पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
ऋतुसंहारे

 आपक्वशालि1रुचिरा 2तनुगात्रयष्टिः
  प्राप्ता शरन्नववधूरिव 3रुपरम्या ॥१॥

 काशांशुकेति ॥ काशमेव काशकुसुममेवांशुकं वस्त्रं यस्याः सा तथोक्ता । पक्षे काशमिवांशुकं वस्त्रं यस्याः सेति । विकचं विकसितं यत्पद्मं तदेव मनोज्ञं सुन्दरं वक्रं मुखं यस्याः सा तथोक्ता । पक्षे विकचं विकसितं यत्पद्मं तदिव मनोज्ञं सुन्दरं वत्क्रं मुखं यस्याः सेति । 'प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः । फुल्लश्चैते विकसिते' इत्यमरः । 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः । सोन्मादानामुन्मादसहितानां हंसानां रवः शब्द एव नूपुरनादो मञ्जीरध्वनिस्तेन रम्या रमणीया । पक्षे सोन्मादहंसरव इव नृपुरनादस्तेन रम्या। 'शब्दे निनाद निनदध्वनिध्वानरवस्वनाः' इत्यमरः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः। आ समन्तात्पक्वा परिणता शालिरेव रुचिरा सुन्दरा तन्वी गात्रयष्टिः शरीरलता यस्याः । पक्ष आपक्वशालिरिव रुचिरा तनुर्गात्रयष्टिर्वपुःसंहननं यस्याः। 'शरीरं वर्ष्म विग्रहः' इत्यमरः रूपरम्या शरन्नववधूरिव प्राप्तागतेत्यर्थः । वसन्ततिलका वृत्तम् ।।

 काशैर्मही शिशिरदीधितिना रजन्यो
  हंसैर्जलानि सरितां कुमुदैः सरांसि ।
 सप्तच्छदैः कुसुमभारनतैर्वनान्ताः
  शुक्लीकृतान्युपवनानि च मालतीभिः ॥२॥

 काशैरिति ॥ काशैः काशपुष्पैर्मही पृथ्वी । शिशिर-

१ 'ललिता'. २. 'नत'. ३. 'हरिरूपा; 'रम्यरूपा'.