पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
ऋतुसंहारे

नीलैः श्यामवर्णैरुन्नतैरुच्चस्थैस्तोयनम्रैर्जलनम्रैर्मृदुना लघुना पवनेन वातेन विधूताः कम्पितास्तैरत एव मन्दमन्दमतिमन्थरं चलद्भिर्गच्छद्भिः सेन्द्रचापैरिन्द्रधनुषा सहितैस्तोयदैर्मेघैस्तेषां पान्थजनानां वियोगेन विरहेणाकुला व्याकुलास्तासां पथिकजनवधूनां विरहिणीनां चेतोऽन्तःकरणमपहृतमिव हृत्वानीतमिवेत्युत्प्रेक्षा । मालिनी वृत्तमेतत् । लक्षणं तूक्तम् ॥

 मुदित इव कदम्बैर्जातपुष्पैः समन्ता-
  त्पवनचलितशाखैः शाखिभिर्नृत्यतीव ।
 हसितमिव विधत्ते सूचिभिः केतकीनां
  नवसलिलनिषेकच्छिन्नतापो वनान्तः॥२३॥

 मुदित इति ॥ नवस्य नूतनस्य सलिलस्य निषेकेण सेवनेन छिन्न उच्छिन्नस्तापो यस्य स तथोक्तो वनान्तोऽरण्यप्रान्तो जातपुष्पैः प्रादुर्भूतकुसुमैः कदम्बैर्नीपवृक्षैर्मुदित इव समन्तादितस्ततः पवनेन वायुना चलिताः कम्पिताः शाखा यैस्तथोक्तैः शाखिभिर्वृक्षैः । 'वृक्षो महीरुहः शाखी विटपी पादपस्तरुः' इत्यमरः । नृत्यतीव नृत्यं करोतीवेत्युत्प्रेक्षा । एवमन्यत्रापि । केतकीनां सूचिभिः कण्टकैर्हसितमिव हास्यमिव विधत्ते दधतीत्यर्थः॥

 शिरसि बकुलमालां मालतीभिः समेतां
  विकसितनवपुष्पैर्यूथिकाकुड्भलैश्च ।
 विकचनवकदम्बैः कर्णपूरं वधूनां
  रचयति जलदौघः कान्तवत्काल एषः॥२४॥

 शिरसीति ॥ जलदानां मेघानामोघः संघातो यस्मिन्स

१ 'निषेकात्'. २ 'शान्ततापः'. ३ 'कुसुमितवनपुष्पैः'.