पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ।]
५२७
सुरतमञ्जरीलम्बकः १६ ।

तु भूपेनाहूतः कटकं गन्तुमुद्यतः। शूरसेनोऽनुरागिण्या जगदे भार्यया तया ॥ २६
पुत्र न मुक्त्वा मामेककां गन्तुमर्हसि । नहि शक्ष्याम्यहं स्थातुं क्षणमत्र त्वया विना ॥ २७
योक्तः प्रियया रसेनो जगाद ताम् । राजाहूतो न गच्छामि कथं तन्वि न वेत्सि किम् ॥ २८
त्रः परायत्तवृत्तिरस्मि हि सेवकः। तच्छुत्वा साश्रुनयना सा भार्या तमभाषत ॥ २९
यं यद्यवश्यं ते तत्सहिषये कथंचन । दिनमप्यनतिक्रमनुपैष्यसि मधे यदि ॥ ३०
सोऽप्यवादीत्तामन्ततो निश्चितं प्रिये । त्यक्त्वापि कार्यमेष्यामि चैत्रस्य प्रथमेऽहनि ॥ ३१
तवान्कथमपि प्रिययानुमतस्तया । राज्ञः समीपं कटकं शूरसेनो जगाम सः ॥ ३२
पुण्याशया तस्थौ गणयन्ती दिनानि सा । तदागमावधिमधुप्रारभ्भदिवसेक्षिणी ॥ ३३
अथ दिनेष्वागास सधूत्सववासरः मन्मथाह्वानमत्राभविलसत्कोकिलध्वनिः ॥ ३४
कुसुमामोदमाद्यन्मधुकरारवः । कामेनारोप्यमाणस्य कार्मुकस्येव निःस्वनः ॥ ३५
मी मधूरुसवः प्राप्तो ध्रुवमवैष्यति प्रियः । इति तस्मिन्दिने तस्य शूरसेनस्य सा वधूः ॥ ३६
न्त्य विहिताना । सुषेणाभ्यचितस्मर । उद्वीक्षमाणा तन्मारौ तस्थौ रचितमण्डना ॥ ३७
व्ययेऽपि न यदा स तस्याः पतिराययौ । तदा सा निशि नैराश्यविधुरा समचिन्तयत् ॥ ३८
कालोऽयमायातो न त्वायातः पतिः स मे । परसेवैकस क्तानां को हि स्नेहो निजे जने ॥ ३९
चिन्तयन्त्याश्व तस्यास्तद्गतचेतसः । निर्ययुः स्मरदावाग्निह्यमाना इवासवः ॥ ४०
त्र भूपाकथमप्यात्मानं प्रतिमोच्य सः । शूरसेनोऽनतिक्रामन्दिनं तद्दयितोत्सुकः ॥ ४१
ह्य करभश्रेष्ठमुलज़्याध्वानमायतम् । आगतः पश्चिमे यामे रात्रेः प्राप निजं गृहम् ॥ ४२
श्यद् तप्राणां प्रियां तां कृतमण्डनाम् । लतामुत्फुल्लकुमुमां वातेनोन्मूलितामिव ॥ ४३
विह्वलस्यैतां कुर्वतोऽक्के विनिर्ययुः । प्रलापैः सह तस्यापि प्राणा विरहिणः क्षणात् ॥ ४४
विपन्नौ हूय तौ दंपती कुलदेवता । कृपया जीवयामास देवी चण्डी वरप्रद ॥ ४५
प्रत्यागतप्राणौ ततः प्रभृति तावुभौ । दृष्टानुरागावन्योन्यमवियुक्तौ बभूवतुः ॥ ४६
वसन्तसमये मलयानिलवीजितः । केषां न देहिनां देव दुःसहो विरहानलः ॥ ४७
| गोमुखेनोक्ते तदेव किळ भावयन् । नरवाहनदत्तोऽभूत्सोऽकस्माद्विमना इव ॥ ४८
इमनां विना हेतोर्घःस्थितः सुस्थितोऽपि वा । सूचयत्यन्तरात्मा हि पुरो भावि शुभाशुभम् ॥ ४९
दिने ह्यवसिते सम्राद संध्यामुपास्य सः । वासवेश्मनि विश्रान्तः प्रविश्य शयनीयके ॥ ५०
निशावसाने स्वं पितरं कृष्णया स्त्रिया । आकृष्य क्षिणामाशां नीयमानमवैक्षत ॥ ५१
व प्रबुद्धः संस्तातस्यानिष्टशङ्कया । ध्यातामुपस्थितां विद्यां प्रज्ञप्ति नाम पृष्टवान् ॥ ५२
तातस्य वृत्तान्तो वत्सराजस्य को मम । तन्निमित्तं हि दुःस्वप्नदर्शनास्मि शङ्कितः ॥ ५३
क्ता तेन विद्या सा रूपिणी तमभाषत । श्रुणु यद्वत्सराजस्य वृत्तं देव पितुस्तव ॥ ५४
शैौशाम्बीस्थितोऽकस्मादुज्जयिन्याः समागतात् । दूताचण्डमहासेनं विपन्नमष्टणोलुपम् ॥ ५५
Tङ्गारवतीं देवीं कृतानुगमनां तथा । तस्मादेव स शुश्राव मोहब्रूमौ पपात च ॥ ५६
(संज्ञशिरं चैतौ समं वासवदत्तया । देव्या शुशोच श्वशुरौ स्वर्गतौ सपरिच्छदः ॥ ५७
रेऽस्मिन्भवे कस्य स्थिरता स च भूपतिः । अशोच्यो यस्य जामाता भवान्गोपाळकः सुतः ॥ ५८
Iहनदत्तश्व दौहित्र इति मत्रिभिः। प्रबोध्योत्थापितः सोऽथ ददौ श्वशुरयोर्जलम् ॥ ५९
श्वशुर्यं शोकार्त स्नेहास्पार्श्वस्थितं तदा। गोपाळकं स वरसेशो बाष्पकण्ठोऽभ्यभाषत ॥ ६०
योजयिनीं गच्छ राज्यं पालय पैतृकम् । प्रतीक्षन्ते प्रजा हि त्वामिति दूतमुखोच्छुतम् ॥ ६१
त्वा स रुदन्वसराजं गोपालकोऽत्रधीत् । न देव गन्तुं शक्नोमि त्यक्त्वा त्वां भगिनीं तथा ॥ ६२
शोत्सहेतातशत्यां स्वपुरीं द्रष्टुमप्यहम् । तत्पाठकोऽनुजो मेऽत्र राजास्तु मदनुज्ञया ॥ ६३
वदन्यद नैच्छद्राज्यं गोपालकस्तदा। सेनापतिं रुमण्वन्तं विसृज्योज्जयिनीं पुरीम् ॥ ६४