पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ ।]
१७
कथापीठलम्बकः १ ।

देव भुवि ख्यातः सर्वविद्याविशारदः। गुणाढ्य इति नामास्य यथार्थमत एव हि ॥ ६९

दे तत्स्तुतिं दृष्ट्वा मतिभिः सातवाहनः । प्रीतः सपदि सत्कृत्य मत्रिवे मां न्ययोजयत् ॥ ७०

ही राजकार्याणि चिन्तयन्नव सं सुखम् । शिष्यानध्यापयंस्तत्र कृतदारपरिग्रहः ॥ ७१

चेत्कौतुकाद्धाम्यन्स्वैरं गोदावरीतटे । देवीकृतिरिति ख्यातमुद्यानं दृष्टवानहम् ॥ ७२

तेरम्यमालोक्य क्षितिस्थमिव नन्दनम् । उद्यानपालः पृष्टोऽभून्मया तत्र तदागमम् ॥ ७३

मामब्रवीत्स्वामिन्वृद्धेभ्यः श्रूयते यथा । पूर्वं मौनी निराहारो द्विजः कश्चित्सुमाययौ ॥ ७४

व्यमिदमुद्यानं सदैवभवनं व्यधात् । ततोऽत्र ब्राह्मणाः सर्वे मिलन्ति स्म सकौतुकाः ॥ ७५

चातैः स पृष्टः स्वं वृत्तान्तमवदद्विजः । अस्तीह भरुकच्छाख्यो विषयो नर्मदातटे ॥ ७६

अहं समुत्पन्नो विप्रस्तस्य च मे पुरा । न भिक्षामप्यदत्कश्चिद्दरिद्रस्यालसस्य च ॥ ७७

वेदातृहं त्यक्त्वा विरक्तो जीवितं प्रति । भ्रान्त्वा तीर्थान्यहं द्रष्टुमगच्छं विन्ध्यवासिनीम् ॥ ७८

अतश्च तां देवीमिति संचिन्तितं मया । लोकः पशूपहारेण प्रीणाति वरदामिमाम् ॥ ७९

वात्मानमेवेह हन्मि मूर्धमिमं पशुम् । निश्चित्येति शिरश्छेत्तुं मया शस्त्रमगृह्यत ॥ ८०

सा प्रसन्ना मां देवी स्वयमभाषत । पुत्र सिद्धोऽसि मात्मानं वर्धस्तिष्ठ ममान्तिके ॥ ८१

वीवरं लब्ध्वा संप्राप्ता दिव्यता मया । ततः प्रभृति नष्टा मे बुभुक्षा च तृषा सह ॥ ८२

वेदथ देवी मां तत्रस्थं स्वयमादिशत् । गत्वा पुत्र प्रतिष्ठाने रचयोद्यानमुत्तमम् ॥ ८३

त्वा सैव मे बीजं दिव्यं प्रादात्ततो मया । इहागत्य कृतं कान्तमुद्यानं तत्प्रभावतः ॥ ८४

मेतच युष्माकमित्युक्त्वा स तिरोदधे । इति निर्मितमुद्यानमिदं देव्या पुरा प्रभो ॥ ८५

पालादित्येवं तदेशे दध्यनुग्रहम्। आकर्य विस्मयाविष्टो गृहाय गतवानहम् ॥ ८६

ते गुणाढ्येन काणभूतिरभाषत । सातवाहन इत्यस्य कस्मान्नामाभवत्प्रभो ॥ ८७

ब्रवीदृणाढ्योऽपि शृण्वेतत्कथयामि ते । दीपकाणैरिति ख्यातो राजाभूत्प्रज्यविक्रमः ॥ ८८

शक्तिमती नाम भार्या प्राणाधिकाभवत् । रतान्तसुप्तामुद्याने सर्षस्तां जातु दष्टवान् ॥ ८९

मथ पञ्चत्वं तस्य तद्गतमानसः । अपुत्रोऽपि स जग्राह ब्रह्मचर्यव्रतं नृपः ॥ ९०

कदाचिद्राज्यार्हपुत्रासन्वदुःखितम् । इत्यादिदेश तं स्वप्ने भगवानिन्दुशेखरः ॥ ९१

द्रक्ष्यसि भ्राम्यसिहारूढं कुमारकम् । तं गृहीत्वा गृहं गच्छेः स ते पुत्रो भविष्यति ॥ ९२

बुद्धतं स्वप्नं स्मरन्जा जहर्ष सः । कदाचिश्च ययौ दूरामटवीं मृगयारसात् ॥ ९३

तत्र मध्याहे सिंहारूढं स भूपतिः । बालकं पद्मसरसस्तीरे तपनतेजसम् ॥ ९४

जा स्मरन्स्वप्नमवतारितबालकम् । जळाभिलाषिणं सिंहं जघानैकशरेण तम् ॥ ९५

इतद्वपुयक्त्वा सद्योऽभूपुरुषाकृतिः । कष्टं किमेतदूहीति राज्ञा पृष्टो जगाद च ॥ ९६

ग्र सखा यक्षः सातो नामस्मि भूपते । सोऽहं स्नान्तीमपश्यं प्राग्गङ्गायामृषिकन्यकाम् ॥ ९७

मां वीक्ष्य संजातमन्मथाभूदहं तथा । गान्धर्वेण विवाहेन ततो भार्या कृता मया ॥ ९८

द्वान्धवा बुङ्गा तां च मां चाशपन्क्रुधा । सिंहौ भविष्यतः पापौ स्वेच्छाचारौ युवामिति ॥ ९९

मावधिं तस्याः शापान्तं मुनयो व्यधुः । मम तु त्वच्छराघातपर्यन्तं तदनन्तरम् ॥ १००

सिंहमिथुनं संजातौ सापि कालतः । गर्भिण्यभूत्ततो जाते दारकेऽस्मिन्व्यपद्यत ॥ १०१

वर्धितोऽन्यासां सिंहीनां पयसा मया । अद्य चाहं विमुक्तोऽस्मि शापाद्वणाहतस्त्वया ॥ १०२

महसत्वं मया दत्तममुं सुतम् । अयं ह्यर्थः समादिष्टस्तैरेव मुनिभिः पुरा ॥ १०३

बान्तर्हिते तस्मिन्सातनामनि गुह्यके । स राजा तं समादाय बालं प्रत्याययौ गृहम् ॥ १०४

यस्मादूढोऽभूत्तस्मातं सातवाहनम् । नाम्ना चकार काळेन राज्ये चैनं न्यवेशयत् ॥ १०५

मन्गतेऽरण्यं दीपकण क्षितीश्वरे । संवृत्तः सार्वभौमोऽसौ भूपतिः सातवाहनः ॥ १०६

स्वा कथां मध्ये काणभूत्यनुयोगतः। गुणाढ्यः प्रकृतं धीमाननुसृत्याब्रवीत्पुनः ॥ १०७