पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
। ]
४११
शशाङ्कवतीलम्बकः १२ ।

पि तद्वग्नचन्द्वैकासक्तदृष्टयः । चकोरमृतमालम्ब्य तत्रैवासन्दिवानिशम् ॥ ११
शुत्पन्नदाहज्वरवशेन सा । जगाम मन्दारवती कुमारी किल पञ्चताम् ॥ १२
पुत्रस्ते परासृ शोकविक्लवाः । कृतप्रसाधनां नीत्वा श्मशानं चक्रुरग्निसात् ॥ १३
तत्रैव विधाय मठिकां ततः । कृततद्भस्मशय्यः सन्नास्तायाचितभैक्षभुक् ॥ १४
न्युपादाय तस्या भागीरथीं ययौ । तृतीयस्तापसो भूत्वा भ्रान्तुं देशान्तरण्यगात् ॥ १५
षसः प्राप ग्रामं वक्रोलकाभिधम् । तत्रातिथिः सन्कस्यापि विप्रस्य प्राविशत्रुहम् ॥ १६
यावच्च भोतुं तत्र प्रचक्रमे । तावदेकः शिशुस्तत्र प्रवृत्तोऽभूत्प्ररोदितुम् ॥ १७
नोऽपि यदा न व्यरंसीतद क्षुधा। बाहाबादाय गृहिणी ज्वलत्यग्नौ तमक्षिपत् ॥ १८
मृद्वङ्ग भस्मीभावमवाप्तवान् । तदृष्ट्वा जातरोमाञ्चः सोऽब्रवीत्तापसोऽतिथिः ॥ १९
बिष्टोऽस्मि ब्रह्मराक्षसवेश्मनि । तन्मूर्ते किल्बिषमिदं न भोक्ष्येऽन्नमिहधुना ॥ २०
सोऽत्र गृहस्थः प्राह पश्य मे । शनि पठितसिद्धस्य मत्रस्य मृतजीवनीम् ॥ २१
तन्मअपुस्तिकामनुवाच्य च । तत्र भस्मनि चिक्षेप स धूलिमभिमत्रिताम् ॥ २२
प एव जी वन्स बालकः । ततः स निर्दूतस्तत्र भुक्तवान्विप्रतापसः ॥ २३
तां नागदन्तेऽवस्थाप्य पुस्तिकाम्। भुक्त्वा च शयनं भेजे रात्रौ तत्रैव तद्युतः ॥ २४
तस्मिन्स्वैरमुस्थाय शङ्कितः । ख प्रियाजीवितार्थी तां पुरितकां तापसोऽग्रहीत् ॥ २५
निर्गत्य ततो रात्रिदिनं व्रजन् । क्रमाच्श्मशानं तत्प्राप यत्र दग्धास्य सा प्रिया ॥ २६
तत्कालं तं द्वितीयमुपागतम् । यः स गङ्गाम्भसि क्षेत्रं तदस्थीनि गतोऽभवत् ॥ २७
रथं च तस्या भस्मनि शायिनम् । निबद्धमठिकं तत्र द्वावप्येतौ जगाद सः ॥ २८
मेपा यावदुस्थापयामि ताम्। जीवन्तीं भस्मतः कान्तां मत्रशक्त्या कयाप्यहम् ॥ २९
न्निर्बन्धान्निलठ्य मठिकां च सः उद्धाट्य तापसो विप्रः पुस्तिकां तामवाचयत् ॥ ३०
न मन्त्रेण शूलं भस्मन्यवाक्षिपत् । उदतिष्टच जीवन्ती सा मन्दारवती ततः ॥ ३१
निष्क्रान्तं वपुः पूर्वाधिकद्युति । तदा बभार सा कन्या काञ्चनेनेव निर्मितम् ॥ ३२
नर्जातां ते हृष्यैव स्मरातुराः । प्राप्तकामत्रयोऽप्येवमन्योन्यं कलहं व्यधुः ॥ ३३
यं भार्या मम सत्रबलजिता । तीर्थप्रभावजा भार्या ममेयमिति चापरः ॥३४
। तपसा जीवितेयं मयेह यत् । तदेषा मम भार्येति तृतीयोऽत्र जगाद सः॥ ३५
तेषां त्वं तावन्मे महीपते । निश्चयं धूहि कस्यैषा कन्या भार्योपपद्यते ॥ ३६
मूर्धा ते यदि जानन्न वक्ष्यति । इति वैताळतः श्रुत्वा तं स राजैवभभ्यधात् ॥ ३७
यापि मन्त्रेणैतामजीवयत् । पिता स तस्यास्तत्कार्यकरणान्न पुनः पतिः ॥ ३८
निनायास्या गङ्गायां स सुतो गतः। यस्तु तद्भस्मशय्यां तामाशिष्यासीतपश्चरन् ॥ ३९
तत्प्रीत्या भर्ता तस्याः स उच्यते । कृतं तदनुरूपं हि तेन गाढानुरागिणा ॥ ४०
एवं नृपाश्रिविक्रमसेनाछूत्वैव मुक्तमौनारसः ।
तस्य स्कन्धदगमवेतालोऽतकितः स्वपम् ॥ ४१
राजाथ भिक्ष्वर्थसमुद्यतस्तं प्राप्तुं स भूयोऽपि मनो बबन्ध ।
प्राणात्ययेऽपि प्रतिपन्नमर्थं तिष्ठन्त्यनिवहा न धीरसत्त्वाः ॥ ४२

इति मह्कविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलचके नवमस्तरङ्गः।


_____


दरमस्तरङ्गः।


(तृतीयो वेतालः।)


वेतालभानेतुं नृपखतमः । स त्रिविक्रमसेनस्तमुपागाक्छिशपातरुम् ॥ १
rष्य मृतदेहगतं पुनः । स्कन्धे गृहीत्वैवागन्तुं तूष्णीं प्रववृते ततः ॥ २