पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८ । ]
१५३
मदनमर्केकालम्बकः ६ ।

ऽसौ नियुक्तोऽभूद्यक्ष रक्षाविधौ स तत् । दृष्ट्वा गत्वा यथावस्तु विरूपाक्षी व्यजिज्ञपत् ॥ ७२
ध्यापाद्य क्षिप्रं क्षुद्रांस्तान्वन्यवादिनः। इत्यादिदेश तं यज्ञे विरूपाक्षः स कोपनः ॥ ७३
। यक्षो गत्वैव स्खयुक्त्या निजघान तान् । निधानवादिनोविप्रानसंप्राप्तमनोरथान् ॥ ७४
धनदः क्रुद्धो विरूपाक्षमुवाच तम् । ब्रह्महत्या कथं पाप कारिता सहसा त्वया ॥ ७५
वर्तकजनो लोभाकि नाम नाचरेत् । निवार्यते स चित्रास्य विनैस्तैस्तैर्न हन्यते ॥ ७६
बrथ शशापैनं विरूपाकं धनाधिपः। मर्ययोनौ प्रजायस्व दुष्कृताचरणादिति ॥ ७७
पोऽथ कस्यापि भूतले ब्राह्मणस्य सः । विरूपाक्षः सुतो जातो ब्राह्मण्यस्याप्रहारिणः ॥ ७८
य यक्षिणीपत्नी धनाध्यक्ष व्यजिज्ञपत् । देव यत्र स भर्ता मे क्षिप्तस्तत्रैव मां क्षिप ॥ ७९
नहि शक्नोमि वियुक्ता तेन जीवितुम्। एवं तया स विज्ञप्तः साध्व्या वैश्रवणोऽभ्यधात् ॥ ८०
अस्य सदने जातो भर्ता स तेऽनघे । तस्यैव दास्या गेहे त्वं निपतिष्यस्ययोनिजा ॥ ८१
न समं भवें संगमस्ते भविष्यति । त्वत्प्रसादात्स शापं च तीर्वा मत्पार्श्वमेष्यति ॥ ८२
चणादेशात्साध्वी सा पतिता ततः । दास्यास्तस्या गृहद्वारि कन्या भूवैव मानुषी ॥ ८३
च तया दास्या कन्या दृष्टानृताकृतिः। हीत्वा दर्शिता चास्य स्वामिनोऽत्र द्विजन्मनः ॥ ८४
यं कन्यका कापि निःसंदेहमयोनिजा । इत्यास्मा मम वक्तीहानय तां त्वमशङ्कितम् ॥ ८५
ॐ मम पुत्रस्य मन्ये भार्यात्वमर्हति । इति सोऽपि द्विजो दासीं तामुवाच ननन्द च ॥ ८६
[त्र विवृद्धा सा कन्या विप्रात्मजश्च सः । अन्योन्यदर्शनाबद्धगाढस्नेहौ बभूवतुः ॥ ८७
कृत् विवाहौ तौ तेन विप्रेण दंपती । अजातिस्मरणेऽष्यास्तामुत्तीर्णविरहविव ॥ ८८
कलेन देहान्ते तया सोऽनुगतः पतिः । तत्तपक्षतपापः सन्यः स्वं प्राप्तवान्पदम् ॥ ८९
चतरन्त्येव निरागस्त्वाद्योनिजाः । भूतले कारणवशाद्दिव्या दैवतनिर्मिताः ॥ ९०
किं नृपते तेऽस्यास्तस्माद्भार्या सुतस्य ते । कलिङ्गसेनापुत्रीयं यथोक्तं दैवनिर्मिता ॥ ९१
घरायणेनैवमुक्ते वत्सेश्वरश्च तत् । देबी वासवदत्ता च तथेति हृदि चक्रतुः ॥ ९२
स्मिन्गृहं याते मन्त्रिमुख्ये स भूपतिः । पानादिक्रीडया निन्ये सभार्यस्तद्दिनं सुखी ॥ ९३
दिनेषु गच्छत्सु मोहभ्रष्टस्खकस्मृतिः । कलिङ्गसेनातनया सा समं रूपसंपदा ॥ ९४
आ ववृधे नाम्ना कृता मदनमञ्चुक । सुता मनवेगस्येत्यतो मात्रा जनेन च ॥ ९५
लाई शिश्रिये रूपं सर्वान्यबरयोषिताम् । अन्यथा ताः पुरस्तस्या विरूपा जज्ञिरे कथम् ॥ ९६
r रूपवतीं तां च कौतुकास्वयमेकदा। देवी वासवदत्ता तामानिनायात्मनोऽन्तिकम् ॥ ९७
प्रया मुखासक्तां वत्सराजो ददर्श ताम् । यौगन्धरायणाद्याश्च वर्तेर्दीपशिखमिव ॥ ९८
चE घुपूर्वं तत्तस्या नेत्रामृतं वपुः । रतिरेवावतीर्णीयमिति मेने न तत्र कः ॥ ९९
नययांचक्रे देव्या वासवदत्तया । नरवाहनदत्तोऽत्र जगन्नेत्रोत्सवः सुतः ॥ १००
न कुलमुखाम्भोजो दीप्तां मदनमधूकाम् । तामपश्यन्नां सौरीमिव पद्माकरः प्रभाम् ॥ १०१
के हं लोचनानन्दं पश्यन्ती विकचानन । न तृप्तिमाययौ बाला चकोरीवामृतविषम् ॥ १०२
प्रभृति तौ बालावपि स्थातुं न शेकतुः। दृष्टिपाशैरिवाबद्धौ पृथग्भूतावपि क्षणम् ॥ १०३
निश्चित्य संबन्धं देवनिर्मितमेव तु । विवाहविधये बुद्धिं व्यधाद्वत्सेश्वरस्तयोः ॥ १०४
हुसेना तद्वद्ध्वा नन्द च बबन्ध च । नरवाहनदत्तेऽस्मिञ्जामातृप्रीतितो धृतिम् ॥ १०५
म्य सार्ध ततश्चकारयgथ । वत्सराजः स्वपुत्रस्य तस्य स्वमिव मन्दिरम् मत्रिभिः ॥ १०६
संभृत्य संभारान्पुत्रं राजा स कालवित्। यौवराज्येऽभ्यषिञ्चत्तं दृष्टश्लाध्यगुणग्रहम् ॥ १०७
तस्यापतन्मूर्ति पित्रोरानन्दबाष्पजम् । ततः प्रीतमहमत्रपूतं सत्तीर्थजं पयः ॥ १०८
बकाम्बुभिस्तस्य धौते वदनपङ्कजे । चित्रं निर्मलतां प्रापुर्मुखानि ककुभामपि ॥ १०९
ल्यमाल्यपुष्पेषु तस्य क्षिप्तषु मातृभिः । मुमोच दिव्यमाल्यौघवषं द्यौरपि तत्क्षणम् ॥ ११०