पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'तरङ्गः ६ ।]
४५
कथामुखलम्बकः २ ।

इत्याकर्णं वसन्तकस्य धनद्रतामुद कथा
मार्गे वासवदत्तया नवपरित्यक्त पितुर्वेश्मनि ।
तदासदनं विधाय विदधे वत्सेश्वरं भर्तरि
प्राक्प्रौढप्रणयावबद्धमपि तद्वक्रत्येकतानं मनः ॥ १९६
इति महाकश्रिीरामदेवशप्रविरचिते कथापरिणागरे यथामुखलम्वके पश्चमतरः ।

षष्टतरङाः



थ विन्ध्यान्तरं तत्र वत्सराजस्य तिष्ठतः। पाश्च चण्डमहासेनप्रतीहारः समाययौ ॥ १

स चागत्य प्रणम्यैनं राजानमिदमब्रवीत। राजा चण्डमहमेनस्तव संदिष्टवानिदम् ॥ २

युक्तं वासवदत्ता यत्स्वग्रमेव वया कृता । तदर्थमेव हि मया त्वमानीत इइभवः ॥ ३

संयनस्य च नैवेद् दन्तैषा ते मया स्वयम् । नैवमस्मासु ते प्रीतिर्भवेदिति विशङ्किना ॥ ४

तदिदानीमविधिना समाभ्या हितुर्थथा । न विबाहो भवेद्राजन्प्रतीक्षेथास्तथा मन्ना ॥ ५

गोपालको हि न चिशदणैवैयति मसुतः । स चास्याः स्वसुरुद्वाहं यथाविधि विधास्यति ॥ ६

इतीमं वत्सराजाय संदेशमवधाय नः। तत्तद्वसवदत्तायै प्रतीहारो न्यवेदयत ॥ ७

ततः सानन्दया साकं तया धामवदतया । हृष्टो वत्सेश्वरश्च कौशाम्बीगमने मनः ॥ ८

गोपालकस्यागमनं प्रतीक्षेथां युवामिह । तेनैव सह पश्चाच्च कौशाम्बीसागमिष्यथः ॥ ९

इत्युक्त्र स्थापयामास स तत्रैव सीपतिः । श्वशुरं तं प्रतीहारं स्वमित्रं च पुलिन्दकम् ॥ १०

ततोऽनुयतो नागेन्द्रेः स्रवद्भिर्मदनीशन। अनुरागागतैर्विन्ध्यप्राग्भारैरिव जङ्गमैः ॥ ११
तुरंगसैन्यसंघातखुगघातसशा। सृग्रमान इवोफान्तवन्दिसंदर्भया भुवा ॥ १२

नभोविलभिसैगरजोराशिभिरुद्धः। सपक्षभूदुलशनां ध्र्यशतक्रतोः ॥ १३

स प्रतस्थे ततो दैत्या सह, घामवत्या । स्वपुरीं प्रति गजेन्द्रः प्रातरेवापरेऽहनि ॥ १४

ततश्च दिवसे(विषयं तभवाप्य सः । विशश्राम निशामेकां रुमधन्मन्दिरे नृपः ॥ १५

अन्यैशुनां च कौशाम्बीं चिरात्प्राप्तमासघः । मार्गामुकोन्मुखजनां प्रविवेश प्रियासखः ॥ १६

नदा 'घ मीभिशधमङ्गलस्नानमण्डना । धिग्दुषागते पन्य बभौ नारीव सा पुरी ॥ १७

दःशास्र पशतं वःसरजं वधूमखम । प्रशान्तशोकाः शियिनः सविद्युतमिवाम्बुदम् ॥ १८

४ीप्रथा पिदधुः परनार्यो गुडैर्नभः । क्रथभगइन तोकुगाम्बुरुहूवभ्रमैः ॥ १९

ततः खं गजभग्नं भग्नं धिग्रंश : । नृपश्रियेथापरा सह बासवद्तया ॥ २०

सेवनभुषाकीण भागधंद्रीतमनसम् । सुप्तप्रबुद्धभिश्च तद्रजं गजगृहं तदा ॥ २१

अथ वासवदत्ताया भ्राता गंपालकोfचरत । आश्चर्यां सह कृत्य तं प्रतीहारपुलिन्दौ ॥ २२

नप्रयुट्रमं (श तमानन्दभियापरम् । प्रथ वासवदत्त स प्रहर्योत्फुल्ललोचना ॥ २३

अमुं भ्रमरसस्यापश्यन्त्या। भा स्म भूत्रपा। इथेच तस्यास्तत्कालं रुरोधश्च विलोचने ॥ २४

पितृसंज्ञेशधा यैश्च तेन प्रोत्साहिताथ सा । मैंने कृतार्थमात्मानं स्वजनेन समागतम् ॥ २५

ततो यथावद्भुते तस्या वसेश्वर स्थ च । यग्नो भाषालकोऽन्येद्यस्तत्रोद्वाहिमहोत्सवे ॥ २६

रतिश्रीनवोद्भिन्नमिव पर्दैवगुप्तलम । पाणिं धासवदत्ताथः सोऽथ वर्सेश्वरोऽग्रहीत, ॥ २७

भषि प्रियकरस्पर्शसाङ्गनिमीलिता । सकम्पबेंदिग्धाङ्गी गाढरोमाञ्चचचता ॥ २८

सुसंभ:"घघत्रयवरुणाभैनैिरन्तरै:। विढेच पुष्पचापेन तप्क्षणं सभलक्ष्यत ॥ २९

शि भूभाभताम्रायां तथा वलिप्रदक्षिण। भंदिग मदमाधुर्यसूत्रपातमिचाकरोत् ॥ ३०

गोपाठचर्पितै नै राझां चोपायनेनदा । पूर्णकोपो दधे सत्यां वरसेश गजराजताम् ॥ ३१

निर्बनिनवित्रौ तत्रादं लोकस्य चक्षुषि । वधूवरौ विविशतुः पश्चात्स्खे चासवेश्मनि ॥ ३२