पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ।] पझावतीलम्मकः १७ । ५४७ २४ २५ २६ २७ २८ २९ ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० वदन्तीं तां राजपुत्रीमाह स्म सा सखी । भाविन्यर्थेऽपि तद्वेष व्यवसायस्तवोचितः ॥ अभिलषितं सिध्यत्विति सख्या तयोदिता । सा गौर्यायतनाभ्यर्थी भव्यं प्राप महत्सरः । हैः स्वर्णकमलैः प्रतिच्छन्नं प्रभास्वरैः। तन्मुखाम्भोरुहोत्सर्पत्कान्तिविच्छुरितैरिव ॥ वतीर्य कमलान्यम्बिकाभ्यर्चनाय सा । उचिय गन्धर्वसुता स्नानं यावद्विधित्सति ॥ देवासुररणं रक्षःस्वामिषगधेषु । अभिधावत्सु तेन हे राक्षस्यावागते पथा ॥ घोरमुखोद्वान्तज्वाळापिङ्गोध्र्वमूर्धजे । धूमश्याममहाकाये लम्बोदरपयोधरे । मां दृश्व गन्धर्वराजपुत्री निपत्य सा । नक्तंचरीभ्यां जगृहे निन्ये च गगनोन्मुखम् । मानाधिदेवश्च राक्षस्यौ यावदेव ते । रुणद्धि याबदार्तश्च क्रन्दत्यस्याः परिच्छदः । देवीगृहान्मुक्ताफलकेतुः कृतार्चनः । स निर्गतः श्रुताक्रन्दस्तमेवोदेशमागमत् । श्वा राक्षसीयुग्मगृहीतां तां लसद्द्युतिम् । कालमेघावीमध्यगतां सौदामनीमिव ॥ वतीं प्रधाठ्यैव महावीरो व्यमोचयत् । क्षिवा विचेतने भूमौ राक्षस्यौ ते तळाहते ॥ { तां च लावण्यरसनिर्जरवाहिनीम् । त्रिवीळहरीहरि मध्यभागोपशोभिनीम् । सर्गसंप्राप्तकौशलोत्कर्षशालिना । धात्रा समग्रसौन्दर्यसारसंपादितामिव । च तां स कंदर्पमोहमन्थरितेन्द्रियः । धीरोऽप्यत्र क्षणं तस्थौ चित्रस्थ इव निश्चलः । सीसंभ्रमे शान्ते समाश्वस्य क्षणादिव । पद्मावत्यपि तं मुक्ताफळकेतुं ददर्श सा । नेत्रोत्सवाकारं स्त्रीजनोन्माददायिनम् । एकीकृत्येन्दुकंप विधिनेव विनिर्मितम् । लज्जानतमुखी सखीं स्वैरमभाषत । भद्रमस्यास्तु यामीतः परपूरुषपार्श्वतः । वदन्त्यां तस्यां च सा मुक्तफलकेतुना । बाळा किमियमाहेति तेनापुच्छयत तत्सखी । पुवाच सुकन्येयं वृत्ताशीः प्राणस्य ते । एट्टन्यपुरुषोपान्ताद्रजाव इति वक्ति माम् । त्वा संभ्रमान्मुक्ताफलकेतुरुवाच ताम् । केयं कस्य सुता द्त्ता कस्मै वा शुभकर्मणे । पृष्टा च सा तेन तद्वयस्या तमब्रवीत् । इयं पद्मावती नाम कन्या सुभग नः सखी ॥ र्वाधिपतेः पद्मशेखरस्यात्मसंभवा । आदिष्टोऽस्याः पतिर्मुक्ताफलकेतुश्च शंभुना । विद्याधरेन्द्रस्य चन्द्रकेतोर्जगत्प्रियः । सहायो देवराजस्य विद्युद्भजविनाशकृत् ॥ हन्ती जयं तस्य भर्तुः संख्ये पितुस्तथा। गौर्यायतनमवैतत्तपौर्थमियमागता । तद्राजपुत्रीं तां चन्द्रकेतुसुतानुगाः। दिष्ट्या देवि स एवायं तव भर्तेत्यनन्दयन् । ऽन्योन्यपरिज्ञानहर्षपूर्ण निजात्मनि । युक्तं तद्यन्न मातः स्म तैौ कुमारीवरावुभौ । चान्योन्यसप्रेमतिर्यगधीवलोकितैः। तिष्ठतस्तत्र तौ तावच्छुश्रुवे तूर्यनिःस्वनः। व ददृशे सैन्यं वायुयुक्तो रथस्ततः । चन्द्रकेतुप्रतीहारस्तथा च त्वरितागतौ ॥ च वायुप्रतीहारै बिनयोज्झितवाहनौ । उपगम्यैव तं मुक्ताफलकेतुमवोचताम् । गह्वयति देवेन्द्रः पिता चाहवभूमितः। तदिमं रथमारुह्य शीघ्रमागम्यतामिति । पद्मावतीप्रेमबद्धोऽपि गुरुकार्यतः। स तं ताभ्यां सहाध्यास्त खेचरेन्द्रसुतो रथम् । स च शक्रप्रहितं दिव्यं कवचमाशु सः । प्रतस्थे वलितग्रीवं पश्यन्पद्मावतीं मुहुः । वती च निर्वर्थं सा तमादृष्टिगोचरम् । एकपाणितलाघातहतनक्तंचरीद्वयम् । त्र चिन्तयन्ती च स्नात्वाभ्यर्याम्बिकाहरौ । तदाप्रभृति तत्रैव तेपे तच्छेयसे तपः । पि तद्दर्शनं मुक्ताफलकेतुविचिन्तयन् । मङ्गल्यं विजयाशंसि प्रापदेवासुराहवम् । स च तं सुसंनद्धं ससैन्यं वीरमागतम् । तमेव प्रति सर्वेऽपि तेऽभ्यधावन्महासुराः । स शरवर्षेण शिरोभिः शकलीकृतैः। शूरो रणोत्सवारम्भे चक्रे दिग्देवताबलिम् । मानं बलं तेन तन्मुक्ताफळकेतुना । दृष्ट्वा विद्युद्धजः क्रोधादधावत्तं प्रति स्वयम् ॥ चापतन्नेव शरैर्दैत्यो यत्तेन ताडितः । तत्तमेवाभ्यधावत्तत्सर्वतः सैन्यमासुरम् ॥ ४१ ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९ ५१ ५२ ५३ ५४ ५५ ५६ ५७ ५८ ५९ ६१ ६२