पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/28

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२ ) অক্ষািবজ্ঞ=---- भवान् भगवन्त भी जयतु । तेनोक्त *न तथा, मत्पूजितायामेव मृताँ मम भक्तिः' । अथ राज्ञः कथितम्**अस्तु स्वमूर्ति * fप भवता। , अचे व अनय’ तेन च वाढ़ (१) मित्युत, तचेव स्वसूक्तिरानौता कि तु 可f可T可可【口可' न्धः छत यथा न कुग्न म । न तु' न शणः क (२) । ` ततो राज्ञ। (३) बहूं नैवेद्य दिवां स्यापयित्वोः क्त 'भोजय भगवन्त' मिति । स तु भयभीतो जवनि कां पत थिरुवा नेत्र निमी एल्य (8) भगवन्त ध्यायन मन में व प्रार्थयामास भगवन हं मऴ् पर ॥धौ वञ्चकोऽस्मि,श्रुतं भवानपि iधिनोपि दयते इति, तत् प्रभो दष्टं स्व स्वयं किमपि भुड्त्व अन्यथा मम शिरञ्ज्क्क दो १ बाढम== ण्व्त्रमस्तु । २ शशाक = समयाँ बभाव । ३ र1 त्रा = भूपतिना । ४. निमीत्य = सुद्रथित्वा ॥