पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३ ।]
४६७
शशाङ्कवतीलम्बकः १२ ।।

              इत्युक्तवतस्तस्माद्विप्रादादाय सक्रियं मत्रम् ।
              तं चामद्य ततोऽहं देवोजयिनीं गतोऽभूवम् ॥ ४७
              तत्र श्मशाने मटकं रजन्यामाहृत्य कृत्वा नपनादि तस्य ।
              आहूय मन्त्रेण च तेन तस्मिन्वेतालमस्म्यार्चितवान्यथावत् ॥ ४८
              भोज्यं महामांसमदायि तमै तृप्त्यै तदा सोऽपि तदाशु जग्ध्वा ।
              तृप्तोऽस्मि नैवान्यदुपानयेति मामभ्यधान्मानुषमांसगृभुः ॥ ४९
              कालं यदा नाक्षमतात्र किंचिदुत्कृत्य मांसानि तदा निजानि ।
              अथाब्रवीन्मां स सखे दृढेन सत्वेन तुष्टोऽस्म्यमुनाधुना ते ।
              तत्पूर्ववीर भवाक्षताङ्गो वृणीष्व मत्तो वरमीप्सितं च ॥ ५१
              इत्युक्तवन्तं तमहं तदैव प्रत्यब्रवं मां नय देव तत्र ।
              यत्र प्रभुर्मे स मृगाङ्कदत्तो नातः परोऽन्योऽभिमतो वरो मे ॥ ५२
              एतत्स वेतालपतिर्निशम्य मामभ्यधात्तर्हि ममांसपृष्ठ ।
              आरोह यावत्तरसा भवन्तं तस्यान्तिकं स्वस्य विभोर्नयामि ॥ ५३
              इत्येव तस्योक्तवतस्तथेति स्कन्धाश्रमारोहमहं प्रसह्य।
              ततो वहन्मां स नभःपथेन प्रातिष्ठत प्रेततनुप्रविष्टः ॥ ५४
              आनीय चेदद्य विलोक्य युष्मान्मार्गेऽवतार्याम्बरतश्च तेन ।
              एतेन वेतालवरेण देव संप्रापितोऽहं तव पादमूलम् ॥ ५५
              समागतश्च प्रभुणाहमद्य गतः स चाप्येष समप्तकृत्यः ।
              इत्येष मे मानद नागशापान्वद्वियुक्तस्य महदन्तः॥ ५६
              इति विक्रमकेसरिणो निजसचिवाछूतवियोगवृत्तान्तः।
              मार्गे मृगाङ्कदत्तो गच्छन्कान्तानिमित्तमुजयिनीम् ॥ ५७
              पारावताख्यशपभ्रष्टक्रममिलितकतिपयामात्यः ।
              मुमुदे स राजपुत्रः संभावितसकलसाध्यसंपत्तिः ॥ ५८

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके द्वात्रिंशस्तरङ्गः


_____


त्रयस्त्रिंशस्तरः ।


बेनजिते यस्य जानुदेशे विवर्तते । कुम्भस्रस्तेव नक्षत्रमाला रात्रिषु नृत्यतः ॥ १
थावसाने स मार्गमध्यात्समुत्थितः । मृगाङ्कवत्तो मुदितः प्राप्तविक्रमकेसरी ॥ २
रेण सहितस्तथा विमलबुद्धिना । सविचित्रकथो भीमपराक्रमसमन्वितः ॥ ३
शक्तियुक्तश्च श्रुतधिद्विजसंगतः । प्राप्तशेषान्विचिन्वानः शापविश्लेषितान्सखीन् ॥ ४
वस्याः संप्राप्यै प्रागेवोज्जयिनीं प्रति । गन्तुं प्रवृत्तः पुनरप्युच्चलात्मनाष्टमः ॥ ५
प च स ग्रीष्मशुष्कतोयामपादपाम् । अटवीं चण्डमार्तण्डतापसंतप्तबालुकाम् ॥ ६
जन्स सचिवान्राजपुत्रो जगाद तान् । पश्यतैषाटवी कीदृग्दुर्गमायतमैरवा ॥ ७
£ विभ्रष्टपथा जनत्यक्ता निराश्रया । उद्यदुःखानलज्वालेवाभिर्मरुमरीचिभिः ॥ ८
|रूक्षकेशेव तृणैरुच्छुष्कमर्मरैः । सिंहव्याघ्रादिवित्राससरोमाञ्चैव कण्टकैः ॥ ९
तपछान्तजलाकाङ्किमृगारवैः। तदेषा त्वरयास्माभिर्लवनीया विशङ्कट ॥ १०
बान्स तैः सार्ध सचिवैः क्षुत्तृषार्दितैः। हुतं मृगाङ्कदत्तस्सामटवीमुदयत् ॥ ११
चामे सुमहखच्छशीतजलैर्युतम् । सरोऽर्कतापगलितस्यामृतांशोरिव द्रवैः ॥ १२