पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ ।]
५०७
पञ्चलम्बकः १४ ।

गत्य तत्कालं देवाविर्भाबडम्बरम् । कृत्वा विद्यप्रभावेण मयेह प्रापितो भवान् ॥ ५
न्विद्याधराणां हि गिरौ बळवतामपि । विद्याप्रपञ्चः क्रमते सिद्धक्षेत्रमिदं यतः ॥ ६
। विद्याविभवो नात एवेह सिध्यति । तन्मे दुःखं कथं त्वं हि वन्याहारेण वर्चसि ॥ ७
वत्या तत्रासीत्काळाकी तया सह । नरवाहनदत्तोऽसौ ध्यायन्मदनमञ्चकाम् ॥ ८
तत्पर्वतासन्ने पम्पासंरसि पावने । दिव्यास्वादानि बुभुजे मूळानि च फलानि च ॥ ९
सोपदंशं च पुण्यं वापीपयः पपौ । फलैस्तीरतरुभ्रष्टैः सरसं च सुगन्धि च ॥ १०
वृक्षमूलेषु गुहगर्भगृहेषु च । रामस्यानुययौ वृत्तं तद्देशवनवासिनः ॥ ११
ग्मांश्च दृश्यात्र तस्मै तांस्तान्प्रभावती । सा रामायणवृत्तान्तं विनोदार्थमवर्णयत् ॥ १२
मः ससौमित्रिः सीतयानुगतो वने । उवास तापसैः सार्ध तरुमूले छुटजः ॥ १३
पाङ्गरागेण सीतामोदितकानना । इहास्त सुनिपत्नीनां मध्ये वल्कलधारिणी ॥ १४
दुभिदैत्यश्च गुहायां वालिना हतः । वालिसुग्रीवयोधैरे यदकारणं पुरा ॥ १५
हि भ्रमान्मत्वा हतं दैत्येन वालिनम् । गुहायाः पर्वतैर्वारं पिधाय सभयो ययौ ॥ १६
च भित्वा तद्भारं निर्गत्य निरवापयत् । सुग्रीवं राज्यकामोऽत्र मामवस्रादसाविति ॥ १७
गेवः पलाय्यास्मितृष्यमूके कपीश्वरः। हनुमत्प्रमुखैः सार्धमत्र सानौ पदं व्यधात् ॥ १८
हेमहरिणव्याजवञ्चितचेतसः । जहार रामदेवस्य रावणो जनकात्मजाम् ॥ १९
ताप्रवृत्त्यर्थं स वालिनिधनार्थिना । सुग्रीवेण समं सख्यमत्र चक्रे रघूद्वहः ॥ २०
च बळज्ञस्यै तालान्सप्तात्र पत्रिणा । एकं येष्वभिनत्कुच्ह्रासोऽपि वाली महाबलः ॥ २१
त्वा च किष्किन्धां हेळामुक्तैकसायकः । हत्वा तं वालिनं वीरः सुग्रीवे तच्छूियं न्यधात् ॥ २२
ताप्रवृत्त्यर्थं हनुमत्प्रभृतिष्वितः । चतुर्दिकं प्रयातेषु सुग्रीवस्यानुयायिषु ॥ २३
मेण वर्षासु सह देवैर्विराविभिः । पतद्धाराश्रुतोयैश्च समदुःखैरिवासितम् ॥ २४
बचनोत्तीर्णवारिधेश्च हनूमतः । यन्नारप्रवृत्तौ ज्ञातायां गत्वा कपिबलैः सह ॥ २५
ध सेतुना तेन हत्वा लजेश्वरं रिपुम् । आनिन्ये जानकी देवी विमानेनामुना पथा ॥ २६
ऽस्यति कल्याणमार्यपुत्र भवानपि । आपत्सु धीरान्पुरुषान्स्वयमायान्ति संपदः ॥ २७
कथयन्त्या स प्रभावत्या तया सह । नरवाहनदत्तोऽत्र क्रीडन्नासीदितस्ततः ॥ २८
तं च पम्पायां विद्याधर्यावुभे दिवः । धनवत्यजिनावत्याववतीर्योपजग्मतुः ॥ २९
स गन्धर्वपुराच्छावस्तीं प्रापितोऽभवत् । भगीरथयशा यस्यां तेन सा पर्यणीयत ॥ ३०
याजिनावत्यां मिलितायां स्वसख्यतः । नरवाहनदत्तं सा धनवत्येवमब्रवीत् ॥ ३१
नावती प्राक्ते वाचा दत्ता सुता मया । तस्मात्परिणयस्वैनामासन्नोऽभ्युदयो हि ते ॥ ३२
वतीवाक्यं सखीस्नेहाप्रभावती । नरवाहनदत्तश्च तथेत्यभिननन्दतुः ॥ ३३
नवती तस्मै ददौ तामजिनावतीम् । सा वत्सेश्वरपुत्राय यथाईविधिना सुताम् ॥ ३४
कल्पितोदारदिव्यसंभारसुन्दरम् । निर्वर्तयामास च तत्सा सुतोद्वाहमङ्गलम् ॥ ३५
नदत्तं सा तमन्येद्युरथाब्रवीत् । न पुत्र यत्र तत्रेह स्थातुं युक्तं चिरं तव ॥ ३६
वेद्याधरजनो न च कार्यमिहास्ति ते । तद्च्छ भार्यायुक्तस्त्वं कौशाम्बीमधुना निजाम् ॥ ३७
तथैवैष्यामि चण्डासिंहेन सूनुना । सह विद्याधरेन्दैश्च स्वकैरभ्युदयाय ते ॥ ३८
वा धनवती सज्योत्स्नामिव साहयपि । सितात्मवस्त्रप्रभया कुर्वाणा दिवमुद्ययौ ॥ ३९
जिनावत्यौ प्रापयामासतुश्च तम् । नरवाहनदत्तं ते कौशाम्बीं नभसा पुरीम् ॥ ४०
आप्तस्तदुद्यानं तस्यां व्योम्नोऽवतारितः। नरवाहनदत्तोऽभूद्धृष्टः परिजनैर्निजैः ॥ ४१
राजपुत्रोऽयं दिया वर्धामहे वयम् । इति तत्रोदभून्नादो जनस्याथ समन्ततः ॥ ४२
ण्डसुधासारसंसिक्त इव सोत्सवः। वत्सराजोऽथ तदुद्धा युक्तो वासवदत्तया ॥ ४३