पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङ्गः ७ ।]
४०३
शशाङ्कवतीलम्बकः १२ ।


तिलोम्येन विद्यां च तां पठित्वा स दृश्यताम् । सहसा सुभगस्तस्या राजपुत्र्या गतोऽभवन् ॥ २३४
तं दृथैव सानन्दपुलकोत्कम्पसाध्वसा । रणत्वाभरणातोखेष्वनृत्यदिव तत्क्षणम् ॥ २३५
सीच्च कन्यकाभावलजया विनतानना । कर्तव्यमिव पृच्छन्ती हृदयं तत्प्रवृत्तिकृत् ॥ २३६
धे प्रकाशितस्यापि हिया किं चेतसोऽधुना । निगृहूते न तद्वस्तु कथमेष तु गृह्यते ॥ २३७
अकोऽनेषु किं चैतद्विदलसंधि कश्चुकम् । इत्यादिभिर्वचोभिस्तामन्यैश्च प्रणयक्रमैः ॥ २३८
धाय सुमुखीं मुक्तलज्जां भीमभटोऽथ ताम् । गान्धर्वोद्वाहविधिना भार्यां हंसावलीं व्यधात् ॥ २३९
त्वा तया समं रात्रिं तन्मुखाब्जालिलीलया । कृच्छात्तां नक्तमेष्यामील्यामभ्यागात्स्वमास्पदम् ॥ २४०
च इंसावलीं तत्र प्रविष्टाः स्वमहत्तराः । प्रातरन्तःपुरेऽद्राक्षुर्युक्तां संभोगलक्षणैः ॥ २४१
लितालककेशान्तामाहुँदन्तनखक्षताम् । साक्षात्स्मरशरश्रेणिव्रणव्याकुलितामिव ॥ २४२
त्वा च राज्ञे तत्पिने ते शशंसुस्तथैव तत् । सोऽपि तत्र व्यधाद्वनं नक्तं चारानवेक्षितुम् ॥ २४३
tऽथ भीमभटो मित्रैः सहितश्च सुखं दिनम् । नीत्वा प्रदोषे भूयस्तस्प्रियान्तःपुरमागमत् ॥ २४४
लक्षितप्रविष्टं तं तत्र विद्याप्रभावतः । दृष्ट्वा संभाव्य सिद्धं च चारास्ते निर्ययुस्ततः ॥ २४५
त्वा च राजे जगदुः सोऽपि तानेवमादिशत् । अदृश्यो यः प्रविष्टोऽत्र सुषुप्ते न स मानुषः ॥ २४६
तमानयतेहैव यावत्पश्यामि किं त्विदम् । घृत चापरुषं यूयमेवं मद्वचनेन तम् ॥ २४७
कटं प्रार्थिता मतः किं न मत्तनया त्वया । रहस्यं किं कृतं त्वादृग्गुणवान्हि वरः कुतः ॥ २४८
स्युक्त्वा प्रेषिता राज्ञा गत्वा चारास्तथैव ते । द्वारस्था एव तद्वाक्यमाहुर्भमभटाय तत् ॥ २४९
Iोऽपि ज्ञातोऽस्मि राजेति बुद्धष्यभ्यन्तरस्थितः । सुधीरो राजपुत्रस्तान्प्रसह्य प्रत्यभाषत ॥ २५०
द्वाक्याह्रत रजानं प्रातरास्थानमेत्य ते । तत्त्वमावेदयिष्यामि रात्रिरन्धा हि संप्रति ॥ २५१
छुत्वा तैर्गतैस्तद्वदुक्तस्तूष्णीमभूनृपः । प्रातर्भामभटः सोऽथ ततोऽयासीत्सखीन्प्रति ॥ २५२
व साकं कृतोद्दमवेषो वीरैः स सप्तभिः । आस्थानमगमत्तस्य चन्द्रादित्यस्य भूपतेः ॥ २५३
तेजोवैर्यसौन्दर्यदर्शना तेन सत्कृते । निजोचितासनासीने तस्मिन्भीमभटे द्विजः ॥ २५४
की तत्सखा शह्मदत्तो राजानं तमभाषत । राजञ्जप्रभटस्यायं राज्ञो राढापतेः सुतः ॥ २५५
प्रतर्यविद्यमाहात्म्याहुरतिक्रमविक्रमः । नाना भीमभटो युष्मत्सुताहेतोरिहागतः ॥ २५६
छुत्वा रात्रिवृत्तान्तं स्मरन्योन्यमवेक्ष्य तम् । हन्त धन्याः स्म इत्युक्त्वा राजा अद्धितवांस्ततः ॥२५७
आदाच रचितोद्वाहविभवप्रक्रियोऽथ ताम् । सुतां हंसावल भीमभटाय विभवोत्तरम् ॥ २५८
तो भीमभटो भूरिहस्त्यश्वग्रामळभवान् । हंसावल्या च लक्ष्म्या च सहासीत्तत्र निर्दूतः ॥ २५९
देवैश्च तस्मै श्वशुरो लाटराज्यं समर्थं तत् । चन्द्रादित्यः स वृद्धः सन्नपुत्रः प्राप्तजद्वनम् ॥ २६०
अथ भीमभटः प्राप्य तद्राज्यमशिषकृती । सभ्यक्तैः सप्तभिर्वीरैः शवदत्तादिभिः सह ॥ २६१
एतेष्वथ दिनेष्वत्र चरेभ्यो जातु सोऽश्रुणोत् । प्रयागमेत्य पितरं मृतमुप्रभटं नृपम् ॥ २६२
अभिषिक्तं च तेन स्वे राठाराज्ये मुमूर्षता । पुत्रं कनिष्टं समरभटं तं नर्तकीसुतम् ॥ २६३
ततोऽनुशोच्य पितरं कृत्वा तस्यौर्वदैहिकम् । तस्मै स दूतं समरभटाय प्राहिणोद्युपः ॥ २६४
तातसिंहासने मूखी नर्तकीपुत्र का तव । योग्यता मम तत्स्वं हि लाटराज्येऽत्र सत्यपि ॥ २६५
अतस्त्वयाधिरोढव्यं न तस्मिन्निति तस्य च । संदिष्टवान्स लेखेन' या स्थापकारिणः ॥ २६६
स च दूतो द्रुतं गत्वा लेखं तस्मै समर्पयत् । आवेदितास्मा समरभटायास्थानव्रतिने ॥ २६७
सोऽपि तं तादृशं भीमभटनामाङ्कमुद्धतम् । वाचयित्वैव समग्भटः क्रुद्धोऽभ्यभाषत ॥ २६८
अयोग्य इति पित्रा यो देशान्निर्वासितः पुरा । तस्यैषा दुर्विनीतस्य युक्ता मिथ्याभिमानिता ॥ २६९
सिंहयते सृगालोऽपि स्वगुहागृहसंस्थितः । सिंहस्य दर्शनं प्राप्तो ज्ञायते स तु तादृशः ॥ २७०
इत्याद्युद्द्धेरै लेखेन संदिश्य च तथैव तत् । सोऽपि भीमभटाय स्वं प्रतिदूतं विसृष्टवान् ॥ २७१
प्रतिदूतोऽपि गत्वा स लाटदेशेश्वराय तम् । तस्मै भीमभटायाद्लेखं क्षन्तृनिवेदितः ॥ २७२