पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ ।]
३९१
शशाङ्कवतीलम्बक १२ ।

वतीं जातप्रत्यभिज्ञस्तदैव ताम् । कन्यां कण्ठे समालम्ब्य रुदन्मुखरकोऽब्रवीत् ॥ २११
ठे स एषोऽहं भ्राता मुखरकस्तव । बन्धुद्रोही भगिनिके मन्दभाग्यो हतोऽस्मि हा ॥ २१२
न सापि पद्दिष्टा विना दृष्टेऽप्रजे तथा । कृपयेवाखिलैर्मुःखैः परिबने जवाद्यथा ॥ २१३
पितरावाय शोचन्तौ भ्रातरावुभौ । श्रीदर्शनः समाश्वास्य कालोचितमभाषत ॥ २१४
वसरो नायं रक्ष्यो ह्यात्मैव सांप्रतम् । त्यक्त्वाष्यर्थं ततः कार्या चैौरस्यास्य प्रतिक्रिया ॥ २१५
|दर्शनेनोक्ते दुःखं संहृत्य धैर्यतः। कर्तव्यसंविदं चक्रुस्ते त्रयोऽपि परस्परम् ॥ २१६
दर्शनो मान्छं विधायासीन्निपत्य सः । तीरे तस्य तडागस्य कृशः पूर्वेरभोजनैः॥ २१७
(स्य गृहीत्वा च तस्थौ मुखरको रुदन् । पद्मिष्ठा च ययौ तस्य पार्श्व चौरपतेर्दूतम् ॥ २१८
च तडागान्ते मन्दः कोऽप्यागतः स्थिसः । पान्थस्तस्य द्वितीयश्च तत्रास्ते परिचारकं ॥ २१९
व स चौरोऽत्र भृत्यांश्चौरान्विसृष्टवान् । ते गत्वा तौ तथारूपौ दृष्ट्वा मुखरकं तयोः ॥ २२०
न्नस्य किं भद्र ऋते रोदिषि यङ्कशम् । एतच्छुत्वा कृतार्तिस्तांश्चौरान्मुखरकोऽब्रवीत् ॥ २२१
ब्राह्मणोऽयं मे तीर्थयात्राप्रवासतः । रोगाक्रान्तः शनैग़म्यन्निह प्राप्तोऽवा मत्सखः ॥ २२२
व च निचेष्टीभूतो मामयमुक्तवान् । उत्तिष्ठ वत्स मे दर्भसंतरं कुरु सत्वरम् ॥ २२३
कंचिदस्माच्च ग्रामाद्वणिनमानय । तस्मै ददामि सर्वस्वं नाद्य जीवाम्यहं निशि ॥ २२४
iऽहमनेनेह विदेशेऽतं गते रवौ। कर्तव्यमूढो दुःखार्ता रोदनं शरणं श्रितः ॥ २२५
ब्राह्मणं कंचिदस्यानयत जीवतः । यावद्ददात्ययं तमै स्वहस्तेन यदस्ति नौ ॥ २२६
द्य ध्रुवं रात्रौ न भविष्यत्यहं च तत् । दुःखं सोढं न शक्तोभि श्वः प्रवेक्ष्यामि पावकम् ॥ २२७
दर्थनामेतां कुरुध्वं यत्कृपालवः । मिलिता यूयमस्माकमिहाकारणबान्धवाः ॥ २२८
| जातकरुणाश्चौरा गत्वा तथैव तत् । उक्वा तं वसुभूतिं ते स्वामिनं पुनरब्रुवन् ॥ २२९
च्छ गृहाण त्वं स्वयं तस्मात्प्रयच्छतः। प्रतिग्रहेण विप्रात्तद्धनं ग्राहृ निपात्य यत् ॥ २३०
ते वसुभूतिस्तैरवादीदेष कः क्रमः । अनिषाय धनादानमस्माकमनयः परः ॥ २३१
निश्चयं दोषं हृतस्वो ह्यनिपातितः। इत्युक्तवन्तं तं पापं धृत्याः प्रत्यूचुरत्र ते ॥ २३२
अझ क हरणं क मुमूर्षीः प्रतिग्रहः। प्रातर्वा तौ हनिष्यामो द्विजौ जीविष्यतो यदि ॥ २३३
स तु वृथाव्रह्महत्यापापेन किं फलम् । श्रुत्वैतत्प्रतिपेदे स वसुभूतिस्तथेति तत् ॥ २३४
प्रतिग्रहार्थं च नक्तं श्रीदर्शनान्तिकम् । श्रीदर्शनोऽप्यवच्छाद्य किंचित्किचिद्ददौ श्वसम् ॥ २३५
भरणमस्मै तत्कृत्वा प्रस्ताक्षरां गिरम् । ततः कृतार्थश्चौरोऽसौ सानुगोऽपि गृहान्ययौ ॥ २३६
उतेषु चैौरेषु रात्रौ श्रीदर्शनस्य सा । पद्मिठोपाययौ तस्य पार्श्व मुखरकस्य च ॥ २३७
योऽपि ते तूर्णं मञ्जयित्वा ययुस्ततः। पथा चौरविहीनेन मालवं प्रति तं पुनः ॥ २३८
रात्र्या च दूरं ते गत्वा प्रापुर्महाटवीम् । नित्यं कण्टकितां भ्राम्यत्कृष्णसारमृगेक्षणाम् ॥ २३९
तनुलतां तारचीरचीत्काररोदिनीम् । उन्नद्व्याघ्रसिंहादिप्राणिभ्यो बिभ्यतीमिव ॥ २४०
च गच्छतां तेषां छेशं दृष्टाखिी दिनम् । कृपयेवोपसंहृत्य भासमस्तं ययौ रविः ॥ २४१
अन्ताः क्षुधार्तास्ते वृक्षमूलमुपाश्रिताः । प्रदोषेऽग्नेरिव ज्वालां ददृशुस्तत्र दूरतः ॥ २४२
ऽयमत्र जातु स्यात्तद्रत्वालोकयाम्यहम् । इत्युक्त्वानुसरऊँवालां सोऽथ श्रीदर्शनो ययौ ॥ २४३
ऽत्र वीक्षते यावत्तावद्रत्नमयं गृहम् । स ददर्श महत्तां च तस्य ज्वालामिव प्रभाम् ॥ २४४
शैर्दिव्यरूपां च यक्षिणीं बहुभिर्युताम् । विपरीताद्रिभिर्यदैराकेकरविलोचनैः ॥ २४५
धे चन्नपानं तैराहृतं तत्र वीक्ष्य सः। उपेत्यातिथिभागं तां वीरोऽयाचत यक्षिणीम् ॥ २४६
तुष्टा च सा तस्मै यथार्थितमदापयत् । अन्नमात्मतृतीयस्य संतृत्यै तस्य वारि च ॥ २४७
त्वा तदादिष्ठयक्षस्कन्धाधिरोपितम् । आययौ स तयोः पार्श्व पद्मिष्ठास्खवयस्ययोः ॥ २४८
ज्य यज्ञे बुभुजे ताभ्यां सह च तत्र सः । तदन्नं विविधं दिव्यं पपौ शीताच्छसम्वु च ॥ २४९