पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न सा पूर्व दुह्याद्रक्तं ततो धनम् । दुग्धाथे च त्यजेदन्तं प्राप्तार्थं पुनराहयेत् ॥ ६३
ने शिशौ वृद्धे विरूपै रूपवत्यपि । वेश्याजनो यो मुनिवत्स चर्थं परमश्रुते ॥ ६४
Iणां दुहितुस्तमुपगात्स कुट्टनीम् । रत्नवर्मा कृतातिथ्यस्तया च समुपाविशत् ॥ ६५
च पुत्रो मे त्वया” शिक्ष्यतामयम् । वेशयोषित्कळ येन वैदग्ध्यं प्राप्नुयादसौ ॥ ६६
tां सहस्त्रं च निष्क्रयं ते ददाम्यहम् । तच्छुत्वा तस्य कामं तं प्रतिपेदे तथेति सा ॥ ६७
शीर्य दीनारान्पुत्रं तस्यै समर्ये च । स तमीश्वरवर्माणं रत्नवर्मा ययौ गृहम् ॥ ६८
रवर्मा स यमजिह्मगृहे कळाः । बघेणैकेन शिक्षित्वा पितुस्तस्य गृहं ययौ ॥ ६९
शवषेश्च पितरं तमुवाच ख अर्थाद्धि धर्मकामौ नः पूजार्थार्थतः प्रद्यु ॥ ७०
गते तस्मै श्रद्धाय स तथेति तत् । पञ्चानां द्रव्यकोटीनां भाण्डं प्रीतो ददौ पिता ॥ ७१
वणिक्पुत्रः ससार्थः स शुभेऽहनि । प्रायादीश्वरवर्माथ स्वर्णद्वीपभिवाञ्छया ॥ ७२
मात्पथि प्राप स काञ्चनपुराभिधम् । नगरं तत्र चासन्नबाह्योद्याने समावसत् ॥ ७३
नुलिप्तश्च प्रविश्य नगरेऽत्र सः । युवा प्रेक्षणकं द्रष्टुमेकं देवकुलं ययौ ॥ ७४
च्च नृत्यन्तीं सुन्दरी नाम लासिकीम् । तारुण्यवातोच्छलितां रूपाब्धेर्लहरीमिव ॥ ७५
| तदा सोऽभूत्तदेकगतमानसः। कुत्रैव कुट्टनीशिक्षा दूरे तस्याभवद्यथा ॥ ७६
श्रेष्य नृत्तान्ते प्रार्थयामास तां च सः । धन्यास्मीति वदन्ती च प्रह्वा खष्यन्वमन्यत ॥ ७७
वा | निवासे स्वे निपुणान्भाण्डरक्षिणः । तस्या ईश्वरवर्मासौ सुन्दर्या वसतिं ययौ ॥ ७८
करकट्याख्या तन्माता तमुपागतम् । अमानयद्भुइचारैस्तैस्तैस्तत्समयोचितैः ॥ ७९
में वासगृहं स्फुरद्रत्नवितानकम् । न्यस्तपर्यङ्कशयनं प्रावेश्यत तया च.सः ॥ ८०
त सुन्दर्या तयानुमतया सह । बिचित्रकरणे नृत्ते सुरते च विदग्धया ॥ ८१
प्रातरागां तां पार्थादनपगामिनीम् । दृष्ट्वा द्वितीयेऽह्नि ततो निर्गन्तुं नाशकच्च सः ॥ ८२
हेमरत्नादिलक्षाणां पञ्चविंशतिम् । तस्यै दिनद्वये तस्मिन्सुन्दर्यं स वणिग्युवा ॥ ८३
प्र धनं भूरि नाहं प्राप्तां भवादृशम् । स एव चेन्मया प्राप्तः किं धनेन करोम्यहम् ॥ ८४
नुबन्धेन सुन्दरीं तदगृहतीम् । माता मकरकट्येवमेकापत्यैव साह ताम् ॥ ८५
स्मदीयं यत्तदस्यैव स्वकं धनम् । तन्मध्ये स्थापयित्वा तद्रुह्यतां पुत्रि का क्षतिः॥ ८६
सुन्दरी मात्रा कृच्छ्ादिव तद्ग्रहीत्। मेने चेश्वरवर्मा तां मूढः सस्यानुरागिणीम् ॥ ८७
पेण नृत्तेन गीतेन च हृतात्मनः । वणिजोऽत्र स्थितस्यथ तस्य मासद्वयं ययौ ॥ ८८
तस्यै सुन्दर्ये कोट्यौ द्वे स ददौ क्रमात् । अथोपेत्यार्थदत्ताख्यः सखा स्वैरमुवाच तम् ॥ ८९
है कुट्टनीशिक्षा सा यत्नोपाजितापि ते । कातरस्यास्त्रविद्येव निष्फलावसरे गता ।॥ ९०
मणि सद्भावो यदस्मिन्बुध्यते त्वया । सत्यं भवति किं जातु जलं मरुमरीचिषु ॥ ९१
क्षीयते यावदिहैव न धनं तव । तावद्रजामो बुट्टा हि क्षमेततैस्पिता न ते ॥ ९२
तेन मित्रेण वणिक्पुत्रो जगाद सः । सत्यं न वेश्यास्वाश्वासः सुन्दरी तु न तादृशी ॥ ९३
मामपश्यन्ती मुखेप्राणानसौ सखे । तद्वा बोधयत्वेतां गन्तव्यं यदि सर्वथा ॥ ९४
स तेनर्थदत्तस्तस्यैव संनिधौ । मातुर्मकरकट्याश्च सुन्दरीमवदत्ततः ॥ ९५
वसामान्या प्रीतिरीश्वरबर्मणि । गन्तव्यं चाधुनावश्यं स्वर्णद्वीपं वणिज्यया ॥ ९६
प्स्यत्ययं लक्ष्मीं ययागत्य त्वदन्तिके । यावत्कालं सुखं स्थास्यत्यनुमन्यस्व तरसखि ॥ ९७
1। साश्रुनयना पश्यन्तीश्वरवर्मणः । मुखं कृतविषादा सा सुन्दरी च तमभ्यधात् ॥ ९८
rतीत किमहं वच्म्यन्तमनवेक्ष्य कः । कस्य प्रत्येति तदलं यद्विधत्तां विधिर्मम ॥ ९९