । शुभ्रूविरेऽत्र च राजनि चलिते दण्डाधिकारिणां वाचः ।। भूमिः सैन्यसथी तदुस्थितमहाशब्दैकमय्यो दिश संसर्पद्वजिनीविमर्दविलसङ्ग्लीमयी द्यौरपि । सर्वस्या अद्भुततस्प्रभावमहिमध्याहरमथ्यो गिर- स्तस्मिन्राज्ञि पथि प्रयाति सकलद्वीपाधिनाथेऽभवन् । इति महाकत्रिश्रीसोमदेवभट्टविरचिते कथासरित्सागरे धिधसशललम्वके बृितीयस्तरङ्गः । २७५ २४० तृतीयस्तरङ्ग से विक्रमादित्यो जयसैन्यमवाप तत् । अधिष्ठितं स्ख सेनान्था तेन विक्रमशक्तिना । तेन तेनैव सोत्केन प्रणतात्मना । सराजकेन सहितः स्वबलं स विवेश च ॥ शक्तिकुमारोऽयं कर्णाटोऽयं जयध्वजः। लाटो बिजयवर्माणं काश्मीरोऽयं नन्दनः । • सिन्धुराजोऽयं भितो विन्ध्यबलोऽप्ययम् । निर्मुकः पारसीकोऽयं नृपः प्रणमति प्रभो ।। ४ ने नृपान्सोऽत्र प्रतीहारनिवेदितान् । सम्राट् संमानयामास सामन्तान्सैनिकानपि ॥ न्द्रमुतादिव्यकन्याहेममृगांश्च तान । यथाहै सकरोति स्म स सविक्रमशक्तिकान् ।

  1. सबलोऽन्येद्युः प्रतस्थे च ततः कृती । स राजा विक्रमादित्यः प्राप चोज्जयिनीं पुरीम् ।

tतविसृष्टेषु स्वदेशानथ राजसु । जगदानन्दिनि प्राप्ते वसन्तसमयोत्सवे । पुष्पाभरणैर्मण्डनं कुर्वतीष्विव । तन्वतीविध संगीतं शृङ्गयोषित्सु गुञ्जितैः विव चादिष्टमरुत्सु वनराजिषु । पिकेषु कलशब्देषु सङ्गलानि पठत्स्विव ॥ ता विक्रमादित्यः परिणिन्थे शुभेऽहनि । सिंहलेश्वरकन्यां तां ते य हे दिव्यकन्यके । ११ वरकन्याया ज्येष्ठो भ्राता सहगतः । सिंहवर्मा ददौ वेद्यां महान्तं रत्नसंचयम् । १२ मेस्य य तयोर्यक्षिणी दिव्यकन्ययोः। असंख्यान्रत्रराशीन्साि ददौ मदनमञ्जरी । १३ गन्तुमानृण्यं देव त्वसुकृतस्य किम् । किं तु दर्शयितुं भक्ति नैतकिचित्कृतं मया । १४ दोऽनयोः कार्यः कन्ययोर्हरिणस्य च । इत्युक्त्वा च तिरेऽभूरसा यक्षी राज्ञाभिपूजिता ॥ १५ प्राप्य भार्यास्ताः सीषां च मही कृती । शशास विक्रम दियो रजा राज्यमकण्टकम् ॥ १६ श्वस्त विहरंस्तदा चोद्यानभूमिषु । ग्रीष्मे जलेषु सरसां धारायअगृहेषु च १७ तःपुरेऽद्यन्मृदङ्गरबहारिषु,। शरवीन्दूदयापान हृद्यहर्युतलेष्वपि । १८ सुखंशथ्येषु कालागुरुमुगन्धिषु । वासवेश्मसु हेमन्ते स नृपोऽन्तः क्षुरैर्युतः । १९ स्य राज्ञश्च नगरस्खामिसंज्ञकः। बभूव श्रामशतभुक्चिन्नकृज्जितविश्वकृत् । न ह्यहेनास्मै राज्ञे प्राधूतपुत्रिकाम् । लिखित्वान्यान्यया रूपभङ्गमथा चित्रकरो ददे । २१ चोत्सववशांद्विस्मृत्य लिखिता न स। तेन चित्रकृता दैत्रपुत्रिका नृपतेः कृते ।। २२ प्राभृतनेि स्मृत्वा यावत्समाकुलः । आस्ते चित्रकरो हा किं ढौकयेयं प्रभोरिति । २३ शतः कोऽपि पान्थोऽकस्मातमभ्यगात् । स चास्त पुस्तिकां हस्ते न्यस्यैव क|॥ २४ २० ७३