पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औरङ्गः ४ । ] पद्मावतीलम्बकः १७ ५५१ ७८ ८० ८२ ८७ ८८ एतच्छुत्वा गुणाकृष्टा राजपुत्री जगाद सा । समाश्रयः सशक्राणां देवानामेक एव यः । ७६ अर्जेणेव तमो ध्वस्तं येनैकेनासुरं बलम् । प्राणदाता च योऽस्माकं प्रार्थनीयः कथं न सः ॥ त्यादि ब्रुवती सोक तथैव कथया ततः । अतिष्ठत्सममातेन तत्र दासीजनेन सा ॥ अत्रान्तरे चन्द्रपुरं सा मनोहारिकाषि तत् । बिद्याधरेन्द्रनगरं सत्वरं प्राप तत्सखी । ७९ र्वाणनगरं कृत्वाप्यसंतोषादिवाङतम् । निर्ममे विश्वकर्मा यदसामान्यविभूतिकम् ॥ त्रासंप्राप्य तं मुक्ताफलकेतुं विचिन्वती । खगस्था तत्पुरोद्यानं सा मनोहारिकागमत् । ८१ भतर्यसिद्धिविभवं भास्वन्मणिमयट्टमम् । एकवृक्षोन्नतानेकजातीयकुसुमोस्करम् । देख्यगीतरवोन्मिश्रशकुन्तरुतसुन्दरम् । पश्यन्ती तच्च सा रेमे नानारत्नशिलातलम् । ८३ द्यनपाकैईथा च विचित्रैः पक्षिरूपिभिः । उपेत्याभ्यर्थं सुव्यक्तवचनैः प्रियवादिभिः ।। ८४ रिजाततरोर्मुले ताक्ष्यैरत्नशिलासने । उपवेश्योचितैर्भागैस्तस्याः पूजा व्यधीयत । ८५ प्रभिनन्द्य च तां पूजां चिन्तयामास तत्र सा । अहो विद्याधरेन्द्राणां चित्राः सिद्धि विभूतयः ॥ ८६ अचिन्त्योपनमद्भोगं येषामुद्यानमीदृशम् । सुरीबद्धसंगीतं पतत्रिपरिचारकम् । ति संचिन्त्य पृष्ट्वा च तानेवोद्यानपालकान् । चिन्वती परिजातादितरुखण्डमवाप सा ॥ |त्रान्तश्चन्दनासिक्तकुसुमास्तरशायिनम् । सा मुक्ताफलके तं साकल्पकमिवैक्षत । ८९ ौर्याश्रमे दृष्टचरं प्रत्यभिज्ञाय सा च तम् । पश्याम्यस्य किमस्वास्थ्यं छन्नस्यैवेत्यचिन्तयत् ॥ ९० बश्वासयन्तं तं हिमचन्नमारुतैः । मित्रं संयतकं मुक्तफलकेतुरुवाच सः । ९१ गङ्गारास्तुहिने न्यस्ताः कुकूलाग्निश्च चन्दने । मारुते द्वबहिश्च स्मरेण मम निश्चितम् । ९२ बेरहार्तस्य संतापं समन्तात्सृजतामुन । तत्किमायासयस्येवमात्मानं निष्फलं सखे । ९३ पुरीनृत्तगीतादिविनोदैरपि दूयते । नन्दनाभ्यधिकेऽमुष्मिनूद्याने हि मनो मम ॥ ९४ बेना पझावतीं तां तु पद्मशेखरसंभवाम्। पद्मननां न मे शाम्यत्ययं स्मरशरज्वरः । ९५ चैतदुत्सहे वक्तुं कस्य चिन्न लभे धृतिम् । एक एवं तु तत्प्राप्तावुपायो विद्यते मम ॥ ९६ च्छामि गौर्यायतनं दृष्टया यत्र मे तया । कटाक्षेषुभिरुत्खाय हृदयं प्रियया हृतम् । ९७ त्राद्रिराजतनयासंगतस्तत्समागमे । तपसाराधितः शंभुरुपायं मे विधास्यति ॥ ९८ थेत्युक्त्वा यावदुत्थातुं राजपुत्रः स इच्छति । सा मनोहारिका तावतुष्टात्मानमदर्शयत् । ९९ यस्य वर्धसे दिया सिद्धे तव समीहितम् । पश्येयमागता तस्याः प्रियायास्तेऽन्तिकं सखी ॥ १०० वत्पार्श्वस्थेन दृष्टा हि मयासावम्बिकाश्रमे । इति हर्षीच तं राजपुत्रं संयतकोऽब्रवीत् । १०१ ततः स स्फूर्जदानन्दविस्मयौत्सुक्यसंकुलाम् । कांचिद्राजसुतोऽवस्थं दधे दृष्ट्वा प्रियासखीम् ॥ १०२ क्षेत्रपीयूषवृष्टिं तां पप्रच्छोपागतां च सः । उपवेश्यान्तिके कान्ताशरीरकुशलं तदा । १०३ अथ सा निजगादैवं सत्सख्याः कुशठं प्रभो । त्वयि नाथे ध्रुवं भावि सांप्रतं दुःखिता तु सा ॥ १०४ अदा प्रभृति इष्टेन हृतं तस्यास्त्वया मनः । तत आरभ्य विमना न श्रुणोति न पश्यति । १०५ मृणालहरं धती बालाहरं विमुच्य सा । लुठन्यम्बुजिनीपत्रशयने शयनोज्झिता । १०६ असहिष्ट न या पूर्वे हिय वरकथामपि । इमामवस्थां सैषाद्य प्राप्त प्रियतमं विना ॥ १०७ भृति तस्या हसन्तीव स्वान्येवाङ्गानि संप्रति । संतापशुष्यच्ीखण्डसितानि कृतिनां वर । १०८ एवं च सा ब्रवीति त्वामित्युदीर्थं पपाठ ते । सा मनोहरिका पद्मावतीसंदेशगीतिके । १०९ स तच्छुत्वाखिलं मुक्ताफलकेतुर्गतव्यथः तां मनोहारिकां हर्षादभिनन्द्याभ्यभाषत । ११ अमृतेनैव वचसा तव सिक्तमिदं मम । चैतन्यमासीच्छंसितं धृतिीता गतः क्लमः ॥ १११ फलितं चाद्य मे पूर्वसुकृतैर्यंहो मयि । गन्धर्वराजतनया साष्येवं पक्षपातिनी । ११२ कॅवहं शक्नुयां सोढं कथंचिद्विरहव्यथाम् । शिरीषसुकुमाराी विषहेत कथं तु सा । ११३ स्माहमुपैम्येष तमेव गिरिजाश्रमम् । तत्र त्वमानय सखीं येन स्यात्संगमोऽव नौ । ११४