पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ङ्गः ४ ।] पझावतीलम्बकः १७ ॥ ५५३ सदस्ति तपस्यन्ती स्वं तिष्ठेहैव संप्रति । येनाचिरान्मुक्तशापस्वामयं परिणेष्यति ॥ १५४ नश्वानेन सहिता स्वं मुक्ताफलकेतुना । खेचरस्मुरसाम्राज्यं दशकल्पान्करिष्यसि । १५५ तद्दत्तं शिखरत्नं तपःस्थां त्वां च पास्यति । महाप्रभवमुत्पन्नं धातुरेतकमण्डलोः ॥ १५६ ते पद्मवतीमुक्तवन्तं दिव्यदृशं मुनिम् । स मुक्ताफलकेतुस्तमेवं प्रार्थयतानतः । १५७ (नुष्ये भगवन्मेऽस्तु भवे भक्तिरभङ्गुरा । पझावतीं विनान्यस्यां स्त्रियां सा गच से सनः ॥ १५८ वमस्त्विति तेनोक्ते मुनिना सातिदुःखिता। । पद्मावती तं तच्छिष्यं शपति स्मापराधिनम् । १५९ १६० र्यपुत्रस्त्वया मौख्यच्छप्तो यत्तद्भविष्यसि । कामरूपं कामचरं मानुष्येऽस्यैव वाहनम् । वं तयाभिशतेन विषण्णेनाथ तेन सः । तपोधनः स्वशिष्येण साकमन्तर्दधे मुनिः । १६१ १६२ तः पझावतीं मुक्ताफलकेतुरभाषत । स्वपुरं यामि पश्यामि तावकि तत्र मे भवेत् ॥ १६३ छुवा विरहव्रता वातरुग्ण ळतेच सा । पद्मावती पपाताशु सपुष्पाभरणा भुवि १६४ श्वस्य च कथंचित्तां क्रन्दन्तीं स सुहृद्युतः। मुहुर्वेलितदृङ्चुक्ताफलकेतुरगात्ततः ।। १६५ झावती च यातेऽस्मिन्विलपन्ती सुदुःखिता । आश्वासयन्तीमवदत्तां मनोहारिकां सखीम् ॥ १६६ खि जाने मया स्वप्ने देवी दृष्टाद्य पार्वती । सा चोद्यतापि मे कण्ठे क्षेत्रमुत्पलदामकम् । १६७ स्तां दास्यामि ते भूय इत्युक्त्वा विरताभवत् । तदयं स प्रियावाप्तिविनो मे सूचितस्तया ॥ १६८ तामनुशोचन्तीं सखी वक्ति स्म सा तदा । आश्वासनाय देव्य ते स्वप्नस्तत्रैष दर्शितः ॥ १६९ निन च तथैवोक्तं देवदेशस्तथैव च । तदाश्वसिहि भावी ते न चिरात्प्रियसंगमः । १७० त्यादिभिः सखीवाक्यैभूडामणिवशेन च । पद्मावती धृतिं बद्ध्वा तस्थौ गौर्याश्रमे तदा ॥ विदधे च तपस्त्रिसंध्यमीशं गिरिजासंगतमत्र पूजयन्ती । १७१ प्रियचित्रपटं च सा तथैव स्वपुरानायितमात्तदेवबुद्धिः । अयि निश्चितभाविनीप्सितेऽर्थे वितथं मा स्म कृथास्तपःश्रमं त्वम् । १७२ इति साम्नमुपेत्य वारयन्तौ विदितार्थं पितरौ च सैवमाह । नवभर्तरि देवनिर्मिते मे सहसा संप्रति शापदुःखमाप्ते । १७३ अहमत्र सुखं कथं वसेयं परमात्मा हि पतिः कुलाङ्गनानाम् ॥ तपसा च परिक्षयं गतेऽस्मिन्वृजिने तोषमुपागते च शंभौ । १७४ अचिराप्रियसंगमो भवेन्मे न हि किंचित्तपखामसाध्यमस्ति । इत्थं दृढनिश्चयया पद्मावत्या तया तद् गदिते । १७५ तन्मTत तत्पितरं रजनं कुवलयवली स्माह । देव तपः कष्टमिदं कुरुतां किं खेद्यतेऽधिकं मिथ्या । १७६ भवितव्यमेतदस्यः कारणमत्रास्ति वच्मि तच्च शृणु ॥ देवप्रभाभिधाना सिद्धाधिपकन्यका तपोऽतिमहत् । अभिमतभर्तुप्रास्यै कुर्वाणा शिवपुरे पुरातिष्ठत् । तत्र मया सहितैषा द्रष्टुं पझावती गता देवम् । १७८ न त्रपसे पतिहेतोस्तपसा कथमित्युपेत्य तामहसत् ॥ मूढे हससि शिशुत्वात्त्वमपि तपः क्लेशदायि पतिहेतोः । १७९ फर्तास्यलमित्येतां साथ रुषा सिद्धकन्यकाभ्यशपत् । सदवश्यं भोक्तव्यं सिद्धसुतांशापकृच्छूमनया यत् । १८० तत्कोऽन्यथा विधातुं क्षमते तदियं करोतु यत्कुरुते । इति राश्या स तयोक्तस्तद्युक्तस्तां कथंचिद्मभ्य । १८१ तनयां चरणावनतां गन्धर्वपतिर्ययौ निजां नगरीम् ॥ १७७