पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
। ]
४९५
मदिरावतीलम्बकः १३ ।।

छतामध्यपद्मरागप्रभोद्भवैः। अनुरागमिवोलिनं भरेण हृदयद्वहिः ॥ ९८
परावृत्य तत्रै मुहुरिवैक्षत । सा मामपाङ्गविश्रान्ततारकान्तेन चक्षुषा ॥ ९९
स्थितावानामन्योन्यालोकिनौ क्षणम् । तावत्तत्रोदभून्नश्यञ्जनहहरवो महान् ॥ १००
श्रीभगन्धान्धो धाबन्दलितध्ह्वलः । म तहस्ती थुतारोहकर्णान्तकुलिताङ्कशः ॥ १०१
प्रधाव्याहं वित्रस्तां विद्रुतानुगम् । जनमध्यमनैषं तामुत्सङ्गरोपितां प्रियाम् ॥ १०२
ति यावत्सा तत्रागतपरिच्छदा । तावज्जनरवकृष्टस्तत्रैवागास वरणः ॥ १०३
इवधैरिजनमध्यतिरोहिता । अनुगैः सान्यतः कापि नीताहं च गतोऽन्यतः ॥ १०४
भये शान्ते चिन्वानस्तां सुमध्यमाम् । यन्नावापमविज्ञातनामान्वयनिकेतनाम् ॥ १०५
वेत्तो विभ्रष्टविद्यो विद्याधरो यथा। भ्रमनुपाध्यायगृहं कथमप्यहम|प्तवान् ॥ १०६
छत इव प्रध्वस्त इव चाभवम् । तथैमभङ्ग सोत्कम्पस्तदश्लेवसुखं स्मरन् ॥ १०७
स्त्रीसुलभादाद्भभावाश्रयादिव । निपातितोऽहमुत्सङ्गं चिन्तया दार्शताशया ॥ १०८
न परामृष्टो हृदये व्यथितात्मना । उत्तमाङ्गं गृहीतश्च शिरोयल्यन्तवृद्धया ॥ १०९
पैण समं तन्मे विगलितं दिनम् । संकोचमागतं पद्मवनं सह मुखेन मे ॥ ११०
दीयैश्च साकं विघटितान्यथ। रथाङ्गनानां मिथुनान्यस्तं याते विवस्वति ॥ १११
स्यैकसुहृसुखिनां नयनोत्सवः । उदगच्छन्निशानाथः प्राचीमुखबिशेषकः ॥ ११२
त्रैरिव मे करैरपि सुधामयैः। आशाप्रकाशकेणापि जीविताशा न्यमील्यत ॥ ११३
नानलक्षिप्तशरीरं मृत्युकाङ्किणम् । एकोऽब्रवीत्सहाध्यायी विधुरं वीक्ष्य तत्र माम् ॥ ११४
स्थितोऽस्यद्य व्याधितध न दृश्यते । अर्थकामकृतस्त्वाधिर्यदि तद्वच्मि ते श्रुणु ॥ ११५
ये पार्था वञ्चयित्वा परं च ये । अपहृत्य परेषां वा वाञ्छयन्ते नैव ते स्थिराः ॥ ११६
यतः पापफलभारं प्रसूय ते । तन्नरेणैव भज्यन्ते शीघ्र धनविषद्रुमाः ॥ ११७
(रिच्छेशः केवलं तैर्धनैरिह । अमुत्र दुःखमाचन्द्रतारकं नारकं महत् ॥ ११८
प्राप्य नो यः स प्राणान्तविडम्बना । यश्चाधर्मोऽग्रदूतः स निरयानेर्मुखप्रियः ॥ ११९
पूर्वसुकृतैर्दीर्घयत्साहवान्पुमान् । अर्थकामाववाप्नोति न तु छीपो भवादृशः ॥ १२०
मालम्ब्य यतस्वाभीष्टसिद्धये । इत्युक्तस्तेन सरूषाहं नादां यत्किचिदुत्तरम् ॥ १२१
(माश्रित्य धैर्यं नीत्वा निशां क्रमात् । इहागतोऽहं सा नाम मास्यां पुरि वसेदिति ॥ १२२
दृष्टस्त्वं पाशार्पितगरो मया। पाशोत्तीर्णाच्छूतं त्वत्तस्त्वदुःखं स्वं च वर्णितम् ॥ १२३
नामादेरपि तस्याः कृते सखे । सुतनोराश्रितोद्योगः पौरुषागोचरेऽप्यहम् ॥ १२४
देरावत्याः स्थिताया अपि गोचरे। प्राप्तौ पुरुषकारादि मुक्त्वा क्लीबायसे कथम् ॥ १२५
र्घवृत्तान्तः किं त्वया रुक्मिणीगतः । दत्तापि चेदिपतये हृता स हरिणा न किम् ॥ १२६
मित्रे मे तस्मिन्नातोद्यमङ्गलैः। अग्रतस्तत एवागासानुगा मदिरावती ॥ १२७
ऽमुष्मिन्कामपूजार्थमागताः । अत्र स्थिताः कामदेवं विवाहेऽर्चन्ति कन्यकाः ॥ १२८
नेऽस्मिन्वटे पाशो मयार्पितः। इहागता सा तदर्थं मृतं पश्यतु ममिति ॥ १२९
स सुहृद्वीरो मामब्रवीद्विजः । तर्हि देवकुलेऽत्रैव प्रविश्याभ्यन्तरे द्रुतम् ॥ १३०
पुतश्छन्नावेहि सांप्रतमास्खहे । पश्यावः किमुपायोऽत्र कश्चित्स्यादावयोर्न वा ॥ १३१
। तेन सख्या साकं तथेत्यहम् । गत्वा देवकुलं तत्र तथैवास मलक्षितः ॥ १३२
योीतमङ्गलागत्य सा शनैः। प्राविशत्तत्र मदिरावती देवकुलान्तरे ॥ १३३
। याचिष्ये वरं.कंचिन्मनोगतम् । कामदेवाद्भगवतस्तद्वहिर्भवताखिलाः ॥ १३४
बहिष्कृत्वा सखीरनुचरैः सह । एकैव कामदेवं तमर्चयित्वा व्यजिज्ञपत् ॥ १३५
ये सता त्वया देव कथं न मे । मनोगतः प्रियो ज्ञातो विप्रलब्धा हतास्मि किम् ॥ १३६