पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
।]
४२१
शशIङ्कवतीलम्बुकः १२ ।

थाप्रभं राज वेतालतस्ततः । स त्रिविक्रमसेनोऽत्र तमेवं प्रत्यभाषत ॥ ५२
पतिशिरः सैष तस्याः पतिस्तयोः। प्रधानं च शिरोऽद्रेषु प्रत्यभिज्ञा च तद्गता ॥ ५३
इत्युक्तवतो नृपतेस्तस्यांसात्पुनरतकतः स ययौ।
वेताळ: स च राजा जगाम भूयस्तमानेतुम् ॥ ५४

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलचके त्रयोदशस्तरङ्गः ।


_____


चतुर्दशस्तरङ्गः


( सप्तमो वेतालः ।)


नः प्राप्य वेतालं शिंशपातरोः। स त्रिविक्रमसेनस्तं स्कन्धे जग्राह भूपतिः ॥ १
थतं तं च वेताळसोऽब्रवीत्पथि । राजञ्श्रमचिनोदार्थं कथामाख्यामि ते शृणु ॥ २
किमीति पुरी पूर्वाम्बुधेस्तटे । चण्डसेनाभिधानश्च राजा तस्यामभूपुरि ॥ ३
रस्त्रीषु यो न सङ्गामभूमिषु । हर्ता च शत्रुलक्ष्मीणां न परद्रव्यसंपदाम् ॥ ४
क्षिणात्यो राजपुत्रो जनप्रियः । आययौ सर्वशीलाख्यः सिंहद्वारेऽत्र भूपतेः ॥ ५
मावेद्य नैर्धन्यात्तं नृपं प्रति । कर्पटं पाटयामास राजपुत्रैः सहापरैः ॥ ६
को भूत्वा बहून्यब्दानि तत्र सः । तस्थौ कुर्वन्सदा सेवां नैव प्राप फलं नृपात् ॥ ७
(ये जन्म निर्धनत्वं किमीदृशम् । निर्धनत्वेऽपि किं धात्रा कृतेयं मे महेच्छता ॥ ८
मानं मामेवं छिष्टपरिच्छदम् । चिरं क्षुधावसीदन्तं राजा नाद्यापि वीक्षते ॥ ९
स ध्यायत्यत्र कार्पटिकस्ततः । तावदाखेटकार्थं स निरगादेकदा नृपः ॥ १०
'के धावत्यग्रे लगुडवाहिनि । जगाम चाश्वपादातयुतः सोऽथ मृगाटवीम् ॥ ११
अत्रारान्महन्तं मत्तसूकरम् । अनुधावन्क्षणात्प्रापदतिदूरं वनान्तरम् ॥ १२
छन्नमार्गे हरितसूकरः। आन्तो महावने सोऽथ राजा दिडलोहमाययौ ॥ १३
कश्चाथ स तं वाताश्वपृष्ठगम् । प्राणानपेक्षोऽनुययौ पदातिः क्षुत्तृषार्दितः ॥ १४
थाभूतमन्वायातं स भूपैतिः । सस्नेहमवदत्कञ्चिद्वेत्सि मार्गे यथागतम् ॥ १५
लै बस्छ स तं कार्पटिकोऽभ्यधात् । वेद्मि किं च क्षणं तावदिह विश्रम्यतु प्रभुः ॥ १६
अध्यमणिरेष हि संप्रति । देदीप्यते स्फुरद्रश्मिशिखाजालोऽब्जिनीपतिः ॥ १७
राजा तं सोपरोधमभाषत । तर्हि कापीह पानीयं भवता प्रेक्ष्यतामिति ॥ १८
( ततस्तुङ्ग कार्पटिकस्तरुम् । नदीं दृष्ट्वरुह्याथ नृपं तत्र निनाय तम् ॥ १९
गयीणीकृतं कृतविवर्तनम् । दत्तम्बुशष्पकबलं विधे विगतश्रमम् ॥ २०
ज्ञे च प्रोन्मुच्य वसनाञ्चलात् । प्रक्षाल्योपानयत्तस्मै हृद्यान्यामलकानि सः ॥ २१
इत्येतं पृच्छन्तं स च पतिम् । एवं व्यजिज्ञपज्जानुस्थितः सामलकाञ्जलिः पृच्छन्तं स च २२
नेयं व्यतीतदशवत्सरः । चराम्याराधयन्देवमनेकान्तमुनिव्रतम् ॥ २३
नामा त्वं सत्त्वशीलः किमुच्यते । इत्युक्त्वा स कूपाक्रान्तो हीतश्चाचिन्तयन्नृपः पृच्छन्तं स च २४
भ्रमयिष्ठं ये भृत्येषु न जानते । धिक् तं परिवारं यो न ज्ञापयति तांस्तथा पृच्छन्तं स च २५
जग्राह स राज मलकद्वयम् । इस्तात्कार्पटिकस्याथ कथंचिदनुबभ्रतः पृच्छन्तं स च २६
निपीयाम्बु विशश्रामात्र स क्षणम् । जग्धामलकसंपीतजलकार्पटिकान्वितः पृच्छन्तं स च २७
तेन वाहं कर्पटिकेन सः। आरुह्याऐसरे तस्मिन्नेव मार्गप्रदर्शनि ॥ २८
रूढे हयस्याभ्यार्थतेऽप्यलम् । ययौ स राजा स्वपुरीं पथि प्राप्तामसैनिकः ॥ २९



पुस्तकान्तरे ‘कथमिहायात इति प्राहाथ सोऽब्रवीत् । देवास्मि कस्त्वं दाक्षिणात्योऽहं राजपुत्रोऽनुगस्तव
जा तं सोपरोधमभाषत । सस्नेहं चापि कच्चित्त्वं वेत्सि" ॥' इत्यधिकमस्ति