पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कथासरित्सागरस्य विषयानुक्रमः । तरफ़ विषयः gऽङ्कः | तरङ्गकः विषयः पृष्ठक हीपतिकथा । सप्तत्राणकथा । ब्राह्मणचण्डा ४० मरुभूतिगोमुखयोरुक्तिप्रत्युक्ती । सिकतासेतु लयोः कथा । विक्रमसिंहमहीपतेर्बह्मणयुग्मस्य कथा। विरूपशर्मकथा । विनयशीलभूपतेस्त च कथा ११७ रुणचन्द्रवैद्यस्य च कथा १८ २८ कलिङ्गसेनाजन्म । सप्तकुमारिकावृत्तम्। विरक्त ४१ नागार्जुनकथा १८ राजपुत्रकथा । तपस्खिनो राशश्च कथा । सुषे ४२ कपॅरिकावृत्तम् । इन्दीवरसेनानिच्छासेनयोः णस्य तदुहितुः सुलोचनायाश्च कथा । कलिङ्ग १८ सेनासमीपे सोमप्रभाया आगमनम् । राजपुत्र ४३ राज्यधरनाम्नस्तक्ष्णः कथा । मानपरामुखधनयोः वणिक्पुत्रयोः कथा । पिशाचस्य ब्राह्मणकन्या कथा । कपॅरिकानरवाहनदत्तयोर्धत्तम् । रत्नग्र याश्च कथा । १ २२ भालम्बकसमाप्तिः १९ २९ सोमप्रभावृत्तम् । सोमप्रभानीतयन्त्रपुत्रिकाय. ४४ सूर्यप्रभकथा ऍनम् । कलिसेनायाः सोमप्रभायाश्च स्वयंभु ४५ सूर्यप्रभकथा मध्ये कालन।न्नो ब्राह्मणस्य भासमीपे गमनवृत्तम् । कीर्तिसेनाकथा । । १२८ कथा २८ ३० मदनवेगवृत्तान्तः। कलिङ्गसेनया विवाहचर्चा। ४६ सूर्यप्रभकथा । मध्ये नमुचिदानवकथा । वस राजवर्णनम् । तेजस्वत्या राजपुत्रस्य च ४७ सूर्यप्रभकथा। नानाविधं स्त्रीणां वर्णनम्। ... २ कथा । हरिशर्मब्रह्मणकथा १३३ ४८ सूर्यप्रभकथा ३१ बाणासुरतनयाया उषया वृत्तम् । कलिङ्गसे ४९ सूर्यप्रभकथा । गुणशर्मकथा । नायाः कौशम्यां गमनम्। यौगन्धरायणमत्रः१३७ ५° सूर्यप्रभकथा। सूर्यप्रभलम्बकसमाप्तिः । ३९ कलिङ्गसेनावृत्तम् । विष्णुदत्तस्य सप्तब्राह्मणपुः ५१ अलंकारबतीवृत्तम् । रामचरितम् । पृथ्वीरू श्राणां च कथा । कदलीगर्भायाः कथा । मध्ये पस्य रूपलतायाश्च कथा । अलंकारवतीनरवाह नापितकथा १४० नदत्तयोर्विवाहवर्णनम्। ३३ यसराजादिवृत्तम् । कर्षकस्य वृत्तम् । घृत ५२ नरवाहनदत्सस्यालंकारवतीपितुः पुरे गमनम् । सेनस्य विद्युद्दयोतायाश्च कथा । नकुलमूषकमा हठशर्मकथ। अनङ्गरतिकथा जरोलूकानां कथा । ब्राह्मणस्य तदीयहेमदी ५३ कार्पटिकवृत्तम् । लक्षदत्तमहीपतेस्तत्कार्पटिकस्य नारसहस्रस्य च कथा कलिङ्गसेनावृत्तम् । १४५ च कथा । बीरवरकथा ३४ वत्सराजवृत्तम् । वणिग्भार्यायः कथा । कलि ५४ नरवाहनदत्तस्याखेटवर्णनम् । नरवाहनदत्तर स्य असेनाया गर्भधारणम् । मदनमभुकाया जन्म। श्वेतद्वीपगमनादि । रुद्रनानो वणिजो वृत्तम् यक्षकथा । नरवाहनदत्तस्य मदनमदकायाश्च समुद्रशरकथा । चमरवालस्य कथा। मध्येऽर्थ नुरागवर्णनम् । शत्रुम्नस्य पुंश्चल्यास्तद्भार्या बर्मभोगवर्मणोः कथा । याश्च वृत्तम् । नीतिवर्णनम् । नरवाहनदत्तमद ५५ मरुभूतिवृत्तम् । चिरदातुर्महीपतेः कथा । कन नमश्चकयोर्विवाहवर्णनम् । मदनमङलम्बक कवर्षस्य मदनसुन्दर्याश्च कथा । समाप्तिः १५१ ॥ ५६ महीपालनाम्नो ब्राह्मणकुमारंस्य कथा । चक्र- ३५ कौशाम्ब्या उपवने रत्नप्रभागमनम् .। रनम्र नाम्नो वणिक्पुत्रस्य कथा। पतिव्रताधर्मव्याधयोः भावृत्तम् । सत्त्व शीलकथा । चिकमतुङ्गमहीपतेः कथा । कस्यचन पाशुपतस्य कथा । नलोपा नगशर्मब्राह्मणस्य च कथा । नरवाहनदत्तस्य ख्यानम् । अलंकरवतीलम्बकसमाप्तिः । रत्नप्रभायाश्च विवाहवर्णनम् १५९ ५७ कस्यचन भारजीविनो धृतम् । भद्घटकथा ३ ६ रत्नाधिपतिमहीपतेस्तद्भजस्य तद्राश्याः पति अजजालकथा बतायाः शीलवत्याश्च कथा १६३ ॥ ५८ विक्रमतुङ्गस्य कुमुदिकाख्याया वेश्यायाश्च कथा । ३७ निश्चयदत्तस्यानुरागपरायाश्च कथा । मध्ये सो बलवर्मणस्तद्भार्यायाश्च कथा । देवदासस्य मखामिकथा १६७ तद्भार्यायाश्च कथा । वङ्गसारस्य तद्भार्यायाश्च ३८ विक्रमादित्यस्य वेश्याया मदनमालायाश्च कथा । सिंहबलस्य तद्भार्यायाश्च कथा । कथा १७४ ५९ शक्तियशोबृत्तम् । विद्याधरीयुग्मकथा ३९ रङ्गभुजःपशिखयोः कथा । १७८ ६० शूरवर्मकथा । पिङ्गलकाख्यसिंहस्य दमनककर