पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न ' आ' वृतरानाथभूपम् । श्वशुर दवशाक्त त स्वसन्यच निजत्पुरात् ॥ २३
स्थितकरेणुकां मदनसुन्दरीं तां प्रियां सुतं च शरजन्मनोदितहिरण्यवर्षाभिधम् ॥ २३
य पुरतस्ततः श्वशुरवेश्मवासादितश्चचाल स तदन्वितः कनकवर्षपृथ्वीपतिः ॥ २३
च वासरैः कतिपयैर्गुहं श्वशुरं विदर्भविषयाश्रितं तंथ कुण्डिनाख्यं पुरम् ॥२३
डुमति तत्र च श्वशुरसत्कृतः कानिचिद्दिनान्यभजत स्थितिं तनयदारसेनायुतः ॥ २३
प्रस्थाय ततश्च शनैः कनकपुरं प्राप्तवान्निजं नगरम् ।
पौरवधूजननयनैश्चिरोत्सुकैः पीयमान इव ॥ २३
अविशच्च राजधानीं सुतसहितो मदनसुन्दरीयुक्तः ।
उत्सव इत्र विग्रहवान्प्रमोदशोभाँन्वितः स नृपः ॥ २३
अभिषिच्य बद्धपट्टां तत्र च तां मदनसुन्दरीमकरोत् ।
सर्वान्तःपुरमुख्यामभ्युदये मानितप्रकृतिः ॥ २३
देव्या तया सह सुतेन च तेन बद्धनित्योत्सवः पुनरहृष्टवियोगदुःखः ।
निष्कण्टकं कनकवर्षनरेश्वरोऽथ भूमण्डलं सचतुरन्तमिदं शशास ॥ २३
इति गोमुखतः स्वमत्रिमुख्यादृचिरां तत्र कथामिमां निशम्य ।
नरवाहनदत्तराजपुत्रः सदलंकारवतीयुतस्तुतोष ॥ २३

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवतीलम्बके पञ्चमस्तरङ्गः ।


_____


षष्ठस्तरङ्गः ।


मुखाख्यातकथातुष्टः प्रियासखः । दृष्ट्वा सकोपविकृतिं मरुभूतिं तदीर्यया ॥ १
दत्त स्तं निजगादानुरजयन् । मरुभूते त्वमप्येकां किं नाख्यासि कथामिति ॥ २
Iढमाख्यामीत्युक्त्वा तुष्टेन चेतसा । समाख्यातुं कथामेतां मरुभूतिः प्रचक्रमे ॥ ३
त्यभूतपूर्व राज्ञः कमलवर्मणः । नगरे देव कमलपुराख्ये ब्राह्मणोत्तमः ॥ ४
सरस्वत्योस्तृतीया विनयोज्वला । भार्या देवमतिर्नाम समाना सुमतेरभूत् ॥ ५
| च विप्रस्य पत्न्यां जज्ञे सुलक्षणः । पुनः स यस्य जातस्य वागेवमुदगाद्दिवः ॥ ६
न्महीपालो नाम्ना कार्यः सुतस्स्वया । राजा भूत्वा चिरं यस्मारपालयिष्यव्ययं महीम् ॥ ७
वचः श्रुत्वा स महीपालमेव तम् । चन्द्रस्वामी सुतं नाम्ना चकार रचितोत्सवः ॥ ८
महीपालो विवृद्धो ग्राहितोऽभवत् । शस्त्रास्त्रवेदं विद्यासु समं सर्वासु शिक्षितः ॥ ९
श्रुवे तस्य सा चन्द्रस्वामिनः पुनः । भार्या देवमतिः कन्यां सर्वावयवसुन्दरीम् ॥ १०
द्रवती नाम महीपालः स च क्रमात् । भ्रातरौ ववृधाते तौ स्वपितुस्तस्य वेश्मनि ॥ ११
कृतस्तत्र देशे दुभिक्षविप्लवः। उदपद्यत दग्धेषु सस्येषु रविरश्मिभिः ॥ १२
r राजात्र प्रारेभे तस्करायितुम् । अधर्मेण प्रजाभ्योऽर्थमाकर्षन्मुक्तसत्पथः ॥ १३
इत्यत्यर्थं शे तस्मिन्नुवाच सा । भार्या देवमतिर्विप्नं चन्द्रस्वामिनमत्र तम् ॥ १४
(त्पितृगृहं व्रजमो नगरादितः । एते ह्यपत्ये नश्येतामावयोरिह जातुचित् ॥ १५
| स वक्ति स्म चन्द्रस्वामी स्वगेहिनीम् । मैवं पापं सह देहहुभिक्षे हि पलायनम् ॥ १६
कावेतौ नीत्वा त्वत्पितृवेश्मनि । स्थापयामि त्वमास्वेह शीघ्र चैष्याम्यहं पुनः ॥ १७
स्थापयित्वा तां तथेत्यक्तवतीं ग्रहे । भार्या स चन्दस्वामी ने गहीत्वा हरौ निौ ॥ १८