पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रङ्गः २।] विषमशीललम्बकः १८। ५७१ ५४ च मोचयितुं कश्चित्ते शक्नोति स्म कन्यके । मात्रिको दीप्तमत्रोऽपि पृथ्व्यामस्मरसकाशतः॥ ४२ द्वाथ विक्रमादित्यदेवस्तत्पितृवत्सलः । तत्रागाद्यत्र कन्ये ते पित्रोः सख्यासह स्थिते । ४३ हश्चैव नृपं मुक्त्वा कन्यके ते पलायितुम् । इच्छन्तावपि नैवावां ततो गन्तुमशर्वः ॥ ४४ पश्याव दिशः सर्वा ज्वलन्तीस्तस्य तेजसा । ततोऽबभ्रात्स नृपतिर्दधू नौ स्वप्रभावतः । ४५ तमृत्युभयौ दीनौ वीक्ष्य चैवं समादिशत् । भोः पापाबन्धकूपान्तर्वसतं वत्सरावधि । ४६ ताभ्यां च ततः कार्यं भवत्र्यां नेदृशं पुनः । करिष्यतश्चेत्तदहं निग्रहीष्यामि वां ततः । ४७ यादिश्यान्धकूपेऽत्र तेनावां क्षपिताविमौ । राज्ञा विषमशीलेन कृपया न विपादितौ । ४८ ष्टभिर्दिवसैः कूपनिवासस्यास्य चावयोः। अवधिः पूर्यते वर्षादितो मुच्यावहे ततः । ४९ लक्ष्यं किंचिदेतानि यद्यहानि दाखि नौ । तदुद्धृत्यामुतः कूपात्त्वां क्षिपावो बहिः सखे । ५० जीवीकृत्य न चेद्दस्यस्यावाभ्यां भक्ष्यमुद्धृतः। ततस्त्वां भक्षयिष्यावो निश्चितं निर्गतावितः । ५१ युक्त्वा ब्रह्मरक्षोभ्यां ताभ्यां स कितवस्ततः । तथेति प्रतिपन्नार्थः कूपाद्वहिरुदस्यत ॥ ५२ कूपादुद्रतोऽपश्यंस्तदर्थप्राप्तिमन्यथा । पणायितुं महामांसं श्मशानं प्राविशन्निशि । ५३ कालं तिष्टता तत्र स दृष्टः कितवो मया । गृहातु कश्चिद्विक्रीणे महामांसमिति ब्रुवन् ।

  1. गृह्नामि किं मूल्यं मार्गसीत्युदिते मया । रूपप्रभावौ स्वौ देहि मह्यमित्यब्रवीच सः ॥ ५५

र किं कुरुषे ताभ्यामित्युक्तश्च मया पुनः । उक्त्वा कृत्स्नं स्ववृत्तान्तमेवं स कितवोऽभ्यधात् ॥ ५६ वदूपप्रभावाभ्यां तानाकृष्य ददाम्यहम् । कितबान्ब्रह्मरक्षोभ्यां भक्ष्यं सभ्ययुतानरीन् । ५७ श्रुत्वा धैर्यतुष्टेन तस्मै शृतकृते मया । दत्तौ रूपप्रभावौ स्वावाभाष्य दिनसप्तकम् ॥ ५८ श्यामाकृष्य कूपे तान्क्रमात्क्षित्वापकारिणः । नयति स्म स सप्ताहाद्रह्मराक्षसभक्ष्यताम् ।। ५९ मया स्वीकृतयोः स्वयो रूपप्रभावयोः। सोऽब्रवीङाकिनेयो मां धृतकारो भयाकुलः । ६० य दत्तं मया भक्ष्यमष्टमं तहस्तयोः । तन्मां निर्गत्य तौ ब्रह्मराक्षसौ भक्षयिष्यतः । ६१ त्र किं मया कार्यं ब्रूहि मित्रं हि मे भवान् । इत्युक्तवन्तं तमहं संस्तवप्रीतितोऽब्रवम् ॥ ६२ वं तत्त्वया ताभ्यां राक्षसाभ्यां हि खादिताः । कितवास्ते तवार्थे तौ राक्षसावड्यहं पुनः । ६३

  • दर्शय मे मित्रेत्युक्तवांस्तेन तत्क्षणम् । नीतस्तत्कूपनिकटं कितवेन तथेत्यहम् ॥ ६४

सुखश्च यावत्तं कूपं पश्याम्यशङ्कितः। तात्रत्तेनास्मि दत्वार्धचन्द्रं क्षिप्तस्तदन्तरे । ६५ ॥न्तः पतितस्याथ रक्षोभ्यां भक्ष्यबुद्धितः । गृहीतस्य समं ताभ्यां बाहुयुद्धमभून्मम ॥ ६६ तिवर्तितुं बाहुबलं नाशक्नुतां मम । युद्धे त्यक्त्वा तदा कस्त्वमिति तौ मामपृच्छताम् । ६७ मया डाकिनेयवृत्तान्तात्प्रभृति स्वके । वृत्तान्ते कथिते मैत्रीं कृत्वा मां वतः स्म तौ । ६८ ते तवावयोस्तेषां कितवानां च कीदृशी । अवस्था विहिता तेन कितवेन दुरात्मना । ६९ | न मैत्री न घृणा नोपकारः स्पृशेन्मनः । तेषु च्छलैकविधेषु विश्वासः कितवेषु कः इसं नैरपेक्ष्यं च कितवानां निसर्गजम् । ठिण्ठाकराळस्य कथा तथा च श्रूयतां त्वया । ७१ यामेवोजयिन्यां स धृतकारोऽभवत्पुरि । पूर्व ठिण्ठाकरालाख्यो विषमोऽन्वर्थनामकः । ७२ य हारयतो नित्यं यूते ये जयिनोऽपरे । ते प्रत्यहं यूतकाराः कपर्दकशतं ददुः । ७३ पणात्स गोधूमचूर्ण क्रीत्वा दिनात्यये । चकारापूपिकाः कापि मृदित्वा कर्परेऽम्भसा ॥ षा श्मशाने पक्त्वा ताश्चिताग्नावेत्य चाश्रतः । महाकालस्य तद्वीपघृताभ्यक्ता अभक्षयत् ।। च महाकालदेवागाराङ्गणे सदा । उपधानीकृतभुजः स सुष्वाप क्षितौ निशि । ७६ दा रजनौ तत्र महाकालनिकेतने । मातृमण्डलयक्षादिप्रतिमास्तस्य पश्यतः । रन्तीमंत्रसांनिध्यान्मतिरेवमजायत । न करोमि किमर्थार्थमुपायमिह युक्तितः । ७९ द्वश्चेद्भद्रमथवा न सिद्धः का क्षतिर्मम । इत्यालोच्याब्रवीद्दयुतायाक्षिपन्देबताः स तः ॥ भोः सह युष्माभिर्दव्यासीदहमेव च । सभ्यस्तथा पातयिता जितं सर्वाश्च दीयते । ७e ७४ ७५ ७७ ७८ ८०