पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
[ आदितस्तरङ्गः २८
कथासरित्सागरः ।

मित्रेण तेन साकं च गजारूढः ससैनिकः। गच्छन्निनूमतीतीरं प्राप्य सायं समावसत् ॥
तत्र चन्द्रोदये पानमासेव्य शयनं श्रितः । अर्थितो निजया धात्र्या कथां वक्तुं प्रचक्रमे ॥
उपक्रान्तकथो जहे श्रन्तो मत्तश्च निद्रया । धात्री च तद्वत्सोऽप्यासीत्नेहाज्जाग्रद्वणिक्सुतः ॥
ततः सुप्तेषु चान्येषु त्रीणामिव मिथः कथा में गगने शुश्रुवे तेन वणिक्पुत्रेण जाग्रता ॥
अनाख्याय कथां सुप्तः पापोऽयं तच्छपाम्यहम् । परिद्रयत्यसौ हारं प्रातस्तं चेद्भहीष्यति ॥
कण्ठलग्नेन तेनैष तत्क्षणं मृत्युमाप्स्यति । इत्युक्त्वा विररामैका द्वितीया च ततोऽब्रवीत् ॥
अतो यद्ययमुत्सीर्णस्तद्रक्ष्यत्याघ्रपादपम्। वियोक्ष्यते फलान्यस्य ततः प्राणैर्विमोक्ष्यते ॥
इत्युक्त्वा व्यरमसापि तृतीयाभिदधे ततः । यद्येतदपि तीर्थोऽयं तद्विवाहकृते गृहम् ॥
प्रविष्टश्चेत्तदेवास्य हन्तुं पृष्ठे पतिष्यति । उक्त्वेति न्यवृतसापि चतुर्थं व्याहरत्ततः ॥
अतोऽपि यदि निस्तीर्णस्तन्नक्तं वासवेश्मनि । प्रविष्टः शतकृत्वोऽयं श्रुतं सद्यः करिष्यति ॥
शतकृत्वोऽपि यद्यस्य जीवेति न वदिष्यति । कश्चिदत्र ततश्चैष मृत्योर्वशमुपैष्यति । १३
येन चेदं श्रुतं सोऽस्य रक्षार्थं यदि वक्ष्यति । तस्यापि भविता मृत्युरित्युक्त्वा सा न्यवर्तत ॥ १३
वणिक्सुतश्च तत्सर्वं श्रुत्वा निधीतदारुणम् । स तस्य राजपुत्रस्य स्नेहोद्विग्नो व्यचिन्तयत् । १३
उपक्रान्तामनाख्यातां धिक्कथां यद्यलक्षिताः । देवताः श्रोतुमायाताः शपन्यस्तु कुतूहलात् । १३
तदेतस्मिन्मृते राजमुते कोऽर्थो ममसुभिः । अतोऽयं रक्षणीयो मे युक्त्या प्रणसमः सुहृत् । १३
वृत्तान्तोऽपि न वाच्योऽस्य मा भूदोषो ममाप्यतः । इत्यालोच्य निशां निन्ये स कृच्छेण वणिक्सुतः १३
राजपुत्रोऽपि स प्रातः प्रस्थितस्तत्सखः पथि । ददर्श पुरतो हरं तमादतुमियेष च । १३
ततोऽब्रवीद्वणिक्पुत्रो हारं मा स्म ग्रहीः सखे । मायेयमन्यथा नैते पश्येयुः सैनिकाः कथम् ॥ १३ ॥
तच्छुत्वा तं परित्यज्य गच्छन्नने ददर्श सः । आम्रवृदं फलान्यस्य भोक्तुं चैच्छनृपात्मजः । १३.
वणिक्पुत्रेण च प्राग्वत्ततोऽपि स निवारितः । सान्तःखेदः शनैर्गच्छन्प्राप श्वशुरवेश्म तत् ॥ १३
तत्रोद्वाहकृते वेश्म विशन्द्वारान्निवर्ततः । तेनैव सख्या यावच्च तावत्तत्पतितं गृहम् । १४
ततः कथंचिदुत्तीर्णः किंचित्सप्रत्ययो निशि । निवासकं विवेशान्यं राजपुत्रो वधूसखः । १४
तत्र तस्मिन्वणिक्पुत्रं प्रविश्यालक्षितस्थिते । शतकृत्वः शृतं चक्रे शयनीयाश्रितोऽथ सः । १४ः
शतकृत्वोऽपि तस्यात्र नीचैवेत्युदीर्य सः । कृतकार्यो वणिक्पुत्रो हृष्टः स्वैरं बहिर्ययौ । १४
निर्यान्तं तमपश्यञ्च राजपुत्रो बघूसखः। ईयंविस्मृततत्स्नेहः क्रुद्धो द्वाःस्थानुवाच च ॥ १४
पापात्मायं रहःस्थस्य प्रविष्टोऽन्तःपुरं मम । तद्वद् स्थाप्यतां यावप्रभातेऽसौ निगृह्यते । १४०
तदा रक्षिभिर्बद्धो निशां निन्ये वणिक्सुतः । प्रतवंध्यभुवं तैश्च नीयमानोऽब्रवीत्स तान् ॥ १४६
आदौ नयत मां तावद्राजपुत्रान्तिकं यतः । वक्ष्यामि कारणं किंचित्ततः कुरुत मे वधम् ।। १४७
इत्युक्तैतेन तैर्गत्वा विज्ञप्तः स नृपात्मजः। सचिवैबंधितश्चान्यैस्तस्यानयनमादिशत् ॥ १४८
आनीतः सोऽत्रवीत्तस्मै वृत्तान्तं राजसूनवे । प्रत्यया हृद्पातोत्थान्मेने सत्यं च सोऽपि तत् ॥ १४९
ततस्तुष्टः समं सख्या वधमुक्तेन तेन सः। आययौ राजतनयः कृतदारो निजां पुरीम् । १५०
तत्र सोऽपि सुहृत्तस्य कृतदारो वणिक्सुतः। स्तूयमानगुणः सर्वैर्जनैरसीद्यथासुखम् । १५१
एवमुच्छुक्ला भूत्वा स्वनियन्तृप्रमाथिनः । राजपुत्रा न मन्यन्ते हितं मत्ता गजा इव । १५२
वेतालैस्तैश्च का मैत्री ये विहस्य हरन्त्यसून् । तद्राजपुत्रि सख्यं मे मा स्म व्यभिचरः सदा ॥ १५३
इति श्रुत्वा कथामेतां हस्थं सोमप्रभामुखात् । कलिङ्गसेना सस्नेहं तां सखीं प्रत्यभाषत । १५४
एते पिशाचा न त्वेते राजपुत्रा सतः सखि । पिशाचदुर्गेहकथामहमाख्यामि ते श्रुणु ।। १५५
यज्ञस्थलाख्ये कोऽप्यसीदशहरे पुरा द्विजः । स जातु दुर्गतः काष्ठान्याहर्तुमटवीं ययौ । १५६
तत्र काष्ठं कुठारेण पाटिथमानं विधेर्वशात् । आपत्य तस्य जायां भित्त्वान्तः प्रविवेश तत् । १५७
ततः स प्रस्रवद्रक्तो दृष्ट्वा केनापि मूध्छितः । उत्क्षिप्यानीयत गृहं पुंसा प्रत्यभिजानता ॥ १५८