पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३ । ]
४१९
शशाङ्कवतीलम्बकः १२ ।

प्रवीद्धरिस्वामी ज्ञानिनं तं ससंभ्रमः । ज्ञानिन्निनीं बृह्याशु दुहिता मे क्क सा गताः ॥ ३०
प्र सोऽवद्वज्ज्ञानी राक्षसेनापहृत्य सा। नीता विन्ध्याटवीं धूमशिखेन वसतिं निजाम् ॥ ३१
ते ज्ञानिना भीतो हरिस्वामी जगाद सः । हा धिक्कथं सा प्राध्येत विवाहश्चाथि हा कथम् ॥ ३२
त्प्राह बिझनी धीरो भव नयामि वः। तत्राधुनैव यत्रैष ज्ञानी वदति तां स्थिताम् ॥ ३३
वा तत्क्षणं कृत्वा रथं सर्वास्त्रसंयुतम् । तत्रारोप्य हरिस्वामिज्ञानिश्शूरान्खगामिनि ॥ ३४
संप्रापयामास ऋणाद्विन्ध्याटवीभुवि । ज्ञानिना तां समाख्यातां वसतिं तत्र रक्षसः ॥ ३५
राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतम् । रोऽथ योधयामास हरिस्वामिपुरस्कृतः ॥ ३६
`मभूऋखं तयोर्मानुषरक्षसोः । चित्रात्रयोधिनो ह्यर्थं रामरावणयोरिव ॥ ३७
च स सङ्गमदुर्मदस्यापि रक्षसः । अर्धचन्द्रेण बाणेन शूरस्तस्याच्छिनच्छिरः ॥ ३८
क्षसि तरें सोमप्रभामाप्तां तदास्पदत् । आद्य विज्ञानिरथेनाजग्मुस्ते ततोऽखिलाः ॥ ३९
मिगृहं प्राप्य तेषां लग्नेऽप्युपस्थिते । ज्ञानिविज्ञानिशूराणां विवाद उदभून्महान् ॥ ४०
जगाद न्यूहं चेज्जानीयां तदियं कथम् । प्राप्येत कन्या गूढस्था देया मह्यमसावितः ॥ ४१
। कुयं
स्ववदमहं चेद्योमगं रथम् । गमागमौ कथं स्यातां देवानामिव वः क्षणात् ॥ ४२
आचारथं युद्धं रथिना रक्षसा सह । तस्मान्मह्यमियं देया लनो येष मयार्जितः ॥ ४३
युवाच हन्यां चेन्नाहं तं राक्षसं रणे । तद्युवाभ्यां कृते यत्नेऽप्येतां कन्यां क आनयेत् ॥ ४४
मेषा दातव्येत्येवं तेषु विवादिषु । हरिस्वामी क्षणं तूष्णीमासीदुद्धान्तमानसः ॥ ४५
£ खात्र देयेति राजन्वदतु मे भवान् । न वदिष्यसि जानंश्चैतत्ते मूर्धा स्फुटिष्यति ॥ ४६
तालतस्तस्माच्छत्वा मौनं विहाय च। स त्रिविक्रमसेनस्तमुवाचैवं महीपतिः ॥ ४७
सा प्रदातव्या येन प्राणपणोद्यमात् । अर्जिता बाहुवीर्येण हत्वा तं युधि राक्षसम् ॥ ४८
ज्ञानिनं त्वस्य धात्रा कर्मकरौ कृतौ । सदा गणकतक्षाणैौ परोपकरणे न किम् ॥ ४९
इत्युक्तं मनुजपतेर्निशम्य तस्य स्कन्धाश्नात्सपदि स पूर्ववज्जगाम ।
चेताछो निजपदमेव सोऽपि राजानुद्वेगः पुनरपि तं प्रति प्रतस्थे ॥ ५०

इति महाकविश्रीसोमदेवभट्टविरचिते । कथासरित्सागरे शशाङ्कवतीलम्बके द्वादशस्तरङ्गः।


_____


त्रयोदशस्तरङ्गः


( षष्टो वेतालः ।)


स्वा पुनस्तस्मात्प्राप्य तं शिंशपातरोः। वेतालं प्राग्वदय स्कन्धे मौनेन भूपतिः ॥ १
चंक्रमसेनोऽत्र यवदागच्छति दुतम् । तावत्पथि स वेतालो भूयोऽप्येवमुवाच तम् ॥ २
धीः सुसत्यश्च भवांस्तेन प्रियोऽसि मे । अतो विनोदिनीं वच्मि कथां प्रभं च मे शृणु ॥ ३
जा यशःकेतुरिति ख्यातो महीतले । तस्य शोभवती नाम राजधान्यभवत्पुरी ॥ ४
भगाय च गौर्यायतनमुत्तमम् । तस्य दक्षिणतश्चासीदौरीतीर्थाभिधं सरः ॥ ५
ढचतुर्दश्यां शुक्लायां प्रतिवत्सरम् । यात्रायां स्नातुमेति स्म नानादिग्भ्यो महाजनः ॥ ६
च तिथौ तस्यां स्नातुमत्राययौ युवा । रजको धवलो नाम प्रामद्रदास्थळाभिधात् ॥ ७
यद्रजकस्यात्र तीर्थे स्नानागतां सुताम् । कन्यां शुद्धपटाख्यस्य नाम्ना मदनसुन्दरीम् ॥ ८
वण्यहारिण्या तया स हृतमानसः । अन्विष्य तन्नामकुले कामार्ताऽथ गृहं ययौ ॥ ९
थितस्तिष्ठन्निराहारस्तया विना । पृष्टो मात्रार्तया तस्यै तच्छशंस मनोगतम् ॥ १०
विमलाख्याय तत्स्वभनें न्यवेदयत् । सोऽभ्यागत्य तथावस्थं दृष्ट्वा तं सुतमभ्यधात् ॥ ११
दसि पुत्रैवदुष्प्राप्येऽपि वाञ्छिते । स हि सद्याचितः शुद्धपटो दास्यति ते सुताम् ॥ १२



तमेवमचीतावत्स वेतालोंऽसपृष्ठगः इति पुस्तकान्तरपाठ:.