पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङ्गः ७ ।]
३९९
शशाङ्कवतीलबकः १२ ।

बमानैः समायुक्तचूडामण्यङ्गदादिभिः । गन्धर्वकुलसंभूतिसंसिद्धेरिव भूषितम् ॥ ७८
ख्यातं शङ्कदत्तेन तं च गत्वा हयोत्तमम् । क्रीणाति स्म धनैर्भामभटस्तस्माद्वणिग्वरात् ॥ ७९
ऋणं चात्र समरभटो बुबा तदैत्य सः। मूल्येन द्विगुणेनायं वणिजो मार्गति स्म तम् ॥ ८०
तन्त्रीकृतं तं च तस्मै नादाद्वणिग्यदा । तदा सोऽधं बलान्नेतुं तं प्रावर्तत मत्सरात् ॥ ८१
भयोस्तयो राजपुत्रयोः शस्त्रपाणिषु । ध्रयेषु धावितेष्वत्र समभूद्युद्धमुद्धतम् ॥ ८२
( भीमभडोच्चण्डदोर्दण्डनिहतानुगः । त्यक्त्वा हयं स समरभटोऽभज्यत तद्भयात् ॥ ८३
भूयमानं च घावित्वा केशेष्वाकृष्य पृष्ठतः । निहन्ति शङ्कदत्तस्तं यावन्मन्युभराकुलः ॥ ८४
बीमभटः पश्चादुपेत्यैनं न्यवारयत् । आस्तां संप्रति तातस्य दुःखमेवं भवेदिति ॥ ८५
ः स शख़ुदत्तेन मुक्तो रक्तं व्रणैर्वमन् । त्रस्तः पलाय्य समरभटः पार्थमगात्पितुः ॥ ८६
स्वीकृताधं तं वीरं भीमभटं क्षणात् । उपेत्य ब्राह्मणः कश्चिीत्वा विजनमब्रवीत् ॥ ८७
ता मनोरमा देवी यजुःस्वामी पुरोहितः। पितृमी स सुमतिस्स्वामिदं ब्रुवतेऽधुना ॥ ८८
नासि यादृशो वत्स राजा स्वयि विशेषतः । अस्मिन्व्यतिकरे वृत्ते शत्रुतमेव ते गतः ॥ ८९
£त्मानं च धर्मं च यशश्च यदि रक्षसि । आयतिं यदि जानासि यद्यस्मान्मन्यसे हितान् ॥ ९०
|कॅऽस्तं गतो यावदितस्तावदलक्षितः । निर्गत्य सांप्रतं सिद्धयै मातामहगृहं व्रज ॥ ९१
ते संदिष्टवनिश्व स्खद्रत्नस्वर्णपूरितम् । तैरिदं प्रेषितं भाण्डं मद्धस्तेन च गृह्यताम् ॥ ९२
अतस्माद्दिजाश्रुत्वा स तथेत्यभिनन्द्य च । सुधीस्तत्स्वर्णसद्रत्नभाण्डं भीमभटोऽग्रहीत् ॥ ९३
स्वा च प्रतिसंदेशमनुरूपं विसृज्य तम् । द्विजं कृपाणपाणिस्तमारूढोऽभूतुरङ्गमम् ॥ ९४
तहेमरत्नेन द्वितीयाश्वाधिरोहिणा । सहितः शङ्कतेन सोऽथ प्रस्थितवांस्ततः ॥ ९५
यतीत्य चध्वनं निशीथे स नृपात्मजः प्रापीमभटो मार्गमध्ये शरवणं महत् ॥ ९६
श्रनवरतं तस्य सवयस्यस्य गच्छतः । पतद्वाजिबुरक्षुण्णशरशब्दप्रबोधितम् ॥ ९७
थाय सिंहमिथुनमुद्धपोतकैः सह । अपादयत तुरग नवैरुदरयोरधः ॥ ९८
द्वितीयश्च तान्सर्वान्सर्वान्वीरः स तत्क्षणम् । खङ्गप्रहारळ्नाञ्जनकरोद्भतजीवितान् ॥ ९९
मित्रोऽप्यवरुह्याथ तुरगैौ यावदीक्षते । तावद्विगलितौ तौ भूमावपततामुभौ ॥ १००
दृष्वा स विषण्णस्तं शङ्कदन्समभाषत । सखे विरुद्धास्स्वजनाद्वयं यत्नात्पलायिताः ॥ १०१
हि यत्नशतेनापि क पलायामहे विधेः। येनेहपि हताः स्मोऽद्य वाहमात्रासहिष्णुना ॥ १०२
कृते विहितो देशत्यागः सोऽपि हयो मृतः तदस्माभिः कथं पढ्यां गम्येयमटवी निशि ॥ १०३
युक्तस्तेन स सुहृच्छङ्कतस्तमब्रवीत् । नैतन्नवं जयति यत्पौरुषं विधुरो विधिः ॥ १०४
(सर्ग एव तस्यायं धैर्येण तु स जीयते । वातोऽत्रैरिव किं कुर्याद्धीरस्याकम्पितस्य सः ॥ १०५
देह्यारूढधैर्याधौ व्रजावोऽत्रेति वादिना । शरदत्तेन स समं प्रायानीमभटस्ततः ॥ १०६
यतिक्रान्तस्य शनकैः कान्तारमथ तस्य तत् । शरपाटितपादस्य शर्वरी पहीयत ॥ १०७
दितेऽथ जगदीपे भानौ नैशतमोनुषि । मागडिजनीसरोजेषु मधुरकणितालिषु ॥ १०८
या सिंहादिसंकीर्ण तीर्थोऽयमटवीमिमाम् । जल्पत्स्विवोत्फुलमुखेष्वन्योन्यमवलोक्य तम् ॥ १०९
प्रमेण गच्छत्रुटजैः समकीर्णं तपस्विनाम् । पुलिनं जहुकन्यायाः प्रापत्स्र सवथस्यकः ॥ ११०
त्र शार्वशिरोवासलग्नचन्द्रामृतैरिव । तज्जलैः स्वादुभिः शीतैः स्नातो विश्रम्यति स्म सः ॥ १११
याधान्मागगतात्क्रीतैर्जुष्टैश्च हरिणाभिषेः। शङ्कदत्तोपनीतैश्च देहवृत्तिं व्यधत सः ॥ ११२
तरीतुमशक्यां च पूणमालय जाह्नवीम् । तरङ्गहस्तैरसकृद्वारयन्तीमिवोच्तैिः ॥ ११३
(स्याः कूलेन स ततो गत्वा श्रावणपुत्रकम् । स्वाध्यायासक्तमद्राक्षीद्विजनस्थोटजाङ्गणे ॥ ११४
उपेत्य तमपृच्छच्छ कस्त्वं किमिह निर्जने । एकाक्येव करोषीति ततः सोऽप्येनमभ्यधात् ॥ ११५
अहं वाराणसीवासी श्रीकण्ठाख्यद्विजात्मजः । नीलकण्ठाभिधः पित्रा कृतसंस्कारपद्धतिः ॥ ११६