पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११।]
४१५
शशाङ्कवतीलम्वकः १२ ।

२७ Fः ११।] शशाङ्कवतीलम्वकः १२॥ ४१५ अङ्गरागताम्बूलं क्रीणाति स्म शतेन च । शतं स्नात्वा च पूजार्थं व्यधाद्विष्णोः शिवस्य च ॥ १७ भ्यः कृपणेभ्यश्च ददौ दानं शतद्वयम् । एवं विभजे पञ्चापि तानि नित्यं शतान्यसौ । १८ कृत्वाग्निकार्यादि भुक्त्वा गत्वैकको निशि । सिंहद्वारे पुनस्तस्थौ पाणौ करतलां दधत् । १९ सततचर्या च तस्य वीरवरस्य सः । राजा चारमुखाच्छुत्वा तुतोष हृदि शूद्रकः । २० वरयामास च तांश्चारांस्तस्यानुमार्गगान् । मेने विशेषपूजाही पुरुषातिशयं च तम् २१ यातेषु दिवसेष्ववहेळावयज्ञिते । ग्रीष्मे वीरवरेणात्र सुप्रचण्डार्कतेजसि ॥ २२ ध्यत इवोद्धृतविद्यस्करतलां दधत् । धाराप्रहरी निनदन्नाजगाम घनागमः २३ च घोरमेघौघे प्रवर्षति दिवानिशम् । सिंहद्वारे तथैवासीत्सोऽत्र बीरवरोऽचलः । २४ । दृष्ट्वा द्वाि राजा प्रासादमात्स शुत्रकः । निशि भूयस्तदारोहज्जिज्ञासुस्तस्य तां स्थितिम् ॥ २५ द च ततः को नु सिंहद्वारे स्थितोऽत्र भोः। तच्छुत्वाहं स्थितोऽत्रेति सोऽपि वीरवरोऽब्रवीत् ॥ २६ सुदृढसत्त्वोऽयं भक्तो वीरवरो मयि । तदेष प्रापणीयो मेऽवश्यमेव महत्पदम् । संचिन्त्य नृपतिः प्रासादादवतीर्य सः। शूद्रकः शयनं भेजे प्रविश्यान्तःपुरं ततः ।। २८ वुश्च भृशं मेघे धारासारेण वर्षति । प्रदोषे गुप्तभवने काले तमसि बृम्भिते । २९ स राजा जिज्ञासुः प्रासादमधिरुह्य तम् । सिंहद्वारे स्थितः कोऽत्रेत्येकाकी प्राह तं स्फुटम् ॥ ३० स्थित इति प्रोक्ते पुनर्वीरवरेण च । यावद्विस्मयते सोऽत्र राजा तदैर्यदर्शनात् ॥ ३१ द्विदूरे शुश्राव सहसा रुदतीं स्त्रियम् । विषादविकलामेकां प्रलापकरुणस्वनम् । ३२ राष्ट्रे पराभूतो न दरिद्रो न दुःखितः । कश्चिदस्ति तदेषा का रोदित्येकाकिनी निशि ॥ ३३ चाचिन्तयच्छुत्वा स जातकरुणो नृपः । आदिदेश च तं वीरवरमेकसधःस्थितम् । ३४ श्रीरवर शृण्वेषा दूरे स्त्री कापि रोदिति । कासौ रोदिति किं चेति त्वया गत्या निरूप्यताम् ॥ ३५ ‘त्वा स तथेत्युक्त्वा गन्तुं वीरवरस्ततः । प्रावर्तत निबद्धासिधेनुःकरतळाकरः । ३६ मेघान्धकारं तज्ज्वलद्विद्युद्विलोचनम् । स्थूळधाराशिळवर्ष रक्षोरूपमजीगणत् । ३७ तं वीक्ष्य तादृश्यां तस्यां रात्रौ तमेककम् । करुणाकौतुकाविष्टो राजा प्रासादपृष्ठसः । ३८ र्य गृहीतासिरेकाकी तस्य पृष्ठतः। सोऽपि प्रतस्थे तत्रैव शूद्रकोऽनुपलक्षितः । ३९ । वीरवरो गत्वा रुदितानुकूतिक्रियः । बहिर्नगर्याः प्रापैकं सरस्तत्र ददर्श च । ४० र हा कृपालोले हा त्यागिन्या त्वया कथम्। वत्स्यामीत्यादिरुदतीं तां स्त्रियं वारिमध्यगाम् ॥ ४१ वं रोदिषि किं चेवमित्यन्वप्राप्तभूपतिः । पप्रच्छ तां च साधयेस्ततः साष्येवमभ्यधात् ॥ ४२ वीरवर जानीहि वत्स मां पृथिवीमिमाम् । तस्या ममाधुना राजा को धार्मिकः पतिः ॥ ४३ ये च दिने तस्य राज्ञो मृत्युर्भविष्यति । तादृशं च पतिं प्राप्स्याम्यहमन्यं नृपं कुतः । ४४ तमनुशोचामि दुःखितामानमेव च। एतच्छुत्वा स तां त्रस्त इव वीरवरोऽब्रवीत् । ४५ वे कञ्चिदप्यस्ति कोऽप्युपायः स तादृशः । येनास्य न भवेन्मृत्युर्जगद्रक्षामणेः प्रभोः। ४६ तद्वचनं श्रुत्वा सा जगाद वसुंधरा । एकोऽस्त्युपयरतं चैकः कर्तुं शक्तो भवानिति । ४७ वीरवरोऽवादीत्तर्हि देवि वद द्रुतम् । यावत्तत्साधयाम्याशु कोऽर्थः प्राणैर्ममान्यथा ॥ त्वोघाच वसुधा वीरः कोऽन्यस्त्वया समः । स्वामिभक्तस्तदेतस्य शर्मोपायमिमं शृणु । ४९ कृतप्रतिष्ठास्ति यैपा राजकुलान्तिके । उत्तमा चण्डिका देवीसांनिध्योत्कर्षशालिनी । ५० सववरं पुत्रमुपहारीकरोषि चेत् । तन्नैप राजा म्रियते जीवत्यन्यरसमाशतम् । ५१ । चैतद्भवता कृतं चेद्वस्ति तच्छिवम् । अन्यथास्य तृतीयेऽहि प्राप्ते नास्त्येव जीवितम् । ५२ तः स तया पृथ्व्या वीरो वीरवरस्तदा । यामि देवि करोम्येतदधुनैवेत्यभापत । ५३ भद्रं तवेत्युक्त्वा वसुधा सा तिरोदधे । तच्च सर्वे स शुश्राव गुप्तमन्वक्स्थितो नृपः । ५४ । गूढं जिज्ञासौ तस्मिन्राज्यनुगच्छति । शूद्रके त्वरितं गेहं निशि वीरवरो ययौ । ५५ ४८