पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
उत्तररामचरिते

थापि स एवैष भगवाननेकवारपरिकल्पितो विप्रलग्भः पुनः पुनरनुबनाति माम् ।

 सीता-मए एव दारुणाए विप्पलद्धो अजउत्तो।

 वासन्ती-देव, पश्य पश्य ।

  पौलस्त्यस्य जटायुषा विघटितः कार्णायसोऽयं रथ-
   स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः ।
  खड्गच्छिन्नजटायुपक्षांतरितः सीतां चलन्तीं वह-
   नन्तातवियुदम्बुद इव द्यामभ्युदस्थादरिः ॥ ४३ ॥

 सीता--(सभयम् ।) अजउत्त, तादो बावादीअदि। ता परित्ताहि परित्ताहि । अहं वि अवहरिज्जामि ।

 रामः-सवेगमुत्थाय ।) आः पाप तातप्राणसीतापहारिन् लापते, क यास्यसि ।

 वासन्ती-अयि देव राक्षसकुलप्रलयधूमकेतो, किमद्यापि ते मन्युविषयः।

 सीता-अम्हहे, उन्मत्तम्हि ।


 १. मयैव दारुणया विप्रलब्ध आर्यपुत्रः ।

 २. आर्थपुत्र, तातो व्यापाद्यते । तस्मात्परित्रायस्थ परित्रायस्त्र । अहम-

 ३. अहो, उद्धान्तास्मि ।


नया । विप्रलब्धः बञ्चितः । भ्रान्त इति वा ॥ पौलस्त्यत्स्येति । अयं दृश्यमानः । उद्देश्यसमर्पकमिदम् । कृष्णायसविकारः कामयसः । लोहमय इत्यर्थः । जटायुषा विघटितः प्रध्वंसितः । पौलस्त्यस्य रावणस्य रथ: स्यन्दनम् । विधेयसमर्षकमिदम् । एते पुरतः पुरोवर्तमानाः कङ्कालशेषा शरीरास्थिरूपशिष्टांशाः । ते पिशाचवदनाः खराः रावणस्यन्दनीयाः पिशाचमुखाः रासभाः खड़ेन छिया कृत्ता च सा जटायुपक्षतिश्चेति समानाधिकरणसमासः । इतः अत्र । पक्षतिः पक्षमूलम् । अन्तामृता रन्तश्चलन्ती विद्युत्तडियस्य तथोक्तः । अनेन दृष्टान्तेन रावणस्पर्शवशदोषो नास्तीति सूचितम् । अरिः रावणः । द्यां खमभ्युदस्वाभ्युदतवान् । इत इत्यस्माद्देशादिति वा ॥४३॥ आः पापेत्यादि । अत्र रोषसंभ्रमवचनरूम तोटक नाम संध्यमुक्तम् ॥ प्रलयाचूमकेतो प्रलयसूचकधूमकेतुनामकबहसदृशेति भावसंबुद्धिः । यद्वा राक्षसकुलस्य प्रलये धूमकेतुरमिः । राक्षसकुलदाहे प्रलयाग्निसदृशेत्यर्थः । मन्युविषयः क्रोधविषयः ॥ अन्य एव पूर्वसीतावियोगाद्विलक्षण एव विपर्ययः सीतावियोग-