पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७९
षष्ठः सर्गः ।

रोदिति क्रन्दति शोकं याति । तत्समये प्रेयसीप्राप्त्यभावात्। घ्राणं करेण हस्तेन विरुणद्धि । तदीयसौगन्ध्यस्यापि संतापाधिक्यजनकत्वात् । उच्चैरुच्चस्वरेण विरौति । हा कान्ते इति शब्दं करोतीत्यर्थः ॥

 समदमधुभराणां कोकिलानां च नादैः
  कुसुमितसहकारैः कर्णिकारैश्च 1रम्यः।
 इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां
  तुदति 2कुसुममासो मन्मथोद्वेजनाय ॥२७॥

१. 'रम्यैः'. २. 'कुसुमवाणो मन्मथोद्दीपनाय.'


 २७ श्लोकस्यान्ते इमे श्लोका दृश्यन्ते-

 रुचिरकनककान्तीन्मुञ्चतः पुष्पराशी-
  न्मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् ।
 अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मार्गे
  मदनशरनिघातैर्मोहमति प्रवासी ॥
 परभृतकलगीतैर्ह्लादिभिः सद्वचांसि
  स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः ।
 करकिसलयकान्तिं पालवैर्विद्रुमाभै-
  रुपहसति वसन्तः कामिनीनामिदानीम् ॥
 कनककमलकान्तैराननैः पाण्डुगण्डै-
  रुपरिनिहितहारैश्चन्दनार्द्रैः स्तनान्तैः।
 मदजनितविलासैदृष्टिपातैर्मुनीन्द्रा-
  न्स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥
 मधुसुरभिमुखाब्जं लोचने लोध्रताम्रे
  नवकुरुबकपूर्णः केशपाशो मनोज्ञः ।
 गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव
  न भवति किमिदानीं योषितां मन्मथाय ॥