पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ कथासरित्सागरः अगृहीते त्वयैतस्मिन्नस्माकमधृतिर्भवेत् । गृहीते तु निजं दुःखं शान्तं मन्यामहे वय इतीन्दुमत्या राक्षी सा तया यत्नेन बोधिता । आश्वासहेतोस्तस्यास्तद्रत्नाभरणसमहीर इहैव तावत्तिष्ठायै राजा यावदुपैष्यति । इत्युक्त्वा तां च तत्रैव राक्षी स्थापयति स्म तावत्स राजा तत्रागादुत्थायेन्दुमती च सा । राशीनिवेदिता भूपं प्रणनाम तदायत। स्वयंप्रभावितीर्णा च चूडारत्नं समर्पयत् । विषरक्षोजरारोगहरं तस्मै नृपाय सा । स्वसत्यमनुपाल्यैतद्रहीष्यामीति वादिनम् । नृपमिन्दुमती सा तमेवं प्रौढ व्यजिज्ञ देवेन प्रतिपन्नं चेत्सत्यं पाळितमेव तत् । अस्मिन्गृहीते त्वस्माकमाश्वासः सुतरां भवे एवं तयोक्ते साधूक्तमित्युक्त्वैवास्य भूपतेः । चूडारत्नं तदादाय राज्ञे मूर्त्ति बबन्ध ततः स्वयंप्रभावाक्यं यथा राश्यै निवेदितम् । तथा शशंस सा राज्ञे तस्मायिन्दुमत ततो राश्या तथैवोक्तोऽवादीदिन्दुमतीं नृपः। इहैवाद्य प्रतीक्षस्व प्रातर्वक्ष्याम्यहं तः इत्युक्त्वा तां निशां नीत्वा प्रातराहूय मत्रिणः। स तामिन्दुमतीमेवं राजा मेरुध्वज एभिर्मन्मन्त्रिभिः साकं राज्ञे त्रैलोक्यमालिने । आवेद्य गत्वा पाताळादानयासुरयोरि स्वयंप्रभाद्याः सर्वाश्च मुख्यान्पातालवासिनः । हाटकेश्वरसंबन्धि मुद्रितं कोषवारि अस्मद्वशे वर्तितव्यं नित्यं त्रैलोक्यमालिन। सभृत्यबन्धुना भाव्यं नागैश्वासस्यघा अत्रार्थे भर्तृचरणान्स्पृष्टा मन्मत्रिसंनिधौ । स्वयंप्रभाद्याः शपथैरन्तरस्था भवन्तु न पातालवासिनः सन्तु तद्वत्प्रतिभुवोऽखिळाः । अपत्यानि च सर्वेऽपि स्थापयन्तु सर सराजकाश्च लिखितं कुर्वन्तु निखिला अपि । दाहकेश्वरसर्वाङ्गवारिकोषं पिबन्तु ततो मोक्ष्याम्यहं कारागृहात्रैलोक्यमालिनम् । इत्युक्वेन्दुमतीं राजा सामात्यां वि सा गत्वा मत्रिसहिता प्रोच्य त्रैलोक्यमालिने । तच्छुद्धिता तथैवेन्दुमती पातालः स्वयंप्रभादीनानीय कोषवारि च सा ततः । राजोक्तं तदमात्याने सर्वान्सर्वमकारय विहितप्रत्ययं तं च मुमोच सपरिच्छदम् । त्रैलोक्यमालिनं मेरुध्वजः कारागृहातुं आनीय च गृहं सम्यक्संमान्य सपरिग्रहम् । स्वीकृतासुररत्नौघः स्वराज्ये विससर्ज सोऽपि त्रैलोक्यमाली स्वं पुनरेत्य रसातलम् । प्राप्तराज्यो ननन्द स्वैः सहितो भूर मेरुध्वजश्च पातालप्रभवैरर्थसंचयैः। पृथिवीं पूरयामास प्रावृड्घन इवाम्बुभिः । अथ त्रैलोक्यमाली स संमख्य निजभार्यया । कन्यारत्नद्वयं दित्सुस्तत्सुताभ्यां स्त्र नृपं मेरुध्वजं नेतुं तं निमय सबान्धवम् । स्मृतोपकारो दैत्येन्द्रः पातालात्स्वयम आगत्य तं च राजानं कृतातिथ्यमुवाच सः । युष्माभिर्नातिनिर्घत्या तदा दृष्टं रस परिचर्यापरेष्वस्मास्विनीमेत्य दृश्यताम् । कन्यारत्नं मदीये च गृष्ठेतां सुतयोः । इत्युक्तेऽसुरराजेन तेन मेरुध्वजोऽथ सः। तत्रैवानाययामास भार्या पुत्रौ च तावु तेभ्योऽसुरेन्द्रवाक्यं तत्कन्यादानान्तमब्रवीत् । ततो जगाद तं ज्येष्ठः पुत्रो मुक्तार विवाहं न करिष्येऽहमनाराधितशंकरः । उक्तं मया प्राक्क्षन्तव्यमेतस्मान्मेऽपराध मयि प्रयाते भवनं करोतु मलयध्वजः । विना पातालकन्यां तां नास्त्येवास्य हि f तच्छुत्वा स कनीयांस्तमवादीन्न त्वयि स्थिते । अयशस्यमधर्यं च करोम्याग्रीहमी ततो मेरुध्वजे राज्ञि प्रयत्नाद्वोधयत्यपि । मुक्ताफलध्वजो नैच्छत्स्वविवाहक्रियां यद तदा त्रैलोक्यमाली तं खिन्नमामख्य भूपतिम् । ययौ स्वमेव पातालं सानुगः स तत्र वृत्तान्तमावेद्य भार्या पुत्रं च सोऽभ्यधात् । न्यक्कारैकपरोऽस्माकं कीदृशः मानुषौ नाद्य गृहीतः कन्ये मे प्रार्थितावपि । पूर्वं ये प्रार्थिते ताभ्यां दातुं नाङ्ग तच्छुत्वा तौ जगदतुः को जानाति कथं विधेः । चेतस्येतत्स्थितं किं हि शांभवं स् इत्यादि तेषां वदतां बुा ते तत्र चऋतुः। कन्ये प्रतिज्ञां त्रैलोक्यप्रभात्रिभुवनप्र