पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/7

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणेशाय नमः ।

कथाकुसुमम् ।

प्रथम कथा ।

कश्चित् ग्रामीणो गच्छन् मार्गे पतितमेकं
मुक्ताफलं प्राप । स तु तद् हस्तेन उत्थाप्य मम
क्षेत्रे कोटिशो यवाः सन्ति इति किमेकेन
मुक्ताफलेन इत्युक्ता पुनः प्रक्षिप्य प्रचलितः ।
ज्ञातार एवं जानन्ति सततं गुणिनां गुणान्
हालिको (१) न विजानाति मुक्तामूल्यं कथञ्चन

[१] हालिकः = हलग्राही 1