पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५।]
४८३
शंशाङ्कवतीलम्बकः १२ ।

ङ्गराजस्य येऽप्यन्ये मित्रबान्धवाः । मायाबटोश्च तद्दत्तदूताः सर्वेऽप्युपाययुः ॥ १११
लसन्नादः संमिलद्वाहिनीशतः । मृगाङ्कदत्तहृदयानन्दः शिबिरवारिधिः ॥ ११२
|मंदैर्वस्त्रैर्मासभरैः फलासवैः । तान्स दुर्गपिशाचोऽत्र नृपतीन्सममानयत् ॥ ११३
छेपनाहारपानशय्याद्यनुत्तमम् । सर्वेभ्यः शबराधीशो मायाबदुरुपाहरत् ॥ ११४
त्तश्चैकत्र बुभुजे निखिलैः सह । तैर्यथोचितभूभागेपूपविष्टैर्नरेश्वरैः ॥ ११५
तङ्गराजं तं सोऽग्रे दूरादभोजयत्। कार्यं देशश्च कालश्च गरीयान्न पुनः पुमान् ॥ ११६
च नवायाते किरातादिबले ततः । मृगाङ्कदत्तः सोऽन्येद्युर्दन्तिदन्तासनस्थितः ॥ ११७
राजलोकस्य यथार्हकृतसक्रियः । विजनीकृत्य मातङ्गराजादीन्सुहृदोऽब्रवीत् ॥ ११८
कालहारः किं क्रियते किं न गम्यते । अनेन सर्वसैन्येन शीघ्रमुज्जयिनीं प्रति ॥ ११९
श्रुतधीर्विप्रो राजपुत्रं जगाद तम्। शृणु देव वदाम्यत्र यथा नीतिविदां मतम् ॥ १२०
|र्यविभागः प्राग्बोद्धव्यो विजिगीषुणा । असाध्यं यदुपायेन तदकार्यं परित्यजेत् ॥ १२१
यदुपायेन साध्यं तत्र चतुर्विधः। उपायः साम दानं च भेदो दण्ड इति स्मृतः ॥ १२२
॥ वरस्तेषां निकृष्टश्च परः पर । तस्मारसामप्रयोगस्ते पूर्व देवेह युज्यते ॥ १२३
कर्मसेने हि राशि दानं न सिद्धये । न भेदो नहि सन्यस्य क्रुद्धलुब्धाबमानिताः ॥ १२४
दुर्गदेशस्थे तस्मिन्नतिबलाधिके । नृपैरजितपूर्वेऽन्यैः प्रयुक्तः संशयावहः ॥ १२५
स्या च युद्धेषु जयश्रीर्बलिनामपि । न च कन्यार्थिनो युक्तः कर्तुं तद्वान्धवक्षयः ॥ १२६
राज्ञः साम्नैव दूतस्तावद्विसृज्यताम् । तदसिद्धौ हठायातो दण्ड एव प्रयोक्ष्यते ॥ १२७
इतधेर्वाक्यं सर्वे तत्र तथेति ते । श्रद्दधुः प्रशशंसुश्च तस्य मत्रक्रमज्ञताम् ॥ १२८
मद्य तैरेव समं दूतगुणान्वितम्। किरातराजानुचरं तदाख्यातं द्विजोत्तमम् ॥ १२९
वेप्रहं नाम कर्मसेनाय भूभृते । मृगाङ्कदत्तो व्यसृजल्लेखसंदेशहारिणम् ॥ १३०
जयिनीं दूतः प्रतीहारनिवेदितः। वल्लभाश्वद्विपाकीर्णकक्ष्यान्तरमनोरमम् ॥ १३१
राजभवनं सिंहासनगतं नृपम् । ददर्श कर्मसेनं तं मत्रिभिः परिवारितम् ॥ १३२
चासनासीनः स पृष्टकुशलः क्रमात् । राज्ञाभिनन्दिततेन लेखं तस्मै समर्पयत् ॥ १३३
तं च तन्मत्री मुद्राक्षेपप्रसारितम् । प्रज्ञाकोषाभिधानोऽत्र स्पष्टमेवमवाचयत् ॥ १३४
श्रीकरभीवकोट्टमूळाटवीतटात् । महाराजाधिराजस्य पुत्रोऽयोध्यापुरीपतेः ॥ १३५
ऽमरदत्तस्य महीमण्डलमण्डनम् । श्रीमान्मृगाङ्कदत्तोऽत्र प्रह्रोपनतराजकः ॥ १३६
न्यां महाराजकर्मसेनस्य सादरम् । निजवंशपयोधीन्दोरिदं संदिशति स्फुटम् ॥ १३७
तवास्ति सावश्यं देयान्यस्मै प्रयच्छ तत् । मखं तां सदृशी सा मे भार्यादिष्टा हि दैवतैः ॥ १३८
बन्धुभावः स्यान्नश्येत्पूर्वा च वैरिता । नो चेन्निजभुजावेव प्रार्थयिष्येऽत्र वस्तुनि ॥ १३९
वाचित लेखे प्रज्ञाकोषेण मत्रिणा । राजा सकोपः सचिवान्कर्मसेनो जगाद सः॥ १४०
(स्ते सदास्माकमनात्मज्ञेन तेन च । एतत्तथैव संदिष्टं पश्यताद्यासमञ्जसम् ॥ १४१
भिलिखितः पूर्वं वयं पश्चाद्वज्ञया । दर्पध्मातेन पर्यन्ते बाहुवीर्यमुदीरितम् ॥ १४२
प्रतिसंदेशो योग्यः कन्याकयैव क । गच्छ दूत भवत्स्वामी यत्स वेति करोतु तत् ॥ १४३
कर्मसेनेन राज्ञा दूतोऽत्र स द्विजः । सुविग्रहस्तमोजस्वी क्रमायातमभाषत ॥ १४४
राजपुत्रं तं संप्रयोजायसे जड । सज्जो भवागते तस्मिन्वेत्स्यसि स्वपरान्तरम् ॥ १४५
नोदिते राजसभा क्षोभमियाय सा । गच्छावध्योऽसि किं कुर्म इति ऋद्धोऽभ्यधान्नृपः ॥ १४६
त्र तदष्टौष्ठा मृद्न्तः स्खान्करान्करैः । किं नाधुनैव गत्वा तं हन्स इत्यनुवन्मिथः ॥ १४७
बदु चाटस्यास्य किं कुष्यते गिरा । द्रक्ष्यते यत्करिष्याम इत्यूचुर्वैर्यतः परे ॥ १४८
केचिदासन्नचापरोपणसूचनम् । कुर्वन्त इव निःशब्दं तस्थुः कोपारुणैर्मुखैः ॥ १४९