पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६ ।]
४२५
शशाङ्कवतीलचकः १२ ।

तेविस्मितस्तुष्टः स राजा तमभाषत । सत्यं भोजनचङ्गस्त्वं तदन्यद्भुज्यतामिति ॥ २६
(रश्च स नृपो विप्रान्वासगृहेषु तान् । विसृज्यानयथा मास स्वामेकां गणिकोत्तमाम् ॥ २७
तस्मै द्वितीयस्मै प्राहिणोत्कृतमण्डनाम् । विप्राय नारीचङ्गाय सायं सर्वाङ्गसुन्दरीम् ॥ २८
वासगृहं तस्य राजधृत्या न्विता ययौ । शक निशेव पूर्णेन्दुमुखी कंदर्पदीपिनी ॥ २९
यां च तस्यां स प्रभाभासितवेश्मनि । उत्पन्नमूर्छ: संरुद्धनासाम्रो वामपाणिना ॥ ३०
कोऽब्रवीद्राजभृत्यान्निष्कास्यतामिति । न चेन्मृतोऽहं निर्याति गन्धोऽस्याश्छागलं यतः ॥ ३१
स्तेन निन्युस्ते विन्नां तां राजपूरुषाः । राज्ञोऽन्तिकं वारवधं वृत्तान्तं जगदुश्च तम् ॥ ३२
ग्रगण्य तत्कालं नारीचङ्गमुवाच तम् । येयं श्रीखण्डकर्णीरकालागुरुमोत्तमैः ॥ ३३
धना दिक्षु प्रसरश्चारुसौरभा । तस्या वारविलासिन्या गन्धः स्याच्छागलः कुतः ॥ ३४
ऽपि स राज्ञा तन्नारीचङ्गस्तदा न यत् । प्रतिपेदे तदा राजा विचारपतितोऽभवत् ॥ ३५
। युक्त्या बुबुधे तामजक्षीरवर्धताम्। तन्मुखादेव बाळवे मातृधात्रीवियोगतः ॥ ३६
तेविस्मितस्तस्य नारीचङ्गस्य चङ्गताम्। प्रशंसनृपतिस्तस्मै तृतीयाय द्विजन्मने ॥ ३७
तूलिकाचङ्गायाशु शय्यामदापयत् । पर्यङ्कपरि विन्यस्तसप्तसंख्याकतूलिकाम् ॥ ३८
च तूलिकाचङ्गो महाॐ वासवेश्मनि । सुष्वाप धौतसुश्चक्ष्णपदप्रच्छवाससि ॥ ३९
| एव च गते स रात्रौ शयनात्ततः । उत्तस्थौ पाण्यवष्टब्धपार्श्वः क्रन्दन्व्यथादितः ॥ ४०
तस्य पार्श्व च तत्रत्यै राजपूरुपैः । गढलग्नस्थ बालस्य मुद्रेव कुटिलारुणा ॥ ४१
व तैस्तदाख्यातं राज्ञे राजाप्युवाच तान् । तूलिकानां तले किंचिन्मा स्यात्तद्वीक्ष्यतामिति ॥ ४२
ते च ते यावदेकैकं तूलिकातलम् । तावत्सर्वतलादपुर्वीरौ पर्यङ्कपुष्टतः ॥ ४३
चादर्शयन्रज्ञे सोऽध्यानीतस्य वीक्ष्य तत् । तद्रुपं तूलिकाचङ्गस्याङ्ग राजा विसिस्मिये ॥ ४४
स्तूलिकाभ्योऽस्य बालो लनरतनौ कथम् । इति चित्रीयमाणतां राजा रात्रिं निनाय सः ॥ ४५
'त्रुतवैदग्ध्यसौकुमार्या अमी इति । तेभ्यस्त्रिभ्योऽपि चद्देभ्यो हेमलक्षत्रयं ददै ॥ ४६
सुखितास्तत्र तस्थुर्विस्मृतकच्छपाः । पितुविन्नितयज्ञार्थफलोपार्जितपातकाः ॥ ४७
          इत्याख्याय कथाद्भुतमंखनिषण्णः पुनः स वेतालः।
          प्रपच्छ तं त्रिविक्रमसनं पृथ्वीपतिं प्रभुम् ॥ ४८
          राजन्विचिन्त्य शापं पूर्वोक्तं ब्रूहि मे त्वमेतेषाम् ।
          भोजननारीशथ्याचङ्गानां कोऽधिकश्चङ्गः । ४९
          तच्छुत्वैव स धीमान्वेतालं प्रत्युवाच तं नृपतिः। ५०
          अहमेषां निष्कैतवमधिकं जानामि तूलिकाचङ्गम् ।
          यस्याङ् प्रत्यक्षे बालप्रतिबिम्बमुन्नतं दृष्टम् ।
          इतराभ्यां हि भवेतपूर्व जात्वन्थतोऽऽगतम् । ५१
          इति तस्योक्तयतोंऽखावेतालो भूपतेर्ययौ प्राग्वत् ।।
          सोऽपि तथैव च राजा तमन्वयासीदनिर्विण्णः । ५२

इति भहाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्यके पञ्चदशस्तरः ।


_____


षोडशस्तरङ्गः ।


( नवमो वेतालः ।)


वा पुनस्तस्माञ्छिशपापादप नृपः । स त्रिविक्रमसेनस्तं स्कन्धे वेतालमग्रहीत् ॥ १
ध ततस्तेन वेतालेनाभ्यधायि सः। राजन्क राज्यं कैसरिमञ्झमशाने भ्रमणं निशि ॥ २
वक्षसे भूतसंकुलं रात्रिभीषणम् । चित्तधूमैरिव ध्वान्तैर्निरुद्धं पितृकाननम् ॥ ३
हिग्ग्रहोऽयं ते भिक्षोस्तस्यानुरोधतः। तदिमं श्रुणु तावन्मे प्रश्नमार्गविनोदनम् ॥ ४