पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कथासरित्सागरस्य विषयानुक्रमः । विषयः पृष्ठाङ्कः | तरङ्गकः कटकयोश्च कथा । कीलोत्पाटिवानरकथा । मूर्वपुरुषतपखिक था। प्राप्तहेमभन्नस्य मूर्धस्य भेरीगोमायुकथा । बकमकरयोः कथा । सिंहृश कथा । इन्दुदर्शकमूर्वकथा। चतुरनारीकथा शकयोश्च कथा। मन्द विसर्पिण्या यूकायाद्वि , घटकर्पराख्यचौरयोः कथा । धनदेवरुख़सोम- भनाम्नो मकुणस्य च कथा । सिंहोष्ट्रयोः कथा। शशिनां कथा । नागस्य च कथा । ३३५ टिट्टिभपक्षिकथा । हंसयोः कूर्मस्य च कथा ६५ रुण्डपुरुषस्य पुंधल्याश्च कथा । नार्याः सिंहस्य मत्स्यत्रयकथा । वानरसूचीमुखयोः कथा । स्वर्णचूलपक्षिणः सर्पस्य च कथा। श्वदष्टश्रमण धर्मयुद्धेर्जुष्टबुद्धेश्च कथा । बकसर्पयोः कथा कथा । कदर्यमूर्वकथा मार्जारभौतकथा चणिक्सूनोलोंहतुलायाश्च कथा ३०९ कैलासगामिमूर्वकथा । गीतरसिकमूर्वकथ १ अगुरुदाहिकथा । तिलकार्षिककथा । जलेऽग्नि मृगाङ्कलेखाहिरण्याक्षयोः कथा । ३४० क्षेपकस्य कथा । गुरोर्भार्यायाध नासाकर्तकस्य ६६ कस्मीरपाटलिपुत्रनगरवासिनोः प्रव्राजोः कथा। कथा । वनवासिपशुपालकथा अलंकारलम्ब एकादशमारिकाकथा । एकबलीवर्दस्वामिदरिद्र ककथा । तूलदाहिकथा खर्जुरीछेदककथा कथा । धूर्तस्यालीकमन्त्रिणः कथा । हेमप्रभा निधानदर्शिकथा । लयनाशिकथा । गोदोह लक्ष्मीसेनयोः कथा । नरवाहनदत्तशक्तियश ककथा । खल्वाटकथा । लघुपातिचित्रग्रीवहि सोर्विवाहः। शक्तियशोलम्बकसमाप्तिः । ३४६ रण्यकमन्थरकनाम्नां काककपोतमूषककूर्माणां ६७ रुचिरदेवपोतकयोः कथा । सार्थवाहस्य वेला कथा । ब्राह्मणकथा । संचयशीलजम्बुककथा याश्च वृत्तान्तः । वेललम्बकसमाप्तिः ३५२ प्रव्राट्कथा । इष्यपुरुषकथा । गरुडनागयोः ६८ नरवाहनदत्तस्य कयाचन दिव्यकन्यया मलया- कथा । केशमुग्धकथा। तैलमुग्धकथा । अ चले हरणम्। करिणः करेणुकायाश्च कथा स्थिमुग्धकथा । चण्डालकन्यकाकथा । मूर्चम दिव्यकन्याया वृत्तम् ३५६ हीपालकथा। मित्रद्वयकथा जलभीतकथा ६९ मलयाचले पिशङ्गजटनाम्ना मुनिना नरवाहनद पुत्रघातिकथा । भ्रातृभैौतकथा । ब्रह्मचारिसुत तस्य समागमः । मृगाङ्कदत्तकथा । वेतालमु कथा । गणककथा । क्रोधनपुरुषकथा । कन्या खान्छशाङ्कवतीवृत्ताकर्णनम् । भद्रबाहुकथा । वर्धककथा । अर्धपणोपार्जनपण्डितकथा । पुष्कराक्षविनयवत्योः कथा। नैष्ठिकी ब्रह्मचारि अभिज्ञानकर्तृकथा । प्रतिमांसप्रकथा । पुत्रा णीकथा ३५८ न्तरकाझिण्याः स्त्रियाः कथा आमलकानेतु ७० दशमन्त्रिसमेतस्य मृगाङ्गदत्तस्य शशाङ्कवत्यर्थ कथा । भ्रातृद्वयकथा । नापितार्थिकथा । शक मुञ्जयिनीयात्रा । श्रुतधिसमागमः तपस्खिस टस्थपुरुषकथा ३१५ मागमः । नागशापेन परस्सरवियोगः । पुनः ६२ काकोलूकयोः कथा। शिलीमुखाख्यशशकंकथा । श्रुतधिसमागमः । विमलबुद्धिनान्नो निजम- कपिञ्जलशशकमार्जाराणां कथा। ब्राह्मणच्छागयोः त्रिणः समागमस्तवृत्तं च ३६३ कथा। वृद्धवणिक्कथा । चौरराक्षसयोः कथा । ७१ मृगाङ्कदत्तस्य नर्मदातटे गमनम् । तत्र माया मूर्व तक्षकथा । मुनिमूषिकयोः कथा । मण्डूक बटुनाम्ना शबरेन्द्रेण समागमः। तत्र भीमप सर्पयोः कथा । मूर्छध्यकथा । समभागकर्ते राक्रमनाम्ना निजमन्त्रिणा समागमस्तदृत्तं च भ्रातृद्यथ। असंतोषिप्रव्राजककथा । सुवर्ण मध्ये कमलाकरहंसाबल्योः कथा । ३६६ मुग्धकथा। पेटिकारक्षकभृत्यकथा । अपूपमु ७२ गुणाकरनाम्ना निजमन्त्रिणा मृगाङ्कदत्तस्य समा ग्धकथा। द्वाररक्षकभृत्यकथा । महिषभक्षक गमः। तवृत्तं च । विनीतमतिकथा । बोधि ग्रामीणकथा । दरिद्रभार्याकथा । मूढवैद्यकथा। ३ २४ सत्यांशस्य वराहस्य कथा । ब्राह्मणब्राह्मण्यो ६३ यशोधरलक्ष्मीधरयोः कथा । वानरशिशुमारयोः पश्च कथा । दानपारमिताकथा । कथा । सिंहगर्दभयोः कथा । आद्यगान्धर्वि शीलपारमिताकथा । क्षमपारमिताकथा । चै कयोः कथा । मूर्घशिष्यद्वयकथा द्विशिरः छेपारमिताकथा । ध्यानपारमिताकथा। प्रज्ञा सर्पकथा । तण्डुलभक्षकमूर्वकथा बालकानां पारमिताकथा ३७५ गर्दभस्य च कथा । ब्राह्मणमूखपुत्रकथा। ३३० ७३ मृगाङ्कदत्तस्य विचित्रकथनाम्ना निजमन्त्रिणा ६४ ब्राह्मणनकुलयोः कथा। मूखीरोगिवैद्ययोः कथा। समागमः। तवृत्तम् । अट्टहासयक्षस्य श्रीदर्श