पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५।]
३७५
शशाङ्कवतीलयकः १२ ।

पन्चमस्तरङः


मलयुष्यादियुतो यावत्स तिष्ठति । मृगाङ्कदत्तो भिल्लाधिपतेर्मायाबदोगृहे ॥ १
त्संनिधावेत्य तमात्मीयश्चमूपतिः । एकदा शबराधीशं ससंरम्भो व्यजिज्ञपत् ॥ २
शाद्विचिन्वद्भिर्भगवत्याः कृते प्रभो। उपहाराय पुरुषः प्राप्तोऽस्माभिः स तादृशः ॥ ३
द्वीरयोधानां खण्डितं शतपञ्चकम् । आनीतश्च स भूयिष्ठप्रहारविवशीकृतः ॥ ४
। स पुलिन्देन्द्रः सेनापतिमुवाच तम् । प्रवेश्यतामिहैवाशु सोऽस्माकं वंर्यतामिति ॥ ५
वेशितस्तेन यावत्सर्वैः स दृश्यते । शस्त्रक्षतोद्यद्रक्ताक्तरणधूलीकलङ्कितः ॥ ६
सन्दूरसंपृक्तस्रवदनाम्बुपक्षिणः । पाशैर्विचेष्टितो घूर्णन्मत्तो बद्ध इव द्विपः ॥ ७
प्रत्यभिज्ञाय मत्रिणं स्वं गुणाकरम् । मृगाङ्कदत्तो धावित्वा कण्ठे प्ररुदितोऽग्रहीत् ॥ ८
तत्सखिभ्यस्तं स भिल्लेन्द्रो गुणाकरम् । प्रह्नस्तमाश्वसितवान्पादलग्नं निजप्रभोः ॥ ९
च गृहं स्नातं तं बद्धत्रणपट्टकम् । उपाचरद्विपक्प्रोक्तैः स पथ्यैः पानभोजनैः ॥ १०
गाङ्कदत्तस्तं समाश्वस्तं स्वमत्रिणम् । सखे कथय वृत्तान्तः कस्तवेति स पृष्टवान् ॥ ११
र्वेषु ष्टवत्सु स जगाद गुणाकरः। भूयतां देव वृत्तान्तमात्मीयं कथयामि वः ॥ १२
गस्य शापेन भवयोऽहं वियोजितः । न किंचिदविदं मोहादूरां तामटवीं भ्रमन् ॥ १३
संप्राप्तबुद्धिश्च दुःखितोऽहमचिन्तयम् । अहो दुःशिक्षितस्यैष विलासः कोऽपि वेधसः ॥ १४
इत्तः खिद्यत स्थितो हर्यंतलेऽपि यः। सोऽस्यामटव्यां संतप्तसिकतायां कथं भवेत् ॥ १५
ते वयस्याः स्युरित्यन्तर्विमृशन्मुहुः। दैवात्संप्राप्तवानस्मि पर्यटन्विन्ध्यवासिनीम् ॥ १६
उपाहृतानेकनानाजीवमहर्निशम् । प्राविशं भवनं देव्याः कृतान्तसदनोपमम् ॥ १७
भीं प्रणम्याहमपश्यं पुरुषं शवम् । कण्ठान्तर्गतनिधैिशहस्तमात्मोपहारिणम् ॥ १८
व पुनर्मुःखहेतोर्मे त्वद्वियोगिनः । अभूदात्मोपहारेण देवीं तोषयितुं मतिः ॥ १९
मेव धावित्वा यावदस्मि गृहीतवान् । तावन्निवारयन्तीव दूराद्वार्धककम्पिना ॥ २०
समुपेत्यैत्र कृपा कापि तापसी। निवार्य मरणात्पृष्ट्वा वृत्तान्तं निजगाद माम् ॥ २१
थाः पुनर्धर्षो मृतानमपि संगमः । किं पुनर्जीवतां पुत्र तथा चैतां कथां शृणु ॥ २२
अत्रेति नाम्नास्ति विख्याता नगरी भुवि । तस्यामुदयतुङ्गाख्यः पुराभूद्राजञ्जरः ॥ २३
त्ता च कमळमतिर्नाम महानभूत् । विनीतमतिरित्यासीत्तस्याप्यसदृशः सुतः ॥ २४
गुणेनापि प्रापि यस्य न तुल्यता । सच्छिद्रेण मृणालेन चापेनं कुटिलेन च ॥ २५
|चित्सुधधौतप्रासादोपरि पञ्चके । स्थितो ददर्श शीतांशुमुद्च्छन्तं निशामुखे ॥ २६
पद्मोत्थेन पल्लवेन विनिर्मितम् । रजन्या वासवदिशः कर्णपूरमिवोज्वळम् ॥ २७
इश्मिजालैश्च जगद्वीक्ष्य विराजितम् । स विनीतमतिर्जातहृदुलासो व्यचिन्तयत् ॥ २८
न्द्रिकया मार्गाः सुधयेवावभासिताः। दृश्यन्ते तदमीष्वेको गत्वा न विहरामि किम् ॥ २९
वैव स धनुर्धरो निर्गत्य पर्यटन् । क्रोशमात्रं गतोऽकस्माच्छुश्राव रुदितध्वनिम् ॥ ३०
दनुसारेण दशैकां स कन्यकाम् । दिव्यरूपां प्ररुदतीं तरुमूलसमाश्रयाम् ॥ ३१
च शुभे का त्वं किं चायं नीयते तुलाम् । मुखेन्दुः समलस्येन्स्त्वयाश्रुमलिनीकृतः ॥ ३२
तेन सावोचत्सुता नागपतेरहम् । कन्या विजयवत्याख्या महात्मन्गन्धमालिनः ॥ ३३
होता रणान्नष्टः शप्तो वासुकिनैकद। यास्यसि त्वं रिपोः पाप जितः सन्दासतामिति ॥ ३४
स च यक्षेण कालजितेन वैरिणा । जित्वामनोऽनुगः पुष्पभारवाहीकृतः सदा ॥ ३५
तत्कृते गौरीं तपसाहमतोषयम् । प्रत्यक्षीभूय मे सा च भगवत्येवमब्रवीत् ॥ ३६
ण्वस्ति सरसो मानसस्यान्तरे महत् । सहस्रदलविस्तीर्ण स्फाटिकं दिव्यमम्बुजम् ॥ ३७
संस्पर्शकीर्णतेजो विराजते । शेषस्येव शिरो भूरिफणं रन्नांशुपितरम् ॥ ३८