पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४ ]
४२३
शशाङ्कवतीलबकः १२

तेनैव मार्गेण प्रियामनुरकन्यकाम् तं । इति चश्वासयामास स नानादिना नृपः ॥ ६९
मंत्रिविन्यस्तराज्यस्तेन समं सः । प्राथाप्रवहणारूढस्तद्दर्शितपथोऽम्बुधिम् ॥ ७०
न्मध्यभाग च दृष्ट्वा तं प्राग्वदुत्थितम् । सपताकं ध्वजं सर्वशीलस्तं नृपमभ्यधात् ॥ ७१
अभ्युत्थितो दिव्यप्रभावोऽत्र महाध्वजः । मयि मनेऽत्र मङ्कव्यं देवेनैतमनुध्वजम् ॥ ७२
का निकटं प्राप्य ध्वजस्यास्य निमज्जतः । मार्गे स सत्यशीलोऽसौ पूर्वमात्मानमाक्षिपत् ॥ ७३
जापि चिक्षेप तत्रात्मानं तथैव सः । अन्तर्मनौ च तौ क्षिप्रं तद्दिव्यं प्रापतुः पुरम् ॥ ७४
ग़ ख साश्चर्यो राजा देवीं प्रणम्य ताम् । पार्वतीं सर्वशीलेन सहितः समुपाविशत् ॥ ७५
निरगात्तत्र सा सखीजनसंगता । रूपिणीव प्रभा कन्या प्रभामण्डलकान्ततः ॥ ७६
सुमुखीयुक्ते सत्त्वशीलेन तां नृपः । दृष्ट्वा युक्तमभिष्वङ्गं तस्य तस्यामसन्यत ॥ ७७
वीक्ष्य राजानं शुभशारीरलक्षणम् । पुरुषातिशयोऽपूर्वः कोऽयं स्यादित्यचिन्तयत् ॥ ७८
चाम्बिकधाम पूजायै सा नृपोऽपि सः जगामोद्यानमादाय सत्त्चशीलमवज्ञया ॥ ७९
कृतपूजा सा निरगादैत्यकन्यका । याचित्वा सत्पतिप्राप्तिं देख्या गर्भगृहान्तरात् ॥ ८०
सा जगादैकां सखीं सखि गवेष्यताम्। योऽसाविह मया दृष्टो महात्मा क्व स तिष्ठति ॥ ८१
पं गृह्यतामेत्य प्रसादः क्रियतां त्वया । इति चैषोऽर्यतां पूज्यः पुमान्कोऽप्युतमो ह्यसौ ॥ ८२
वी तयोक्ता सा विचित्योद्यानवर्तिने । स्वस्वामिनी निदेशं तं प्रह्म सस्मै न्यवेदयत् ॥ ८३
स नृपो वीरः खावहेलमुवाच ताम् । एवैचातिथ्यमस्माकमन्यत्किमुपयुज्यते ॥ ८४
वा तया गत्वा सख्या स श्रावित तदा । मेने मान्यमुदरं तं सर्वथा दैत्यकन्यका ॥ ८५
5ष्यमाणेव धैर्युपाशेन तेन सा । नृपेण मानुषायोग्येऽप्यातिथ्ये निःस्पृहात्मना ॥ ८६
आर्वतीसवापरिपाकसमर्पितम् । मत्या तत्स्वयमुद्यानं विवेशासुरपुत्रिका ॥ ८७
शकुनालापैचीताञ्चितलताभुजैः। चिकीर्णकुसुमैरारान्नन्द्यमानेव पादपैः ॥ ८८
न च सा तत्र यथावत्प्रश्रयानता । आतिथ्यग्रहणार्थं तं प्रार्थयामास पार्थिवम् ॥ ८९
सत्यशीलं तमुद्दिश्योवाच तां नृपः । अनेन कथितां देवीमहाहं द्रष्टुमागतः ॥ ९०
अजपथप्राप्यपरमाद्भुतकेतनाम् । सा दृष्टा तदनु' त्वं च कान्यातिथ्याथितात्र नः ॥ ९१
साम्रवीत्कन्य कौतुकात्तर्हि वीक्षितुम् । आगम्यतां द्वितीयं मे पुरं त्रिजगदद्भुतम् ॥ ९२
वतीं तां च स चिहस्य नृपोऽब्रवीत् । तदप्यनेनैवोक्तं मे यत्र सा स्नानवापिका ॥ ९३
I कन्यकावादीद्देव मा स्मैवमादिश । न विडम्बनशीलाई का वा पूज्ये विडम्यना ॥ ९४
सत्वोत्कर्षेण युष्माकं किंकरीकृता । तन्मम प्रार्थनाभङ्गं नैवैवं कर्तुमर्हथ ॥ ९५
बा तथेत्युक्त्वा स वशीलसखः स तत् । प्रभामण्डलकोषान्तं ययौ राजा तया सह ॥ ९६
|कवटे च तस्मिन्नन्तस्तथैव सः । प्रवेशितो दशस्यास्तद्दिव्यमपरं पुरम् ॥ ९७
तद्धसर्वर्तु सदापुष्पफलद्रुमम् । सेरुपृष्ठमिवाशेषं निर्मितं रत्नकञ्चनैः ॥ ९८
में महार्वे तं राजानमुपवेश्य सा । यथोचितोपनीता ऋणं दैत्यराजसुताब्रवीत् ॥ ९९
मसुरेन्द्रस्य कालनेमेर्महात्मनः । चक्रायुधेन च स मे स्वर्गतिं प्रापितः पिता ॥ १००
कृतं चेदं पैतृकं मे पुरद्वयम्। न जरत्र न मृत्युश्च बाधते सर्वकामदे ॥ १०१
च पिता त्वं मे सपुराहं वशे तव । इत्यर्पितात्मसर्वस्वां तामुवाच स भूपतिः ॥ १०२
सुते ह्यस्मै मया दत्तास्यनिन्दिते । सत्वशीलाय वीराय सुहृदे बान्धवाय च ॥ १०३
प्रखदेन भूतेनेव नृपेण सा । उक्ता गुणज्ञा विनता तत्तथेत्यन्वमन्यत ॥ १०४
तार्थं तं तस्याः कृतपाणिग्रहं नृप । दत्तासुरपुरैश्वर्यं सत्वशीलमुवाच सः ॥ १०५
मलकयोस्तयोरेकं भथा तव । संशोधितमसंशुद्धादृणी तेऽहं द्वितीयतः ॥ १०६
(तमुक्त्वा तं दैत्यपुत्रीं जगाद ताम् । मार्गे मे दर्यतां येन स्वपुरीं प्राप्नुयामिति ॥ १०७