पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रङ्गः ३।]
कथापीठलभ्यकः १ ।

कश्रुतधरः प्राप्तो बालोऽयं तनयस्तव । तदेनं देहि गच्छावो विद्यद्रविणसिद्धये ॥ ६६

ते व्याडिवचः श्रुत्वा मन्माता सादराबत् । सर्वे संगतमेवैतदस्यत्र प्रत्ययो मम ॥ ६७

थाहि पूर्वं जातेऽस्मिन्नेकपुत्रे मम स्फुटा । गगनाद्देवमुदभूदशरीरा सरस्वती ॥ ६८

घ घृतधारो जातो विद्यां वर्षादवाप्स्यति । किं च व्याकरणं लोके प्रतिष्ठां प्रापयिष्यति ॥ ६९

श्ना वररुचिश्चायं तत्तदस्मै हि रोचते । यद्यद्वरं भवेत्किचिदित्युक्त्वा बागुपारमत् ॥ ७०

त एव विवृद्धेऽस्मिन्बालके चिन्तयाम्यहम् । क्क स वर्ष उपाध्यायो भवेदिति दिवानिशम् ॥ ७१

च युष्मन्मुखाज्ज्ञात्वा परितोषश्च मे परः । तदेनं नयतं भ्राता युवयोरेष का क्षतिः ॥ ७२

  • मन्मातृवचनं श्रुत्वा तौ हर्षनिर्भरौ । व्याडीन्द्रदत्तौ तां रात्रिमबुध्येतां क्षणोपमाम् ॥ ७३


भोत्सवार्थमस्बायास्तूर्णं दत्त्वा निजं धनम् । व्याडिनैवोपनीतोऽहं वेद हंत्वं ममेच्छता ॥ ७४

मात्राभ्यनुज्ञातं कथंचिद्वद्धबाष्पया । मामादय निजोत्साहशमिताशेषतव्यथम् ॥ ७५

यमानौ च कैौमारं पुष्पितं तदनुग्रहम्। व्याडीन्द्रदत्तौ तरसा नगर्याः प्रस्थितौ ततः ॥ ७६

। क्रमेण वर्षस्य वयं प्राप्ता गृहं गुरोः स्कंदप्रसादमायान्तं मूर्त मां सोऽप्यमन्यत ॥ ७७

शास्मानम्रतोऽन्येद्युरुपविष्टः शुचं भुवि । वर्षांपाध्याय ओंकारमकरोद्दिव्यया गिरा ॥ ७८

नन्तरमेवस्य वेदः साङ्गा उपस्थिताः । अध्यापयितुमस्मांश्च प्रवृत्तोऽभूदसौ ततः ॥ ७९

कृतं मया तत्र द्विःश्रुतं व्याडिना तथा । त्रिःश्रुतं चेन्द्रदत्तेन गुरुणोक्तमगृळत ॥ ८०

ध्वनिमथ तमपूर्वं दिव्यमाकण्यै सयः सपदि विलस दन्तर्विस्मयो विप्रवर्गः।
किमिदमिति समन्ताद्यष्टुमभ्येत्य वधं स्तुतिमुखरसुखश्रीरर्चति स्म प्रणामैः ॥ ८१

किमपि तदवलोक्य तत्र चित्रं प्रमदवशान्न परं तदोपवर्षः।
अपि विततमहोत्सवः समग्रः समजनि पाटलिपुत्रपौरलोकः॥ ८२

राजापि तं गिरिशसूनुवरप्रभावमालोक्य तस्य परितोषमुपेत्य नन्दः ।
वर्षस्य वेश्म वसुभिः स किलादरेण तत्कालमेव समपूरयदुन्नतश्रीः ॥ ८३

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके तीयस्तरङ्गः।

तृतीयस्तरङ्गः


एक्त्वा वररुचिः श्रुण्वत्येकाग्रमानसे । कणभूतौ बने तत्र पुनरेवेदमब्रवीत् ॥ १

चिद्यति कालेऽथ कृते स्वाध्यायकर्मणि। इति वर्ष उपाध्यायः पृष्टोऽस्माभिः कृताह्निकः ॥ २

वंविधं कस्मान्नगरं क्षेत्रतां गतम् । सरस्वत्याश्च लक्ष्म्याश्च तदुपाध्याय कथ्यताम् ॥ ३

स्वा सोऽब्रवीद्वस्माच्छूणुतैतत्कथामिमाम् । तीर्थं कनखलं नाम गङ्गाद्वारेऽस्ति पावनम् ॥ ४

काञ्चनपातेन जाह्नवी देवन्तिना । उशीनरगिरिप्रस्थाद्भित्त्वा तमवतारिता ॥ ५

णात्यो द्विजः कश्चित्तपस्यन्भार्यया सह । तत्रासीत्तस्य चात्रैव जायन्ते स्म त्रयः सुताः॥ ६

में स्वर्गते तस्मिन्सभायै ते च तत्सुताः । स्थानं राजगृहं नाम जग्मुर्विद्यार्जनेच्छया ॥ ७

अधीतविद्यस्ते त्रयोऽष्यानाथ्यदुःखिताः । ययुः स्वामिकुमारस्य दर्शने दक्षिणापथम् ॥ ८

के चिद्मिनीं नाम नगरीमम्बुधेस्तटे । गत्वा भोजिकसंज्ञस्य विप्रस्य न्यवसन्गृहे ॥ ९

कन्या निजास्तिस्रस्तेभ्यो दत्त्वा धनानि च । तपसेऽनन्यसंतानो गङ्गां याति स्म भोजिकः ॥ १०

तेषां निवसतां तत्र श्वशुरवेश्मनि । अवग्रहकृतस्तीव्रो दुर्भक्षः समजायत ॥ ११

यः परित्यज्य साध्वीस्तास्ते त्रयो ययुः । स्पृशन्ति न नृशंसानां हृदयं बन्धुबुद्धयः ॥ १२

सध्यमा तास सगभभूततश्व ताः । भवनं यज्ञदत्तस्य पितृमित्रस्य शिश्रियुः ॥ १३

स्थुर्निजान्भर्मुन्ध्यायन्यः छिष्टवृत्तयः । आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः ॥ १४

मध्यमा चात्र तासां पुत्रमसूत सा । अन्योन्यातिशयात्तस्मिन्नेहश्चसामवर्धत ॥ १५