पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ ।]
५०५
पञ्चलम्घकः १४ ।

वयस्येयमेतां मदनमधुकाम् । उपाचरति तस्फीत्या निजसख्यवशेन च॥ १२३
गवतीत्येनं तद्रुपच्छन्नविग्रहम् । मन्वानाः सर्व एवोचुस्तत्र सानसवेगतः ॥ १२४
। प्रसङ्केन तस्मै मदनमञ्जुका। नरवाहनदत्ताय स्ववृत्तान्तं शशंस सा ॥ १२५
नसवेगो मामिहानीय स्वमायया । प्रवर्तयितुमभ्यैच्छद्ययन्क्रूरकर्मभिः ॥ १२६
कटीभूय भगवान्भैरवाकृतिः। उद्धृताखिललज्जिह्वः कृत्वा हुंकारमभ्यधात् ॥ १२७
|धरेन्द्राणां भाविनश्चक्रवर्तिनः। भार्या कथं त्वयास्मासु स्थितेषु परिभूयते ॥ १२८
भगवता पपात धरणीतळे । पापो मानसवेगोऽसौ मुखेन रुधिरं वमन् ॥ १२९
tहिते देवे समाश्वस्तः क्षणादसौ । गतः स्वमन्दिरं भूयो मयि क्रौर्याभ्यवर्तत ॥ १३०
तां वियोगार्ती प्राणत्यागोन्मुखीमिह । एत्यान्तःपुरचेट्यो मां सान्त्वयन्योऽब्रुवन्निदम् ॥ १३१
यो पुरा कांचिदृष्ट्वा रूपवतीं हठात् । हरन्मानसवेगोऽयं तद्वन्धुभिरशष्यत ॥ १३२
अनिच्छन्तीं यदा पाप गमिष्यसि । तद ते शतधा मूर्धा विदलिष्यत्यसाविति ॥ १३३
बलाद्च्छेत्परस्त्रीं मा भयं कृथाः । देवादेशाच्च भर्ता ते भूयो भार्येव संगमः ॥ १३४
|क्ते चेटीभिः क्षणाद्भगवती स्वसा। सास्य मानसवेगस्य संबोधयितुमागमत् ॥ १३५
पाविष्टा सा त्वनयनेन माम् । आश्वास्य त्वां यथा प्राप्त तथैव विदितं तव ॥ १३६
त्नसितैर्वस्त्रैश्चान्द्री तनुरिवामला । दर्शनेनैव सौम्येन सिञ्चन्ती सुधयेव माम् ॥ १३७
थिवीदेवी माता साध्वी दुरात्मनः । अस्य मानसवेगस्य सस्नेहमिदमब्रवीत् ॥ १३८
रं शुभोदकं किमात्मानमुपेक्षसे । शत्रोरनं कथं भोक्ष्य इति सा च कृथा हृदि । १३९
वत्या मे राज्येऽस्मिन्पितृकल्पितः । भागोऽस्ति सा च भर्ता ते परिणीता सखी तव ॥ १४०
नॅसंबन्धि तव चारमीयमेव च । तदेतद्भुङ्क्ष्व विद्यातो ज्ञात्वा सत्यं वदामि ते ॥ १४१
। सशपथै भोजितास्मि तया तदा । अवस्थोचितमाहरं सुतसंबन्धबद्धया ॥ १४२
सहगत्य वेगवयैष निजितः । भ्रातेह रक्षितस्त्वं च शेषमत्र न वेद्मयहम् ॥ १४३
त्रतीसिद्धि तद्देवतवचोऽप्यहम् । स्मरन्ती नामुचं प्राणांस्त्वत्प्राश्याशावळम्पितान् ॥ १४४
नुभावायाः प्रभावत्याः प्रभावतः । त्वं शत्रुसंकटेऽप्यस्मिन्प्राप्तस्तावन्मयाधुना ॥ १४५
मे चिडुप्ता चेद्भवेदत्र प्रभावती । नश्येच्च तव तद्पं ततोऽस्माकं नु किं भवेत् ॥ १४६
युवतीं धीरीकुर्वन्मदनमधुकाम् । नरवाहनदत्तोऽसौ वीरोऽत्रात तया सह ॥ १४७
प्रभावत्यां यातायां भवनं पितुः । प्रभातसमये नष्टतढ्पं तसंनिधेः ॥ १४८
दत्तं तं दृष्ट्वा पुरुषरूपिणम् । पारदारिक एषोऽत्र प्रविष्ट इति साकुछः ॥ १४९
कुले गत्वा सर्वः परिजनोऽभ्यधात् । वारयन्तीमपास्यैव भीतां मदनमधुकाम् ॥ १५०
सवेगोऽन्न स राजा स्वबलान्वितः । नरवाहनदत्तं तं धावित्व पर्यवेष्टयत् ॥ १५१
थिवीदेवी माता सत्वरमेत्य सा । राजानमब्रवीपुत्र हन्तव्योऽयं न ते न मे ॥ १५२
रेको दैष वत्सराजात्मजो ह्ययम् । नरवाहनदत्तोऽत्र निजां भार्यामुपागतः ॥ १५३
न जानेऽहं कोपन्धः किं न वीक्षसे । जामाता चायमस्माकं पूज्यः शशिकुठोद्भवः ॥ १५४
या मात्रा तर्हि शत्रुरयं मम । इति मानसवेगोऽसौ जातामयं जगाद ताम् ॥ १५५
तं पुनर्माता जामातृस्नेहतोऽभ्यधात् । नाधर्मं लभ्यते कर्तु लोके वैद्याधरे सुत ॥ १५६
धरणां हि धर्मार्थ विद्यते सभा । तत्रास्य तत्प्रधानाने दोषं शिरसि पातय ॥ १५७
श्यतेऽमुष्य शोभते तदतोऽन्यथा । विद्याधरा विकुर्वीरन्न सहेरंश्च देवताः ॥ १५८
वचो मातृगौरवात्प्रतिपद्य सः । सभां मानसवेगलं नेष्यन्बन्टुं प्रचक्रमे ॥ १५९
शासहिष्णुः सन्तम्भमुत्पाट्य तोरणात् । नरवाहनदत्तोऽत्र तनृत्यानवधीद्वहून् ॥ १६०
बङ्गमेकस्य हतस्यासाद्य तत्क्षणात् । जघान सोऽन्यानपि तान्वीरो दिव्यपराक्रमः ॥ १६१