पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ।। सुरतमंजरीलम्बक १६ । ५३५ तृतीयस्तरङ्गः प्रासितगिरौ साध्वीं सुरतमञ्जरीम् । इत्यकापहृतां तस्मात्स्यलादष्यपभर्सितात् । समर्य भद्रं च मुनिमध्ये व्यवस्थितम् । नरवाहनदत्तं तं कश्यपर्षिरभाषत ॥ भविता राजंश्चक्रवर्ती समस्तव । यस्य धर्मासनस्थस्य न रागादिवशा मतिः । तेऽपि च पश्यन्ति ये त्वां सुकृतिनं सदा । ईदृशेऽपि हि साम्राज्ये नवर्यं किंचिदस्ति ते ॥ ४ षभक(द्या हि पुरान्ये चक्रवर्तिनः। नानाविधैश्व दोषंते प्रस्ता नष्टाः श्रिययुताः । सर्वदमनस्तृतीयो बन्धुजीवकः। अतिदर्पण ते सर्वे शक्रान्निमहमागताः । आहनोऽभ्येत्य पृष्टो विद्याधरेश्वरः। चक्रवतिपदप्राप्तिकारणं नारदर्षिणा । यौ कल्पवृक्षस्य दानं निजतनोस्तथा । तेनाभ्रश्यत्पदस्खस्मात्सुकृतोदीरणेन सः । इराख्यो यश्चासीचक्रवर्तीह सोऽपि च। इन्दीवराक्षे तनये हते चेदिमहीभृता । तेलकाख्येन तद्वरध्वंसकारिणि । कुपुत्रशोकमोहेन धैर्यहीनो व्यपद्यत । रावलोकस्तु भूत्वा राजेन्द्र मानुषः । विद्याधराणां संप्राप्य सुकृतैश्चक्रवर्तताम् ११ दितदोषः संधिरं साम्राज्यसंपदम् । भुक्त्वावसाने वैराग्यात्स्खयं त्यक्त्वा वनं गतः। १२ द्यधरः प्रायः स्वपप्राप्तिमोहिताः । नोचिते पथि तिष्ठन्ति रागावन्धाः पतन्ति च । १३ याययत्पथः शश्वद्रधेः स्खलितमत्मनः । विद्याधरप्रजा चेयं रक्ष्या धर्मव्यतिक्रमात् ।। १४ नैवमुक्तस्तु सम्राट् श्रद्धिततद्वचः । नरवाहनदन्तस्तमिदं पप्रच्छ सादरम् । १५ रावलोकेन मानुषेण सता पुरा । प्राप्तं विद्याधरैश्वर्यं भगवन्वर्णयस्व नः ॥ १६ कश्यपोऽवादीच्छूयतां कथयामि वः । चन्द्रावलोक इत्यासीन्ना शिविषु भूपतिः । १७ [स्य मूर्धन्या चन्द्रलेखेयप्रिया । दुग्धाब्धिनिर्मलकुला शुद्धा गङ्गासमस्थितिः ।। १८ वारणस्तस्य परसेनाविमर्दनः। महान्कुवलयापीड इति ख्यातो महीतले । १९ त्रेण भूपालो बलिनापि न शत्रुणा । स पैौरस्वामिके राज्ये पर्यभूयत केनचित् । २० पगमे चास्य पुत्र एको महीपतेः । उत्पेदे चन्द्रलेखायां देव्यां कल्याणलक्षणः ।। २१ छोकनामा च क्रमातृद्धिं जगाम सः । दानधर्मविवेकाधेः सहजातैर्गुणैः सह । २२ त च निःशेषं वाक्यार्थे महामतिः । नाशिक्षत न शब्दार्थमेकं कामप्रदोऽर्थिषु । २३ मापि वयसा स्थविरः स विचेष्टितैः । तेजसा सूर्यसंकाशोऽप्यत्यथै सौम्यदर्शनः ।। २४ न्द्र इवशेषकळासंदोहसुन्दरः। कंदर्प इव विश्वस्य लोकस्यौत्सुक्ययकः ॥ २५ पितृभूषाजितजीमूतवाहनः। अभिव्यक्तमहाचक्रवर्तिलक्षणलाञ्छितः । २६ न कृते सूनोः कन्या मद्रेश्वरात्मजा। चन्द्रावलोकेनाजहुँ माद्रीनाम महीभृता ॥ २७ ॐ पिता तं च तादृणोत्कर्षतोषितः । यौवराज्ये महाराजस्तवैचाभिषिषेच्च सः । २८ क्तश्च पित्रात्र युवराजस्तदाज्ञया । तारावलोकः सोऽन्नादिदानसत्राण्यकारयत् । २९ थायं च पात्राणि तानि स्वयमवेक्षितुम् । सदा कुवलयापीडमारुह्य गजमभ्रमीत् । थितवांस्तस्मै तद्ददावपि जीवितम् । तेन तस्य यशो दिक्षु युवराजस्य पप्रथे । ३१ स्य सुतौ मायां जायेते स्म यमावुभौ । तौ च नाम्ना करोति स्म स पिता रामलक्ष्मणं । ३२. | च तौ पित्रोः हानन्दाविवार्भकौ । स्वपितामहयोश्चैव प्राणेभ्योऽप्यधिकप्रियै । ३३ तगुणावेतौ तत्कोदण्डाविवानलौ । तारावलोको माद्री च न पश्यन्तावतृष्यताम् । ३४ वलयापीडं गजं दातृयशः सुतौ । दृष्ट्वा तारावलोकस्य विप्रान्स्वान्रिपवोऽब्रुवन् । ३५ वलयापीडं गजं तारावलोकतः । याचध्वं यदि तावत्तं युष्मभ्यं स प्रदास्यति । ३६ मस्ततो राज्यं तद्विहीनस्य तस्य तत् । न दास्यत्यथ दातृत्वयशस्तस्य विनङ्क्ष्यति । ३७ तैस्तथेत्युक्त्वा गत्वा ते ब्राह्मणास्ततः । राज्ञस्ताराबलोकात्तं दानवीराद्ययाचिरे ३८