पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नश्चितम् । कलिङ्गसेनालावण्यलुब्धस्य भ्रमतोऽम्बरे ॥ १००
सरम् । न दुष्प्रापं परच्छिद्रं जाग्रद्भिर्निपुणैर्यतः ॥ १०१
ण च । सोमप्रभा सखी चास्या वदन्येतन्मया श्रुता ॥ १०२
तः। ईदं प्रसङ्गात्पृच्छामि तन्मे तावत्त्वयोच्यताम् ॥ १०३
ते यत्त्वया । उक्तो राजा तदश्रौषं योगादहमलक्षितः ॥ १०४
ते । इति योगेश्वरेणोक्तः स्माह यौगन्धरायणः ॥ १०५
स ते श्रुणु । विदिशानगरीबाईं न्यग्रोधोऽभूत्पुरा महान् ॥ १०६
तरौ । नकुलोलूकमार्जारमूषकाः पृथगालयाः॥ १०७
षकौ । मार्जारो मध्यभागस्थे तरोर्महति कोटरे ॥ १०८
लये । मूषकोऽत्र त्रिभिर्वध्यो मार्जारेण त्रयोऽपरे ॥ १०९
था । स्वभावेनप्युलूकश्च परिश्नमुर्निशि त्रयः ॥ ११०
त्यसौ । तत्रासने यवक्षेत्रे सदा मूषकलिप्सया ॥ १११
न्नाभिवाञ्छया । एकदा लुब्धकस्तत्र चण्डालः कश्चिद्ययौ ॥ ११२
धनीम् । तद्वधायाभितः क्षेत्रं पाशान्दत्त्वा ततो ययौ ॥ ११३
|ांसया । एत्य प्रविष्टस्तत्पाशैः क्षेत्रे तस्मिन्नबध्यत ॥ ११४
तागतः । बङ्गं तं वीक्ष्य मार्जारं जहर्ष च ननर्त च ॥ ११५
॥ । तत्र तौ तवयाताषुकनकुलावपि ॥ ११६
छताम् । मूषकोऽपि च तदृष्टा दूराद्विग्नो व्यचिन्तयत् ॥ ११७
{ । बद्धोऽप्येकप्रहारेण शत्रुर्मामेष मारयेत् ॥ ११८
माम् । तच्छत्रुसंकटगतः स गच्छामि करोमि किम् ॥ ११९
अयम् । आरमत्राणाय मां रक्षेत्पाशच्छेदोपयोगिनम् ॥ १२०
tऽब्रवीत् । बद्धे त्वय्यतिदुःखं मे तन्ते पाशं छिनद्यहम् ॥ १२१
ष्वषि । किं तु मे नास्ति विश्वासस्तव चित्तमजानतः ॥ १२२
॥ त्वया । अद्य प्रभृति मे मित्रं भवान्प्राणप्रदायकः ॥ १२३
शश्रिये । तट्टा नकुलोलूकौ निराशौ ययतुस्ततः ॥ १२४
डितः । गतप्राया निशा मित्र तत्पाशांश्छिन्धि से दुद्रुतम् ॥ १२५
न्मुखः। मृषा कटकटायद्भिर्दशनैरकरोच्चिरम् ॥ १२६
पागते । मजीरेिऽर्थयमाने द्राक्पशांश्चिच्छेद मूषकः॥ १२७