पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१।] विषभशीललम्बकः १८। ५६७ २६ २७ २८ २९ ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० ४१ ४२ ४३ ४४ षु चाङ्क माल्यवत्संज्ञकं गणम् । सपार्वतीको भगवानेवमादिशति स्म सः । तर मानुष्ये जायस्व च सहपुरि । उजयिन्यां सुतः शूरो महेन्द्रादित्यभूपतेः ।। रजा ममैवांशस्तद्धर्या चाम्बिकांशजा । तयोर्गेहे समुत्पद्य कुरु कार्यं दिवौकसाम् । शन्व्यापाद्याशेषांस्त्रयीधर्मविघातिनः । सप्तद्वीपेश्वरो राजा मप्रसादाच्च भक्ष्यसि । क्षसवेताला अपि स्थास्यन्ति ते वशे । भुक्त्वा मानुषभोगांश्च पुनरस्मानुपैष्यसि । इष्टः पुरजिता सायबान्सोऽब्रवीद्रणः । अलङथा युष्मदाज्ञा मे भोग मानुष्यके तु के । न्धुसुहृद्यविप्रयोगाः सुदुःसहः । धननाशजरारोगाद्युद्वत्र यत्र च व्यथा । न गणेनोक्तो धूर्जटिः प्रत्युवाच तम् । गछ नैतानि दुःखानि भविष्यन्ति तवानघ । देन सुखितः सर्वकालं भविष्यसि । इत्युक्तः शंभुना सोऽभूददृश्यो माल्यवांस्ततः । चोज्जयिनीं तस्य महेन्द्रादित्यभूभुजः । देव्या त्रस्तुजुषो गर्भ समभूस गणोत्तमः ।

  • श्च निशाकान्तकलाकलितशेखरः। देवो महेन्द्रादित्यं तं नृपं स्वप्ने सभादिशत् ।।

सेम तव तद्राजन्स ते पुत्रो भविष्यति । आक्रमिष्यति सीपां पृथिवीं विक्रमेण यः । पिशाचदीन्पातलाकाशगानपि। वीरः करिष्यति वशे स्लेच्छसंघान्हनिष्यति ।। rत्यत एवैष विक्रमादित्यसंज्ञकः । तथा विषमशीलश्च नाम्ना वैषम्यतोऽरिषु । चान्तर्हिते देवे प्रबुध्य स महीपतिः। प्रातः स्वसचिवेभ्यस्तं हृष्टः स्वप्नं न्यवेदयत् ।। स्वप्ने हरादेशं पुत्रप्राप्तिफलं क्रमात् । तस्मै शशंसुः सचिवा राज्ञे प्रमुदितास्तदा । प फलं साक्षाद्राज्ञेऽन्तःपुरचेटिका । अदर्शयदिदं देव्यै स्वप्ने शंभुरदादिति । न राजा मुमुदे सचिवैरभिनन्दितः । सत्यं मम सुतो दत्तः शर्वेणेति मुहुर्वेदम् । शी सगर्भा सा जज्ञे तस्योर्जितद्युतिः । प्राची प्रातरिवोद्देश्यत्सहस्रकरमण्डला । सा च कुचयोः श्यामया चूचुकत्विषा । गर्भधेयेव सम्राजः स्तन्यरक्षणमुद्रया । प्तापि जलधीनुततार च सा तदा । प्रणम्यमाना निखिलैर्यक्षघेतालराक्षसैः । समये पुत्रं सा सूते स्म महस्खिनम् । नभोऽकैणेय बलेन येनाभास्यत वासकम् । ये तस्मिन्निपतपुष्पवृष्टिप्रहासिनी । द्यौराज़त गीणदुन्दुभिध्वनिनादिनी । भूताविष्टेच वातदोभावृतेव च । तत्कालमुरसानन्दव्याकुला सा भवपुरी ।। तत्राविरतं वसु राजनि वर्षति । सौगतव्यतिरेकेण नासीत्कश्चिदनीश्वरः । क्षे विक्रमादित्यं हरोक्तेनाकरोत्पिता । तथा विषमशीलं च महेन्द्रादित्यभूपतिः । भयेषु दिवसेष्वत्र तस्य महीभुजः । सुमतेमैत्रिणः पुत्रो जज्ञे नाम्ना महामतिः ।। त्रयुधस्यापि पुत्रोभद्रायुधोऽजनि । श्रीधरोऽजायत सुतो महीधरपुरोधसः।। Fर्मश्रितनयैः सह राजसुतोऽत्र सः । ववृधे विक्रमादित्यस्तेजोवीर्यबलैरिव । स्य विद्यासु गुरवो हेतुमात्रताम् । ययुस्तस्याप्रयासेन शादुरासन्खयं तु ताः। [ प्रयुञ्जानो यां यां विद्यां कलां तथा । सैव सैवासमोक्षं तस्य तर्जुरबुध्यत ॥ झयोधिनं तं च पश्यन्राजसुतं जनः । मन्दादरोऽभूद्रामादिधनुर्धरकथास्वपि तोपनतैर्दत्ताः कन्या रूपवतीनृपैः। आजहार पिता तस्य तास्ताः श्रिय इवापरः । यौवनस्थं तं विलोक्य प्राज्यविक्रम् । अभिषिच्य सुतं राज्ये यथाविधि जनप्रियम् । दित्यनृपतिः सभार्यासचिवोऽपि सः। वृद्धो वाराणसीं गत्वा शरणं शिश्रिये शिवम् । तद्विक्रमादित्यो राज्यमासाद्य पैतृकम् । नभो भास्यानिवारेभे राजा प्रतपितुं क्रमात् ।। इन कोदण्डे नमत्यारोपितं शुणम् । तच्छिक्षयेवोच्छिरसोऽप्यानमन्सर्वतो नृपाः । भावो वेतालरक्षसप्रभृतीनपि । साधयित्वानुशास्ति स्म सम्यगुन्मावर्तनः । rन्त्यः ककुभः सेनास्तस्य महीतले । निश्चेरुर्विक्रमादित्यस्यादित्यस्येव रश्मयः॥ ४५ ४६ ४७ ४८ ४९ ५१ ५२ ५३ ५४ ५५ ५६ ५७ ५८ ५९ ६१ ६२ ६३ ६४