पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ ।]
५११
पञ्चलम्बकः १४ ।

धनाययत्तान्स विद्यामादिश्य रूपिणीम् । आगतान्पृष्टकुशलान्पादलग्नाञ्जगाद च ॥ १३
तो दिवसाः केन कथं कुत्रातिवाहिताः। इत्येककेन युष्माभिश्चित्रं मे कथ्यतामिति ॥ १४
ऽवादीस्ववृत्तान्तमादावेवं स गोमुखः । द्विषा क्षिप्तं तदा कापि देवी मां हस्तयोरधात् ॥ १५
आस्य दूरेऽरण्ये च स्थापयित्वा तिरोदधे । ततोऽहं दुःखितो देहं त्यक्तुमैच्छे प्रपाततः ॥ १६
गोमुख सिद्धार्थं पुनर्द्रक्ष्यसि तं प्रभुम् । इति मां तापसस्ताघकोऽप्युपेत्य न्यवारयत् ॥ १७
यं कथं च वेत्स्येतदित्युक्तश्च मया ततः । एह्याश्रमं मे वक्ष्यामि तत्रैतदिति सोऽब्रवीत् ॥ १८
मन्नामविज्ञानसूचितज्ञानसंपद। अहं तेन सहागच्छं शिवक्षेत्रं तदाश्रमम् ॥ १९
मे स कृतातिथ्यः कथां स्वामेवमभ्यधात् । नागस्वामीति नामाहं कुण्डिनाख्यात्पुराद्विजः ॥ २०
रे स्वर्गते सोऽहं गत्वा पाटलिपुत्रकम् । जयदत्तमुपाध्यायं विद्याहेतोरुपासदम् ॥ २१
यमाणोऽपि जाड्येन न यदक्षरमष्यहम् । अविदं तेन मां तत्र च्छात्राः सर्वेऽप्युपाहसन् ॥ २२
वमानग्रस्तोऽहं प्रस्थितो विन्ध्यवासिनीम् । द्रष्टुमर्धपथे प्रापं पुरं क्रोळकाभिधम् ॥ २३
मठं प्रविष्टाय भिक्षार्थं गृहिणी गृहात् । एकस्माद्रक्तकमलं प्रददौ भिक्षया सह ॥ २४
त्वापरं गेहं प्राप्तं मां वीक्ष्य चाब्रवीत् । तत्रत्या गेहिनी हा धिग्योगिन्या स्वीकृतो भवान् ॥ २५
दत्तो बृहस्तस्ते रक्ताञ्जघ्याजतोऽनया । तच्छुत्वा यावदीक्षेऽहं तावत्पाणिः स नाम्बुजम् ॥ २६
क्त्वाथ पतित्वास्याः पादयोरहमब्रुवम् । मातः कुरुष्वोपायं मे तथा जीवाम्यहं यथा ॥ २७
त्वा ममवादीत्सा गच्छेतो योजनत्रये । देवरक्षित इत्यस्ति ग्रामे करभके द्विजः ॥ २८
स्ति कपिला गेहे साक्षात्सुरभिरुत्तमा । साद्य त्वां शरणं प्राप्तं रक्षिष्यति निशामिमाम् ॥ २९
तयोक्तः सभयो धावन्नस्मि दिनक्षये । प्राप्तवान्करभग्रामे गृहं तस्य द्विजन्मनः ॥ ३०
श्य तत्र दृष्ट्वाहं कपिलां तां प्रणम्य च । भीतस्वां शरणं देवि प्राप्तोऽस्मीति व्यजिज्ञपम् ॥ ३१
सा तर्जयन्ती मामन्याभिः सह योगिनी । तत्रागान्नभसा नक्तं मन्मांसरुधिरार्थिनी ॥ ३२
। कपिला साथ खुरमध्ये निवेश्य माम् । अरक्षद्योधयन्ती ता योगिनीरखिलां निशाम् ॥ ३३
तासु गतास्वेषा कपिला व्यक्तया गिरा । मामवोचन्न पुत्राहं त्वां शक्ष्याम्यद्य रक्षितुम् ॥ ३४
छ पञ्चयोजन्यामितोऽरण्ये शिवालये । अस्ति भूतिशिवो नाम ज्ञानी पाशुपतोत्तमः ॥ ३५
क्षिष्यति रात्रिं त्वमवैकां शरणागतम् । तच्छुत्वा तां प्रणम्यैव ततोऽहं प्रस्थितोऽभवम् ॥ ३६
भूतिशिवं तं च प्राप्याहं शरणं श्रितः। नक्तं च तत्र योगिन्यस्तास्तथैवागमन्पुनः ॥ ३७
प्रवेश्य मामन्तगृहं भूतिशिवः स ताः । त्रिशूलहस्तो द्वारस्थो योगिनीनिरभर्त्तयत् ॥ ३८
ता भोजयित्वा मां प्रातभूतिशिवोऽभ्यधात् । ब्रह्मन्न शक्ष्याम्यधुन रक्षितुं त्वामहं पुनः ॥ ३९
त संध्यावसाख्ये योजनेषु दशस्वितः । ग्रामे बसुमतिर्नाम विप्रस्तस्यान्तिकं व्रज ॥ ४०
मृतीयमद्य त्वं रात्रिमुत्तीर्य मोक्ष्यसे । इत्युक्तस्तेन नत्वा तं ततः प्रस्थितवानहम् ॥ ४१
तथाध्वनो दैव्यतोऽस्तं मेऽन्तरा रविः । योगिन्यस्ताश्च मां नक्तमगृह्नेस्य पृष्ठतः ॥ ४२
हीत्वा च यावत्ता हृष्टा यान्ति विहायसा। तावत्तासां पुरोऽपूर्वी योगिन्योऽन्याः परापतन् ॥ ४३
सहोदभूदासामकस्माद्युद्धमुद्धतम् । तेन तासामहं हस्ताङ्गष्टो देशेऽतिनिर्जने ॥ ४४
वाथ तत्राहमपश्यं मन्दिरं महत् । प्रविशेति ब्रुवदिव द्वारेणापावृतेन माम् ॥ ४५
श्याभ्यन्तरे तत्र प्रविश्याहं भयाकुलः। अद्राक्षमद्भुताकारां नारीं नारीशतान्विताम् ॥ ४६
शमानां प्रभया प्रदोषज्वलितामिव । रक्षामहौषधिं सृष्टां धात्रा मदनुकम्पया ॥ ४७
न्मया समाश्वस्य पृष्टा सा मामभाषत । यक्षिण्यहं सुमित्राख्या शापादेवमिह स्थिता ॥ ४८
घेण च मे सङ्गः प्रदिष्टः शापशान्तये । तन्मामशङ्कितप्राप्तो भजस्व भव निर्भयः ॥ ४९
स्वा क्षिप्रविश्य दासीः स्नानविलेपनैः । वस्त्रैराहरपानैश्च हृष्टं सा मामुपाचरत् ॥ ५०
किनीभिर्भातिः सा क सुखं तच्च तत्क्षणम् । अचिन्त्यो बत दैवेनाप्यापातः सुखदुःखयोः ॥ ५१