पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९ ।]
४३३
शशाङ्कवतीलाम्बफः १२ ।

हं शुन्यवसते निर्विण्णोन्मज्ज्य वारिधेः । यत्रकरूपद्वमारूढा गायामि भवितव्यताम् ॥ १०८
मुक्तवती तेन स्मरता तन्मुनेर्वचः । तथारख्यत सा राज्ञा वचोभिः प्रेमपेशलैः ॥ १०९
नुरागविवश भार्यात्वं तस्य तत्क्षणम् । अङ्गीचकार वीरस्य समयं त्वेकमभ्यधात् ॥ ११०
कृष्णचतुर्दश्यामष्टम्यां चार्यपुत्र ते । प्रतिमसमनायत्ता चतुरो दिवसानहम् ॥ १११
कापि दिनेष्वेषु गच्छन्ती चास्मि न त्वया । प्रष्टव्या न निषेद्धव्या कारणं ह्यत्र विद्यते ॥ ११२
तामुक्तसमयां स राजा दिव्यकन्यकाम् । तथेत्युक्त्वैव गान्धर्वविधिना परिणीतवान् ॥ ११३
न ततश्च संभोगसुखं तत्र तया सह । यथाभूदन्य एवास्या मान्मथो मण्डनक्रमः ॥ ११४
rषु स्रस्तमाल्येषु कचग्रहनखावली । बिम्बाधरेऽथ निष्पीतनीरागे दशनक्षतिः ॥ ११५
योः करजश्रेणिभिन्नमाणिक्यमालयोः। लुप्ताङ्गरागेष्वङ्कषु गाढालिङ्गनरागिता ॥ ११६
तद्दिव्यसंभोगसुखावस्थितमत्र तम् । सा मृगाङ्कवती भार्या भूपं प्राहेदमेकदा ॥ ११७
नहैव प्रतीक्षेथाः कार्यार्थं कापि याम्यहम् । अद्य सैषा हि संप्राप्ता मम कृष्णचतुर्दशी ॥ ११८
थस्त्वर्यपुत्रामुं मा स्म गाः स्फाटिकं गृहम् । मात्र वाप्यां निपतितो भूलोकं त्वं गमिष्यसि ॥ ११९
क्त्वा ख तमामद्य ययौ तस्मात्पुराद्वहिः। राजापि प्राप्तखङ्गस्तां छन्नो जिज्ञासुरन्वगात् ॥ १२०
पश्यत्तमःइयामं व्यात्तवक्रबिलं च सः। साकारमिव पातालमायान्तं राक्षसं नृपः ॥ १२१
rrक्षसो निपयैव मुक्तघोररवस्तदा । तां मृगाङ्कवतीं चक्रे निक्षिप्यैव निगीर्णवान् ॥ १२२
नैवातिकोपेन सहसा स ज्वलन्निव । निभेकमुक्तभुजगश्यामलेन महासिना ॥ १२३
कृष्टेन धावित्वा राजसिंहोऽभिधावतः । चिच्छेद रक्षसस्तस्य संदष्टौष्ठपुटं शिरः ॥ १२४
कबन्धवान्तेन राज्ञस्तस्यास्रवारिणां । क्रोधजोऽथ शशामाग्निर्न तु कान्तावियोगः ॥ १२५
मोहनिशान्धेऽस्मिन्विनष्टगतिके नृपे । अकस्मान्मेघमलिनस्याद्वै भित्वैव रक्षसः ॥ १२६
योतितदिक्चक्रा चन्द्रमूर्तिरिवामला । सा मृगाङ्कवती जीबन्त्यक्षताङ्गं विनिर्ययौ ॥ १२७
तथा संकटोत्तीर्णं दृष्ट्वा कान्तां ससंभ्रम् । एतूहीति वदन्राजा प्रधाव्यैवालिलिङ्ग सः ॥ १२८
किमेतत्स्वप्नोऽयमुत मायेति तेन सा । पृष्टा नृपेण संस्मृत्य विद्याधर्येवमब्रवीत् ॥ १२९
बायार्यपुत्र न स्वप्नो न मायेयमयं पुनः। विद्याधरेन्द्रात्स्वपितुः शपोऽभूदीदृशो मम ॥ १३०
पुत्रोऽपि स हि मे पिता पूर्व वसन्निह । मया विनतिवात्सल्यानाहारमकरोत्सदा ॥ १३१
स्च सर्वदा शर्वपूजासतेह निर्जने । चतुर्दश्योरथाष्टम्योरागच्छं पक्षयोर्द्धयोः ॥ १३२
दा च चतुर्दश्यामिहागत्य रसान्मम । चिरं गौरीं समर्चन्त्या दैवादवसितं दिनम् ॥ १३३
इर्मत्प्रतीक्षः सन्क्षुधितोऽपि स मत्पिता । नाभुळ नापिबत्किचिदासीत्क्रुद्धस्तु मां प्रति ॥ १३४
रात्रावुपेतां मा सापराधामधोमुखीम् । भवितव्यबळग्रस्तमत्स्नेहः शपति स्म सः ॥ १३५
न त्वदवलेपेन ग्रस्तोऽहमयं क्षुधा । भासि मासि तथाष्टम्योश्चतुर्दश्योश्च केवळम् ॥ १३६
चैनरसाद्यान्तीमत्रैव त्वां बहिः पुरे । नाम्ना कृतान्तसंत्रासो राक्षसो निगरिष्यति ॥ १३७
वा भित्वास्य हृदयं जीवन्ती च निरेष्यसि । न स्मरिष्यसि शापं च न तां निगरणव्यथाम् ॥ १३८
यस्येकाकिनी चात्रेत्युक्तशापवचाः शनैः । सोऽनुनीतो मया ध्यात्वा शापान्तं मेऽब्रवीत्पिता ॥ १३९
भूत्वा यशःकेतुनामाङ्गनृपतिर्यदा । राक्षसेन निगीर्णा त्वां दृष्ट्वा तं निहनिष्यति ॥ १४०
त्वं मोक्ष्यसे शापाङ्द्यात्तस्य निर्गता । संस्मरिष्यसि शापादि विद्याः सर्वास्तथा निजाः ॥ १४१
tदिश्य स शापान्तं त्यक्त्वा मामेककामिह । निषधाद्धिं गतस्तातो भूठोकं सपरिच्छदः ॥ १४२
तथा चरन्ती च शापमोहादिद्वसम् । क्षीणश्चैष स शापो मे जाता सर्वत्र च स्मृतिः ॥ १४३
तपाईंमधुना निषधाद् िव्रजाम्यहम् । शापान्ते स्खां गतिं याम इत्येष समयो हि नः॥ १४४
नेहास्व स्वरार्थं वा व्रज स्वातत्रयमत्र ते । एवं तयोक्ते स नृपो दुःखितोऽर्थयते स्म ताम् ॥ १४५
रहानि न गन्तव्यं प्रसीद सुमुखि त्वया । क्षिपावस्तावदौत्सुक्यमुद्याने क्रीडनैरिदं ॥ १४६