पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङः ८ । ]
१५१
मदनमश्चुकालम्बकः ६ ।

अथ स समाश्वास्य फान्तां विहितधृतिवितीर्णस्वर्णराशिः स सर्भ ।
उचित इति तथान्तर्मद् महीभहिः पुनरुधगगनाय च सदैवोपपात ॥ २१६
दिव्यास्पदं स्खपतिसद्मा न गर्यगम्यं मात्पितुर्भवनमुज्झिताभिसर्वेक्ष्य ।
तत्रेत्र बसुभथ अपि कलिpसभा च धेः धृ I मनवेगताभ्यनुज्ञा ॥ २१७

_____



तवः कलिसेनायाः ग्रझषग वपुः ५ १ थाभश्च निश बमभवत् ॥ १
उस्थाय वक्ष राः शव !धिश सः । एक ही निरं श: ऋrिशदर सया ॥ २
तत्र प्रथ्यभभां भार्यार्थं स महीपतिः । परधर्म। सुधानि प्रणयाराग्लयामधील ॥ ३
तृतीयं पुरुषं प्राप्त यथगसि बन्ध । परिगतौ |। भ में धमने ततः ॥ ४
एवं फलिझ ग म ग ( : अन्य युवा { तम । अद्य र अन्न विद्याधरण ॥ ५
यु भनछन नै श्वपचारि W|{ । ग : ' भ[ | वर्ल्ड ॥ ६
fते वारिझम्बन्धूनां स्थापना । विषः स्त्रीणां छणां कथेव का ॥ ७
दgशङ्गया समया निIिf झ्यमथ । {{ । ५५१ | { ? द ॐ भाग ॥ ८
प्रक्ष्यसि धःठ।। [स्पर्दयों से: का भाग फुल हि श्री भद्भवं करिष्यति ॥ ९
था च कथयाम्यश्च खं राजन्कथा ? छ । पुगल आयदिदंशमहीपतिः ॥ १०
स पापशोधने तीर्थे की येऊँ ; । यकेः आश्ःझरीगर्थं शरीरं वीक्ष्य भङ्गुरम् ॥ ११
१ध भारसाधtiभ ने र म य {ः । {{ {{श्रु' थ { ' आयय जनः ॥ १२
यथा च दशैकां वीर्यशभ f{ । | श छ। { यशrथं भ(मडिभीक्षभ ॥ १३
२४ ।।'t f ( \{\{ { 'ग:धा मम।। म ॥ १४
यह वि ये धिगिति चेक भा। : । आgि ष {{र यशपथ ॥ १५
{ `ध मसनस्थ ४२ रंथ ! f;थ ः सः । यया धनेश निशि ॥ १६
| ध प्रथयमानः {{{ स मय भ्रमः । * {{ / • यु वे पराभिभाषणम् ॥ १७
आपृशसि मां 'धर्म मान्दैन । सर्थािनि योऽर्ह न सf;ट्रं च धूपणम् ॥ १८
{{ त ग म । भ ले रीझ चिकीर्षे *{{धः { हंटु £c ॥ १९
अदुष्ट्रः संघ ' ही [ः श | गव यथ{ । सुनशनपनं शra {{ घ{{थयो ॥ २०
श्याथ कम था घन यः । | ९ र १५ ॥ २१
भादधमें मग्नः भ भfतं “ श्वः । शिया इ' से ५६: म्यथवाऽथश्च ॥ २२
नलसनातः शुन्य भलधरऽथ सः fथ वर न य धभरगभाषा' ॥ २३
rrशgश्र धर्म स्वर्छ भ‘ समभिभभ। वक्ष्यामि ते किंचिदिी भ भयं वृथr ॥ २४
इत्युक्त्वैव गते तस्मिनश्चैरं शशि स्वमन्दिरम् । अथ भगवेगनम्नभसोऽवततार सः ॥ २५
श्रेय साधु ॐ नैवसहरिभ्यः } । ° । भक्ष्यदर्भ लग्नहीयल तन्मया। ॥ २६
इत्युका साचयित्वा तां निश नीय मया सह। तत्रैध गरछन्नागच्छन्नभीद्विद्याधरोऽथ ॥ २७
फुलिङ्गसेनापि ‘च सा धक्ष्य विद्यार्घग्घ्ररे । तञ्जल भर्थभावपि दृश्यभारामुदान्विता २८
स राज5fथ संश्रिम्भं क्षुध मअ यः रन | ननिनः लभे मन्यन व गर्भं सुतं तथा ॥ २९
देवी बासवा च श्री शुभान्धशग्रणः अभृतां निर्गुणं भिी. iऊपतफल ॥ ३०
अथ गच्छषु दिवसथाश्च ङमुखपझ । दश्न काळओस न स गर्भपन्नगृहदा ॥ ३१
उ * विरेजतुशस्थ: ((थामचूचुकौ । निधानकुभ कामस्य मदसुद्धाशिलाचिय ॥ ३२