पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जालकान्तस्तं यावन्नष्टमृगाकुलः । स याति तावदृद्वैतदीर्घदृश्वखुवाक्यतः ॥ १३१
ततो दूरे पतित्वासीन्मृतो यथा । काकस्तु मूनि तस्यासीचक्षुषी पाटयन्निव व्व् १३२
गृहीतं तं व्याधो मत्वा मृगं मृतम् । गन्तुं प्रववृते नद्यास्तटे कूर्म निधाय तम् व्व् १३३
तमभ्येत्य मूषकस्तस्य जालिकाम् । कूर्मस्य सोऽच्छिनन्तेन मुक्तो नद्यां पपात सः ॥ १३४
निकटीभूतं व्याधं वीक्ष्य विकच्छपम् । उत्थाय स पलाय्यागात्काकोऽयारूढघांस्तरुम् ॥ १३५
धोऽत्र कू तं बन्धच्छेदपलायितम् । अप्राप्योभयविभ्रष्टो दैवं शोचन्नगाद्वहम् ॥ १३६
न्ति स्मैकत्र हृष्टाः कूर्मादयोऽत्र ते । मृगस्तु प्रीतिमानेवं कूर्मादींस्तानुवाच सः ॥ १३७
स्मि यत्प्राप्ता भवन्तः सुहृदो मया । प्राणनुपेक्ष्य यैरेवं मृत्योरद्याहमुद्धृतः ॥ १३८
अता तेन मृगेण सह तत्र ते । अन्योन्यप्रीतिसुखिताः काककूर्माखवोऽवसन् ॥ १३९
यन्येवं तिर्यञ्चोऽपि समीहितम् । प्राणैरपि न मुञ्चन्ति तेऽप्येवं मित्रमापदि ॥ १४०
श्रेयसी मित्रेष्वासक्तिर्नाङ्गनासु ताम्। ईष्र्याश्रयत्वाच्छंसन्ति तथा च धूयतां कथा ॥ १४१
पि कोऽप्यासीदीष्यैवान्पुरुषः प्रभो । बभूव तस्य भार्या च वल्लभा रूपशालिनी ॥ १४२
। न तां जातु मुमोचैकाकिनीं च सः । तस्या हि शीलविभृशं चित्रस्थेभ्योऽयशङ्कत ॥ १४३
ज्यकार्येण कदाचित्स पुमानथ । सहैवादाय तां भार्या प्रतस्थे विषयान्तरम् ॥ १४४
भल्लामटवीमग्रे दृष्ट्वा स तद्यात् । स्थापयित्वा गृहे प्रास्यवृद्धविप्रस्य तां ययौ ॥ १४५
जा च सा दृष्ट्वा भिलांस्तेनागतान्पथा । एकेन यूनानी भिल्लेन सह धृष्टा ययौ ततः ॥ १४६
{ च तत्पल्ली यथाकामं चचार सा । उत्तान्तेऽथैलुपतिका भग्नसेतुरिवापगा ॥ १४७
पतिः कृत्वा कार्यमागत्य तं द्विजम् । ग्राम्यं ययचे तां भार्या सोऽपि विप्रो जगाद तम् ॥१४८
हे क्क याता सा जानाम्येतावदेव तु । भिला इहागता’ आसंस्तैः सा नीता भविष्यति ॥ १४९
निकटे चेह तत्तत्र व्रज सत्वरम् । ततः प्राप्स्यसि तां भार्यामन्यथा मा मतिं कृथाः ॥ १५०
न ख रुदन्निन्दन्बुद्धिविपर्ययम् । जगाम भिल्लपल्लीं तां भार्या तत्र ददर्श च ॥ १५१
व तमभ्येत्य पापा भीता तदाश्रयीत् । न मे दोषोऽहमानीता भिल्लेनेह बलादिति ॥ १५२
तत्र गच्छावो यावत्कश्चिन्न पश्यति । इति ब्रुवाणं रागन्धं तमुवाच पतिं च सा ॥ १५३
नवेलेयं भिलस्याखेटगामिनः। आगतश्चायुधध्यैव हन्यात्स्वां मां च स ध्रुवम् ॥ १५४
{ गुहामेतां प्रच्छन्नतिष्ठ संप्रति । रात्रौ च सुप्तं हत्वा तं यास्यावो निर्भयावितः ॥ १५५
क्तः शठ्या प्रविश्यासीदुहां स ताम् । कोऽवकाशो विवेकस्य हृदि कामान्धचतसः ॥ १५६
श्री गृहन्तःस्थमानीतं व्यसनेन तम् । भिल्लायादर्शयत्तस्मा आगताय दिनात्यये ॥ १५७
स्कृष्य तं भिल्लः क्रूरकर्मा पराक्रमी । प्रातर्देव्युपहारार्थं बबन्ध सुदृढं तरौ ॥ १५८
व रात्रौ तद्भार्यया सह । स समासेव्य सुरतं सुष्वाप । परयतस्तस्य सुखं तद्युतः॥ १५९
उप्तमीड्यज्ञः स पुमांस्तरुसंयतः । चण्डीं स्तुतिभिरभ्यर्थं ययौ शरणमार्तितः ॥ १६०
वरं तस्मै तं ददौ येन तस्य सः । तखनेनैव भिल्लस्य स्रस्तबन्धोऽच्छिनच्छिरः॥ १६१
हतः पापो मयायमिति सोऽथ ताम् । प्रबोध्य भार्या वक्ति स्म सख्युत्तस्थौ सुदुःखिता ॥ १६२
अभ्य च शिरो भिल्लस्यलक्षितं निशि । ततः प्रतस्थे कुत्री सा पत्या तेन सहैव च ॥ १६३
गरं प्राप्य दर्शयन्ती शिरोऽत्र तत् । भर्ता हतो मेऽनेनेति चक्रन्दाक्रम्य तं पतिम् ॥ १६४
नीतस्तद्युक्तो राजाने पुररक्षिभिः। पृष्टस्तत्र यथावृत्तमीष्यलुस्तवर्णयत् ॥ १६५
त्त्वमन्विष्य च्छेद्यामस कुस्त्रियः । तस्याः कथं च नासां च तपतिं च मुमोच तम् ॥ १६६