पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२।]
५०३
पञ्चलम्बुकः १४ ।

कौतुकमभ्येत्य पृष्ट्वा नाम कुलं तथा । प्रीतः सप्रश्रयं राजा निनायैतं स्वमन्दिरम् ॥ ४५
द्धवारणघटं वाजिराजीविराजितम् । भ्रमणश्रान्तराजश्रीविश्रान्तिभवनोपमम् ॥ ४६
तत्र स्थितं सोत्का नरं कल्याणभाजनम् । संपदोऽभिसरन्येव प्रियं जनमिवाङ्गनाः॥ ४७
तस्मै ददौ राजा गुणलुब्धो निजां सुताम् । नरवाहनदत्ताय भगीरथयशोभिधाम् ॥ ४८
समं च तत्रासीन्महार्हविभवः सुखम् । लक्ष्म्येव मूर्तया धात्रा तद्विनोदाय सृष्टया ॥ ४९
भ्युदिते लोकलोचनानन्वर्षणि। रजनीरमणे प्राचीदिग्वधूमुखमण्डने ॥ ५०
अनिर्मलब्योमदर्पणप्रतिबिम्बिते । भगीरथयशोवक्र इवामृतमनोरमे ॥ ५१
सुधया धौते हर्याने स तया सह । प्रदोषे प्रियया पानमसेवत तदिच्छया ॥ ५२
प्रेयतमावतप्रतिमालंकृतं मधु । रसनाया इवानन्ददायि लोचनयोरपि ॥ ५३
मुखसमं कान्तमिन्द्वं मेने तदा न सः । तस्य ते समदाताम्रनेत्रधूविभ्रमाः कुतः ॥ ५४
पनलीलश्च प्रविश्याभ्यन्तरं ततः । भगीरथयशोयुक्तः स भेजे शयनीयकम् ॥ ५५
श्रेयायां सुप्तायां तस्यां सुप्तविनिद्रकः । नरवाहनदत्तोऽसौ स्मृत्वाकस्मात्किलत्रवीत् ॥ ५६
थयशःप्रीतिविस्मृता एव ता मम । अन्यभार्याः कथं तत्स्यादिति चत्र विधिः प्रभुः ॥ ५७
ये च मे दूरे तेभ्योऽपि मरुभूतिकः । विक्रमैकरसो नीतिमात्रे हरिशिखः स्थितः ॥ ५८
न सांप्रतं कृत्यं गोमुखश्चतुरः पुनः । सर्वावस्थासु मे मित्रं विदूरस्थो दुनोति माम् ॥ ५९
पन्स तत्राशु निद्राग्नं मधुरं मृदु । हा दुःखमिति शुश्रव नायैवोदीरितं वचः ॥ ६०
च दीप्रदीपेऽत्र सर्वतो यावदीक्षते । तावन्नाय सुखं दिव्यं गवाक्षान्तर्ददर्श सः ॥ ६१
व्योम्नि दृष्टोऽथ चन्द्रोऽनेनेति कौतुकात् । अव्योम्नि दर्शितं धात्रा चन्द्रमन्यमिवामळम् ॥ ६२
षमपश्यंश्च तस्यास्तद्दर्शनोत्सुकः । तदूपाछुटनयनो झगित्येवमचिन्तयत् ॥ ६३
पैदैत्यो युक्त्या प्राग्ब्रह्मणा सर्गविन्नछत् । आश्चर्यं पश्य गत्वानेत्युक्त्वा प्रैष्यत नन्दनम् ॥ ६४
नाङ्ताकारो दृष्टोऽग्निः केवलं स्त्रियः । विपन्नश्च तद्न्याङ्गदिदृक्षाव्यसनेन सः ॥ ६५
मापि धात्रेदं मुखमात्रं विपत्तये । सृष्टं स्यादिति यावच्च सोऽत्राकलयति क्षणम् ॥ ६६
शक्षाद्दिव्या स्त्री प्रदर्य करपल्लवम् । इत एहीति साङल्या संज्ञां तस्याकरोत्तदा ॥ ६७
सुप्तदयितास्वैरं निर्गत्य वासकात् । तस्याः समीपं संप्राप स सोस्को दिव्ययोषितः ॥ ६८
सक्तं प्रशंसन्ती पतिं मनमचुके । हा हतासीति सा चास्मिन्निकटोपगतेऽब्रवीत् ॥ ६९
तां प्रियां स्मृत्वा प्रज्वलद्विरहनळः। नरवाहनदत्तस्तां पृच्छति स्म स भामिनीम् ॥ ७०
कुत्र त्वया दृष्टा प्रिया मदनुमश्चका। मामुपेता किमर्थं च भवती कथ्यतामिति ॥ ७१
दूरं नीत्वा तं प्रौढा राजसुतं निशि । श्रुणु सर्वं त्वमित्युक्त्वा साथ वक्तुं प्रचक्रमे ॥ ७२
पुष्करावत्यामश्याराधनपिङ्गलः। अस्ति पिङ्गळगान्धारो नाम विद्याधरेश्वरः ॥ ७३
भावतीं नाम सुतां मां विद्धि कन्यकाम् । आराधितप्रसन्नाद्धि वराप्राप्तो विभावसोः ॥ ७४
दाषाढपुरं द्रष्टुं वेगवतीं सखीम् । अगच्छं न च तां तत्र प्रापं कापि तपःस्थिताम् ॥ ६५
पृथिवीदेव्या मुखान्मनम चुकम् । बुट्टा तां त्वत्प्रियां चात्र स्थितां द्रष्टुमगामहम् ॥ ७६
तामनाहारकृशां पाण्डुरधूसराम् । बहुँकंवेणीं रुदतीं त्वद्यैकप्रलापिनीम् ॥ ७७
द्याधराधीशकन्यावृन्दैरुदञ्चभिः। तद्दर्शनत्वच्छूवणप्रोद्यहुःखसुखकुलैः ॥ ७८
संवत्स्वरूपा च भवदानयनेन ताम् । आश्वास्य तत्कृपाक्रान्ता वदुणाकृष्टमानसा ॥ ७९
भावादुङ्गा च संप्रति त्वामिह स्थितम् । आगतास्मि तवाभ्याशं तदर्थस्वार्थसिद्धये ॥ ८०
द्य प्रियं दृष्ट्वा त्वामिहान्यप्रापिनम् । मया हा दुखमित्युक्त्वा सा ते भार्यानुशोचिता ॥ ८१
स तया सोत्को राजपुत्रो जगाद ताम् । नय मां तत्र सा यत्र नियुङ्क्ष्व च यथेच्छसि ॥ ८२
सा तमादाय खमुत्पत्य प्रभावती । विद्याधरी चन्द्रवत्यां गन्तुं प्रववृते निशि ॥ ८३