पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ ।]
१४१
मदनमझुकालम्बकः ६ ।

चैव महामत्री तं स यौगन्धरायणः। उवाच नैतत्कर्तव्यमधर्मो हि महान्भवेत् ॥ ३३
धर्ममबाधित्वा स्वेन संसरते पथा । तस्योपयाति साहाय्यं स एवाभीष्टसिद्धिषु ॥ ३४
राः स्वोत्थितो दोषः प्रेक्षणीयस्त्वया सखे । येनास्माभिर्भवन्मैत्र्या राजकार्यं कृतं भवेत्. ॥ ३५
मन्निवरादिष्टः स गत्वा ब्रह्मराक्षसः। गृहं कलिङ्ग सेनाया' योगच्छन्नः प्रविष्टवान् ॥ ३६
स्तरे सखी तस्याः सा मयासुरपुत्रिका । आगात्कळिङ्गसेनायाः पार्श्व सोमप्रभा पुनः ॥ ३७
था रात्रिवार्ता तां युक्तबन्धं मयात्मजा । राजपुत्रीमुवाचैवं तस्मिञ्शृण्वति राक्षसे ॥ ३८
पूर्वाह एवाहं विचित्य त्वामिहागता । छन्ना त्वतिष्टं त्वत्पाश्र्वं दृष्णू यौगन्धरायणम् ॥ ३९
युष्मदलापः सर्वे चावगतं मया । तकि त्वया ह्य एवैतदारब्धं मन्निषिद्धया ॥ ४०
पोह्यानिमित्तं हि कार्यं यत्क्रियते सखि । तदनिष्टाय कल्पेत तथा चेमां कथां श्रुणु ॥ ४१
द्यमभूत्पूर्वं वसुदत्त इति द्विजः । विष्णुदत्ताभिधानश्च पुत्रस्तस्योपपद्यत ॥ ४२
ष्णुदत्तो वयसा पूर्णषोडशवत्सरः । गन्तुं प्रववृते विद्याप्राप्तये वलभीं पुरीम् ॥ ४३
त स्म च तस्यान्ये सप्त विप्रसुताः समाः सप्तापि ते पुनर्मुखः स विद्वान्सकुलोन्नतः ॥ ४४
न्योन्यपरित्यागशपथं तैः समं ततः । विष्णुदत्तः प्रतस्थे स पित्रोरविदितो निशि ॥ ४५
अश्वाप्रतोऽकस्मादनिमित्तमुपस्थितम् । हेट् सोऽत्र वयस्यांस्तान्सहप्रस्थायिनोऽभ्यधात् ॥ ४६
मेत्तमिदं हन्त युक्तमद्य निवर्तितुम् । पुनरेव प्रयास्यामः सिद्धये शकुनान्विताः ॥ ४७
चैव सखायस्तं मूर्वाः सप्तापि तेऽब्रुवन् । मृषा मा जीगणः शङ्कां नह्यतो बिभिमो वयम् ॥ ४८
‘द्विभेषि तन्मा गा वयं यामोऽधुनैव तु । प्रातर्विदितवृत्तान्ता नास्मांस्त्यक्ष्यन्ति बान्धवाः ॥ ४९
हवद्भिरलैस्तैः साकं शपथयन्त्रितः । विष्णुदत्तो ययावेव स स्मृत्वाघहरं हरिम् ॥ ५०
न्ते च विलोक्यान्यदनिमित्तं पुनर्वदम् । मूखैस्तैः सखिभिः सर्वैः स एवं निरभर्यत ॥ ५१
नानिमित्तं नः किमन्येनाध्वभीलुक । यत्वमस्माभिरानीतः काकशी पदे पदे ॥ ५२
दे भर्सनां कृत्वा गच्छद्भिस्तैः समं च सः । विवशः प्रययौ विष्णुदत्तस्तूष्णीं बभूव च ॥ ५३
शो विधातव्यो मूर्धस्य स्वाभिचारिणः । संस्कारोऽवस्करस्येव तिरस्कारकरो हि सः ॥ ५४
बहूनां मूर्वाणां मध्ये निपतितो बुधः। पद्मः पाथस्तरङ्गाणामिव विप्लवते ध्रुवम् ॥ ५५
देषां न वक्तव्यं मया भूयो हिताहितम् । तूष्णीमेव प्रयातव्यं विधिः श्रेयो विधास्यति ॥ ५६
द्यकळयन्मूर्छः प्रक्रमंस्तैः समं पथि । विष्णुदत्तो दिनस्यान्ते शबरग़ाममाप सः ॥ ५७
भ्रान्त्वा निशि प्राप तरुण्याधिष्ठितं स्त्रिया । हमेकं ययाचे च निवासं सोऽथ तां स्त्रियम् ॥ ५८
दत्तेऽपवरके सहान्यैस्तैर्विवेश सः । सखिभिरते च सप्तापि तत्र निद्रां क्षणं ययुः ॥ ५९
को जाग्रदैवासीद्मनुष्यगृहाश्रयात् । स्वपन्त्यज्ञा हि निश्चेष्टाः कुतो निद्रा विवेकिनाम् ॥ ६०
स तत्र पुरुषः कोऽप्येको निभृतं युवा । अभ्यन्तरहं तस्याः प्रविवेशान्तिकं स्त्रियाः ॥ ६१
पाकं च सा रेमे चिरं गुप्ताभिभाषिणी । रतिश्रान्तौ च तौ दैवान्निद्रां द्वावपि जग्मतुः ॥ ६२
दीपप्रकाशेन सर्व द्वारान्तरेण सः । विष्णुदत्तो विलोक्यैवं सनिर्वेदमचिन्तयत् ॥ ६३
कथं प्रविष्टाः स्मो दुश्चारिण्याः स्त्रिया गृहम् । ध्रुवं ज्ञातोऽयमेतस्या न कौमारः पतिः पुनः ॥ ६४
था हि भवत्येषा सशर्कनिभृता गतिः। मया चपळचित्तेयमादावेव च लक्षिता ॥ ६५
लभात्प्रविष्टाः स्मः किं त्वत्रान्योन्यसाक्षिणः । इत्येवं चिन्तयन्शब्दं जनानां सोऽष्टणोद्वहिः ॥ ६६
प्रविशन्तं च स्वस्वस्थानस्थितानुगम् । युवानमभिपश्यन्तं सखङ्ग शबराधिपम् ॥ ६७
यमिति पृच्छन्तं मत्वा गृह पतिं स तम् । भीतः पान्थाः स्म इत्याह विष्णुदत्तः पुलिन्दपम् ॥ ६८
न्तः शबरो गत्वा दृष्ऽा भार्या तथास्थिताम् । चिच्छेद तस्य सुप्तस्य तज्जारस्यासिना शिरः ॥ ६९
तु निगृहीता न तेन सा नापि बोधिता । भुवि न्यस्तासिनान्यत्र पर्यङ्के सुप्तमेव तु ॥ ७०
सप्रदीपेऽत्र विष्णुदत्तो व्यचिन्तयत् । युक्तं स्त्रीति न यज्ञार्या हता दारहरो इतः ॥ ७१