पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
ऋतुसंहारे

उत्फुल्लानि विकसितानि पङ्कजानि कमलानि यस्मिंस्तादृशं वनं जलं यस्यां तां तथोक्ताम् । 'जलम् । पयः कीलालममृतं जीवनं भुवनं वनम्' इत्यमरः । नलिनीं कमलिनीं विधुन्वन्विकम्पयन् । एतेन तस्मिन्सौगन्ध्यं शैत्यं चावेदितम् । नभस्वान्वायुर्यूनां तरुणानां मनः प्रसभमत्यन्तं चलयति चञ्चलयतीत्यर्थः ।।

 सोन्मादहंसमिथुनैरुपशोभितानि
  स्व1च्छप्रफुल्लकमलोत्पलभूषितानि ।
 म2न्दप्रभातप3वनोद्गतवीचिमाला-
  न्युत्कण्ठयन्ति सह4सा हृदयं सरांसि ॥१॥

 सोन्मादेति ।। सोन्मादानामुन्मादसहितानां हंसानां मरालानां मिथुनैर्द्वंद्वैरुपशोभितानि भूषितानि । अपि च स्वच्छानि निर्मलानि प्रफुल्लानि च यानि कमलानि पद्मान्युत्पलानि नीलेन्दीवराणि च तैर्भूषितानि शोभितानि । मन्देन मन्थरेण प्रभातपवनेनोषःकालीनेन वायुनोद्गता उत्पन्ना वीचिमालास्तरङ्गपङ्क्तयो येषु तानि तथोक्तानि सरांसि सरोवराणि । जनानामिति शेषः। हृदयं सहसोत्कण्ठयन्त्युत्कण्ठायुक्तं कुर्वन्तीत्यर्थः।।

 नष्टं धनुर्बलभिदो जलदोदरेषु
  सौदामिनी स्फुरति नाद्य5 वियत्पताका ।
 धुन्वन्ति पक्षपवनैर्न नभो बलाकाः
  पश्यन्ति नोन्नतमुखा गगनं मयूराः॥१२॥

 नष्टमिति ॥ अद्येदानीं जलदानां मेघानामुदरेषु गर्भेषु ।

१ 'स्वच्छानि फुल्ल.' २ 'मन्दं प्रभात'; 'मन्दप्रचार.' ३ 'पवनोद्धत. ४ 'हृदयं प्रसभम्'. ५ 'नापि'.