पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संयमित दृष्ट्वापत्य जगाद सः । त्वत्कृतऽद्य हुत ॥
तस्त्वां च ’ तरस्नेहदहमागतः । सदेहि यावन्नानि ॥ ५६
न सा हृष्टा राजपुत्री तथेति तत् । प्रतिपेदे स ॥ ५७
समं सद्यः समर्पितशरीरया । निर्गत्य स ययौ ॥ ५८
तदुर्लक्ष्यमुरुद्रेण निजां सुताम् । केनाप्यपहृतां बुद्धा स राजा समचिन्तयत् ॥ ५९
स्ति पाषस्य निगृहीतस्य बान्धवः । कश्चित्खाहसिको येन हृतैवं सा सुता मम ॥ ६०
पन्य नृपतिः स कर्परकलेवरम् । रक्षितुं स्थापयामास खभृत्यानब्रवीच्च तान् ॥ ६१
न्निममागच्छेत्कर्तु दाहादिकं च वः । अवष्टभ्यस्ततो लप्स्ये पापां तां कुलदूषिकाम् ॥ ६२

  • समादिष्टा रक्षिणोऽत्र तथेति ते । रक्षन्तस्तस्थुरनिशं तत्कर्परकलेवरम् ॥ ६३

मध्य घटो बुद्धां राजपुत्रीमुवाच ताम् । प्रिये बन्धुः सखा योऽभूत्परमः कर्परो मम ॥ ६४
यन्मया प्राप्ता त्वं स सद्रत्नसंचया । नेहनृण्यमकृदीश्र 'दि ते हृदि चिरुं नि ॥ ६५
नुशोचामि प्रेक्षमाणः स्खयुक्तितः । क्रमाच्च संस्करो ॥ ६६
च ते नाहमबुद्धिः कर्परो यथा । इत्युक्स्वा तां त ॥ ६७
इमादाय कर्परे कर्पशान्तिकर्म । मार्गागत इवोपागाचतेऽत्र स्खलितं च स ॥ ६८
इस्ताद्भङ्क्त्वा च तं स दुध्यन्नकर्षे । हा काशभृतभूतेत्यादि ततछुशोच सः ॥ ६९
मेनिरे त भिड़ाशुशोचनम् ॥ ७०
| वधूवेषं धृत्यं छेवैकभमतः ॥ ७१
मत्तग्रामीणवेषो भूत्वा द्विजात्यये ॥ ७२
'यं च ते भ्रातः क यासीति च सत्र तैः । पृष्टः स धृतेस्तानेवमुवाच स्खलिताक्षरम् ॥ ७३
इमेषा भार्या से यामीतः श्वशुरं गृहम्। भक्ष्यकोशलिका वेयमानीता तत्कृते मया ॥ ७४
च यूयं मे संजाताः सुहृदोऽधुना। तदर्थं तत्र नेष्यामि भक्ष्याणार्धमस्तु वः ॥ ७५
भक्ष्यमेकैकं स ददौ तेषु रक्षिषु । ते हसन्तो गृहीत्वैव भुञ्जते स्माखिला अपि ॥ ७६

चण्डिकांदत्तमोहमत्रप्रभाववित् । पित्रं प्रमजके कंचिच्छक्षाशासकेतनम् ॥ ८१
आ समं तेल 9 प्रज भअजाषिभ । रक्षिणए मोहयित्र तान्कर्परास्थीनि सोऽग्रहीत ॥ ८२
च सानि गङ्गासँख्यालयाय यथाक़ात की पुत्र्या समं तस्थे मुन्त्रं प्रयाजकान्वितः ॥ ८३
खोsस्थिहरएं बुद् द्रमोहनम् । आ सुतहरणत्वे भेने तद्योगिचेष्टितम् ॥ ८४
गिनाकारि तनथाहणादि से। ददrीम तमेिं राथार्धमभिध्याक्तेि स याति चेत् ॥ ८५
जा सुनगरे दापयामास योषणाम् । तां श्रुत्वा चैकछदात्मानं च दर्शयितुं तदा ॥ ८६
या न कार्येऽस्मिन्विश्वसश्छथतािनि । यीयवार्यत तया अष्टध्या ततश्च सः ॥ ८७
भथा तेन साकं प्रमजकेन स :। घट्र देशान्तरं यायाद्रजपुत्र्या तया युतः ॥ ८८
राजपुत्री सा प्रज्ञानं तं श्रोऽब्रवीत् । rतेन ध्वंसितान्येस अंशिताभ्यगुना प्राप्त ॥ ८९
स मृत लयं घने ५ त्वं बहुप्रियः ? इत्युक्त्वा तेन मंगभ्य‘ सा त्रिणवघाझ४ ॥ ९०
समं यान्तीि थापा प्रव्राजकेन सा । धनदेवाभिधानेन संजग्मे वणिजा पथि ॥ ९१