पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ।] पद्मावतीलम्बकः १७। ५५९ १९१ १९२ १९३ १९४ स्याम्यहमेवैतत्स्मर्तव्यं स्ववचस्तु वः । इत्युक्त्वा स नृपः स्नात्वा हाटकेशमपूजयत् । जसुते ते च तयोरेवं स्वदृष्टयोः । तत्पुत्रयोस्तदेकाग्रगतचित्ते बभूवतुः ॥ अथ स रसातलनिलयैर्निखिलैत्रैलोक्यमालिनो मुक्तिम् । प्रणिपत्य याच्यमानो राजा मेरुध्वजः सुकृती ॥ छत्रैः स्वयशःशुभैः स्थगयन्नाशाः सदसुतभृत्यः । निर्गत्यासुरलोकात्तस्मादागान्निजं नगरम् । तत्रास्य पुत्रो मलयध्वजस्तां कनीयसीं दानवराजपुत्रीम् । ध्यायन्ननिद्रोऽपि निमीलिताक्षः स्मरज्वरातों रजनीं निनाय । स धैर्यजलधिस्तु तामपि विचिन्त्य मुक्ताफल ध्वजोऽसुरपतेः सुतां दृढनिबद्धभावां युवा । मुनीन्द्रमनसामपि स्मरविकारदां ज्यायसीं पुरार्थितवरो मुनेर्न खलु चुक्षुभे चेतसा । मेरुध्वजस्तु तमवेत्य सुतं निषिद्धदारक्रियं स्मरवशं मलयध्वजं च । कन्याप्रदानविमुखं च महासुरं तमासीदुपायघटनाकुलचित्तवृत्तिः ।। इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके पञ्चमस्तरङ्गः। १९५ १९६ १९७ षष्ठस्तरङ्ग रुध्वजो राजा तं तथा मलयध्वजम् । पश्यन्स्मरज्वराक्रान्तं देवीं वामेवमैश्रवीत् । दृष्टं त्रैलोक्यमालिनस्ते सुते न चेत् । भाटी मपुत्रयोः स्यातां तन्मया किं कृतं भवेत् ॥ कनिष्ठां च विना पुत्रो मे मलयध्वजः । लज्जानिगूढ़कामाग्निः पुटपाकेन पच्यते । व मयाद्यापि मोक्षत्रैलोक्यमालिनः। प्रतिश्रुतोऽपि तत्पत्न्यै सत्वरं न विधीयते । क्तो दुहितरावसुरत्वाभिमानतः । पुत्राभ्यां मानुषाभ्यां मे स दद्यान्नहि जातुचित् ॥ थै सान्त्वेन ब्रूमस्तस्याधुना वरम् । इत्यालोच्य समं देव्या स प्रतीहारमादिशत् ॥ र्गुहां गत्वा प्रीत्या मद्वचनेन तम् । त्रैलोक्यमालिनं ब्रूहि दैत्येन्द्रं संयतस्थितम् । दिह छिष्टा यूयं दैत्यपते चिरम् । तदिदानीं मम वचः कृत्वा क्लेशं शमं नय । यानुरागिण्यौ मत्सुताभ्यां स्वकन्यके । इतो मुक्तः स्वराज्यं च विहितप्रत्ययः कुरु ॥ चा प्रेषितो राज्ञा गत्वा तत्र गुहन्तरे । दैत्येन्द्रायाब्रवीत्तस्मै क्षत्ता राजवचः स तत् । भ्यामहं कन्ये न दास्यामीति तेन च । प्रयुक्तः स तथैवेत्य क्षत्ता राजानमभ्यधात् । यं विचिन्वाने तस्मिन्मेरुध्वजे नृपे । दिवसेषु च यातेषु विज्ञाततदुदन्तया । स्प्रेषिता भूयः सा स्वयंप्रभया तया । आगादिन्दुमती तत्र दूती संदेशहारिणी । गत्य प्रतीहार्या मुखेनावेदितात्मका। प्रविवेश महादेव्या निकटं तत्कृतादरा । प्रब्रवीत्तां च देवि देवी स्वयंप्रभा । विज्ञापयति किं वस्तद्विस्मृतं वचनं निजम् ।

कुलशैलाश्च भवन्ति प्रह्वयेऽन्यथा । भवादृशां तु वचनं न तदाप्यन्यथा भवेत् ॥

गतं नास्मत्स्वामिना कन्यकार्पणम् । तत्स बद्धो दुहितरौ कथं दद्यादुपायनम् । येनोपकाराय युष्माभिश्चेत्स मुच्यते । तन्निशितं सुतादानात्कुर्याद्वः प्रत्युपक्रियाम् । पि त्यजेत्प्राणानन्यथा सा स्वयंप्रभा । तेन न स्यात्सुताप्राप्तिर्न च बः सस्यपालनम् व तथा देवि स मयप्रत्ययादिना । यथा राजा विमुञ्चत्तं प्रश्न नः सर्वसिद्धये । विसृष्टं च गृहाणेदं विभूषणम् । दिव्यैस्तैस्तैश्चितं रत्नैः खेचरत्वादिदायिभिः॥ घसीमिन्दुमतीं राी जगाद सा । दुःखितायाः कथं तस्या मयैतद्रुह्यतामिति । १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २१ २२