पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४ ।]
४७५
शशाङ्कवतीलम्बकः १२ ।।

चालकाप्राप्तं जामातृसचिवद्वयम् । महासेननृपं चास्थाश्रुतप्राणं तपःस्थितम् ॥ २१४
\ऽपि सुताशोककातरो मरणोद्यमात् । वारितो मत्रिभिस्तैस्तैस्तेषु न्यस्तभरो नृपः ॥ २१५
नृपस्यागात्पार्थं तस्यालकां पुरीम् । समदुःखस्य सहितो देव्या कंदर्पसेनया ॥ २१६
सुतोदन्तनिश्चयः स करिष्यति । तदेवाहं समं तेन करिष्यामीति निश्चितः ॥ २१७
मन्दारवतीवृत्तान्ताधिकदुःखिना । महासेनावनीशेन समागम्याम्वशोचत ॥ २१८
ह तत्रासीत्तपस्यनियतेन्द्रियः । मिताशी दर्भशयनो हंसद्वीपेश्वरोऽपि सः ॥ २१९
त्रा विकीर्णेषु तेषु सर्वेष्वितस्ततः । मारुतेनेव पर्णेषु प्रस्थाय स्वाश्रमात्ततः ॥ २२०
दरसेनोऽत्र मतङ्गर्याश्रमस्य सः । तस्य प्रापान्तिकं यत्र सा मन्दारवती स्थिता ॥ २२१
नारसानेकपरिपकफळानतैः । निरुद्धतीरं तरुभिर्ददर्शाच्छजलं सरः ॥ २२२
तस्मिन्कृतनानो भुक्तस्वादुफलस्ततः। दृढबुद्धिसखो गत्वा प्रापैकां वननिर्माणम् ॥ २२३
रेण गच्छंश्च लिङ्गायतनपार्श्वतः। स पुष्पावचयव्यग्रा दृष्टवान्मुनिकन्यकाः ॥ २२४
मध्ये दशैकां कन्यां लोकैकसुन्दरीम् । कान्त्या प्रकाशयन्तीं तज्ज्योत्स्नयेवाखिलं वनम् ॥ २२५
तेन कुर्वाणां फुल्लनीलोत्पळा दिशः। तन्वतीं चरणन्यासैरवनौ नलिनीवनम् ॥ २२६
हस्रनयनप्रेक्षणीया किमप्सराः। वनश्रीरथवा पुष्पलनाप्रकरपल्द्वा ॥ २२७
व्याङ्गनासर्गसिद्धाभ्यासेन वेधसा । एतस्या निर्मितमिदं नूनमत्यद्भुतं वपुः ॥ २२८
नुहरत्येषा चित्रदृष्टाकृतेरहो । प्रियाया मम मन्दारवत्याः सैव भवेनु किम् ॥ २२९
तत्क सा हंसीपे कैतद्वनान्तरम् । तन्न जानीमहे केयं कुतः कुत्रेह भामिनी ॥ २३०
जसुतस्तं च दृढबुद्धिं जगाद सः । हृढबुद्धिश्च दृष्ट्वा तां वरकन्यां तदाब्रवीत् ॥ २३१
देव काप्यस्या वनपुष्पमयेष्वपि । हारकाञ्चीकलापादिभङ्गिराभरणेष्वियम् ॥ २३२
जायते रूपं सौकुमार्य च कानने । तद्दिव्या राजकन्या वा काप्येषा नर्षकन्यका ॥ २३३
बः क्षणं ज्ञातुमिहेति दृढबुद्धिना । उक्ते तौ तस्थतुस्तत्र पापान्तरितावुभौ ॥ २३४
चितपुष्पास्ता मुनिकन्यास्तया सह । वरकन्यकय स्नातुं सरितं तामवातरन् ॥ २३५
सु जलक्रीडाप्रवृत्तासु विधेर्वशात् । प्राहेणागत्य जगृहे सैवात्र वरकन्यका ॥ २३६
क्यैव तत्फलं कन्यास्तास्रस्तविह्वलाः। चक्रन्दुरातनायध्वं त्रायध्वं वनदेवताः ॥ २३७
हे मन्दारवती नान्ती नद्यामशङ्कितम् । ग्राहेणागत्य तरसा गृहीता हा विपद्यते ॥ २३८
त्वैव किं सैव स्यात्प्रियेति प्रधाव्य सः। टुतं सुन्दरसेनस्तं ग्राहं क्षुरिकयावधीत् ॥ २३९
व मुखात्तस्माद्भुतमुस्क्षिप्य रोधसि । आश्वासयामास च तां स मन्दावरतीं ततः ॥ २४०
तीर्णभया दृष्य सुभगं तमचिन्तयत् । महात्मा प्राणदः कोऽयं मम भाग्यैरिहागतः ॥ २४१
सुसदृशश्चैष चित्रदृष्टस्य तस्य मे । प्राणेशस्यालकानाथतनयस्य सुजन्मनः ॥ २४२
नाम स एव स्याद्धिग्धिग्दुश्चिन्तितं मम । ईदृशः स विदेशस्थः शान्तं मा भूत्कदाचन ॥ २४३
यपुरुषोपान्ते स्थातुं युक्तं ममाधुना । व्रजामि तदितः स्वस्ति भवत्वस्मै महात्मने ॥ २४४
अंचिन्त्य मन्दारवती प्राह स्म ताः सखीः । प्रणम्यैतं महाभागमेत यामोऽधुना वयम् ॥ २४५
वा बहुसाधारो नामश्रवणमात्रतः। प्रागनुच्छिन्नसंदेहो राजपुत्रः स तत्सखीम् ॥ २४६
सुन्दरसेनोऽत्र पप्रच्छाख्यायतां शुभे । कस्यात्मजा कीदृशीयं सखी वः कौतुकं हि मे ॥ २४७

  1. पृष्टवन्तं सा मुनिकन्यैवमभ्यधात् । राज्ञो मन्द्रदेवस्य हंसीपपतेरियम् ॥ २४८

मन्दारवत्याख्या कुमारी राजसूनवे । दातुं सुन्दरसेनाय नीयमानालकां पुरीम् ॥ २४९
वहणाम्भोधावुरिक्षप्त वीचिभिस्तटे । आनीतेह किल प्राप्य मतङ्गसुनिनाश्रमम् ॥ २५०
क्ते तया हर्षविषादाकुलितं सखा । नृश्यन्सुन्दरसेनं तं दृढबुद्धिरुवाच सः ॥ २५१
द्य मन्दारवतीदेवीलाभेन वर्धसे । सैवैषा हि न यास्माकं मनोरथपथेऽप्यभूत् ॥ २५२